Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 383
________________ ३७७ कण्डिका ] तृतीयकाण्डम् । (विश्व०)-'अथोदककर्म मृतसंस्कारकमुदकादिना कर्म पिण्डाञ्जलिदानादि । उपलक्षणमेतत् । अन्यस्यापि सूतकादेर्वक्ष्यमाणत्वात् । वक्ष्यत इति सूत्रशेषः। 'अद्वि""शौचं 'शौच 'रेपां' द्वे वर्षे जाते यस्यासौ द्विवर्षः न द्विवर्षोऽद्विवर्षः तस्मिन्प्रेते मृते मातापित्रोराशौचम् अशुद्धिः । स्वाश्रमविहितानुष्ठानसंकोच इति यावत् । इतरेपां मातृपितृव्यतिरिक्तानां शौच सद्यः स्नानमात्राच्छुद्धिरित्यर्थः । एतञ्च वाजसनेयान्तर्गतशाखाध्येतृणामेव । अन्येपां तु स्मृत्यन्तरविहिताशौचाधिकारः। मातापित्रोर्यदाशौचं तत्कियत्कालमत आह 'एक' 'वा' एतच्चाकृतचूडकृतचूडतया यथाक्रमं वोध्यम् आचूडान्नैशिकीत्युक्तेः । 'शरी'नन्ति । अद्विवर्षप्रेतस्य शरीरं कलेवरमदग्ध्वा दाहमकृत्वा निखनन्ति । अहतवस्त्राच्छादितं चन्दनपुष्पांद्यलंकृतं भूमौ गते कृत्वा क्षिपन्तीत्यर्थः । ' अन्तः''वत् । चेत्सूतकमध्ये तन्नाशादाक् सूतकान्तरापातस्तदा पूर्वशेषेणागन्तुकस्य शुद्धिः । तथाच शङ्क:-अथचेदन्तरा म्रियेत जायेत वा शिष्टैरेव दिनैः शुध्येताह शेषे सति द्वाभ्यां प्रभाते तिमृभिरिति । केचि त्तु शावाशौचस्य जननाशौचनिवर्तकत्वेपि जननाशौचं न शावमपवदति । सजातीयस्यैव निवर्तकतेत्यन्ये । मातापित्रोस्तु विशेषः । पितुः सूतकं स्वसमयं व्याप्नोत्येव । पितुः सूतकमध्ये चेन्मातुः सूतकं तदा द्वादशप्रहराः सूतकं वर्द्धते । पूर्वसूतके दिवसमात्राऽवशिष्टे दिनद्वयं विनश्यवस्थे दिनत्रयम् । अयं च समानकालीनयोः समानजातीययोरेव शोध्यशोधकभावः । स्वल्पतरसमयसंवन्धिना प्रचुरतरसमयसंवन्ध्याशौचाशुद्धः । अपरे तु मरणोपक्रान्तेर्जन्मानन्तरं सूतकान्तमरणे न तस्य स्वतन्त्रं सूतकमित्याहुः । 'नात्रोदककर्म अन्न ऊनद्विवर्षे तर्पणपिण्डादि न । एतच्च सहभूतदाहाभावात् । तदुक्तंनास्य कार्योऽग्निसंस्कारो नापि कार्योदकक्रियेति । 'द्विवर्ष...च्छेयुः सर्वे सपिण्डाः।स्मशानपदं स्वसहभूतदाहसूचकम् । दाहविधिश्च वक्ष्यते । 'यम''त्येके । अहरहनीयमानो गामश्वं पुरुषं ब्रजम् । वैवस्वतो न तृष्यति सुरापा इव दुर्मतिरिति यमगाथा । अपेतो यन्तु पणय इत्ययमथ्यायो यमसूक्तम् । एके गाथादिगानमाहिताग्निविषयमाहुः । 'या'"नात्' उपेतः उपनीतः आहिताग्नेः कृतावसथ्यस्य समानं भूमिजोषणादि दाहभूमिसंस्कारादि उदकाञ्जलिदानावधि। 'शाला'"हितश्चेन् । चेच्छालाग्निराहितः ॥ ॥ प्रसङ्गाहाहविधिलिख्यते । सायमाहुत्यां हुतायां चेन्मरणशङ्का तदा प्रातराहुतिस्तदैव । कृष्णपक्षे चेन्मरणशङ्का तदावशिष्टान्होमान्पक्षहोमविधिना हुत्वा दर्शपक्षादि तदैव कुर्यात् । एवं यथासंभवमसमाप्तमारब्धं सर्पवलिदानादि समापयेत् । ततो दुर्वलावस्थं यजमानं संभावितसंनिकृष्टमरणं ज्ञात्वा पुत्रादिः गोमयेन गोमूत्रेण तीर्थोदकेन गङ्गाजलेन कुशोदकेन च स्नापयित्वा शुद्ध वाससी परिधाप्यावसथ्यसंनिधौ गोमयोपलिप्तायां भुवि दक्षिणायान्कुशानास्तीर्य बहुलांस्तिलान्विकीर्य तत्र प्राक्शिरसमुदशिरसं वा भूमौ निवेशयेत् । काशीप्रयागादितीर्थसहावे मणिकर्णिकादिगङ्गादेस्तटे आवसथ्यं समानीय तत्सन्निधौ पूर्ववद्यजमाननिवेशनम् । मुखे सुवर्णकांस्यमणिविट्ठमान्यतरं निक्षिपेत् । शालिग्रामशिला तुलसी च संनिधौ निधेया । गोपीचन्दनतिलकादि । कण्ठे शिरसि चोत्तमाङ्गच्छिद्रेषु च निर्माल्यतुलसीप्रक्षेपः । प्रदीपोज्वालनं विष्णुपूजनं , ॐ नमोभगवतेवासुदेवायेति जपः । वैतरण्यादिदानम् । तत्र विधिः । वैतरणीदानपात्रभूतब्राह्मण एतत्ते पाद्यम् एषतेऽर्थ्यः पूजा । पादप्रक्षालनम् । ततः पात्रभूतो द्विजः आचामेत् । दानकर्ता पादौ प्रक्षाल्याचम्य प्राणायामान् कृत्वा वैतरणीदानाइतया यथासंभवोपचारैर्विष्णोः पूजनं कार्यम् । ततो गवाद्युपहारप्रोक्षणम् । ततो देशकालौ स्मृत्वा यमद्वारस्थितवैतरणीनद्याः सुखोत्तरणकामो वैतरणीधेनुदानमहं करिष्ये इति संकल्प्य पात्रद्विजमघचन्दनपुष्पवस्त्रकुण्डलमुद्रिकादिभिः संपूज्य सवत्सां गां च संपूज्यार्चनविधेः परिपूर्णतास्त्रिति संप्रार्थ्याचम्य भोजनपर्याप्तमन्नं संकल्प्य ब्राह्मणहस्ते सुप्रोक्षितानि कृत्वा प्रार्थयेत् ॥ यमद्वारे महाघोरे

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560