Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५०७
कण्डिका ५)
परिशिष्टम्। जाबालि:--पूणे संवत्सरे वृत्ते मृताहे पुनराब्दिकम् । सपिण्डीकरणं कृत्वा कुर्यात्पुत्रस्तु नेतरः। तथा च-पूर्णे संवत्सरे कुर्यात्सपिण्डीकरणं सुतः । एकोद्दिष्टं तु तत्रैव मृतेऽहनि समापयेत् । गाल:-ततः संवत्सरे पूर्णे द्वे श्राद्धे मृतवत्सरे । इति । तथा च पूणे संवत्सरे चान्द्रायणं नवे मिश्रके प्राजापत्यं पुराणेष्वेकाह इत्यर्थः । एषां लक्षणं त्वेकोद्दिष्टप्रकरणेऽभिहितम् । तथा च हारीतः-चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मिश्रके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयते । इति । पुराणेष्विति बहुत्वं त्रित्वपरम् । तत ऊर्वं न दोष इत्यर्थः । चतुर्थस्य शुद्धत्वात् । तथा च मासिकान्युपक्रम्याह रेणुः-दशमैकादशे मासि द्वादशे न्यूनवत्सरे । ततो परेधुरब्दान्तसपिण्डीकरणं भवेत् । ततोऽपरेऽब्दे द्वितीयवत्सरादौ तथान्दिकम् । तृतीयवत्सरादौ स्यात्प्रत्याब्दिकमिति कम इति । अपि च पठन्ति-सपिण्डीकरणादूचं यावदन्दत्रयं भवेत् । तावद्विषो न भोक्तव्यो यदि व्याससमोऽपि च । तथा सपिण्डीकरणादूबै काम्यश्राद्धेषु भोजयेत् । संवत्सराश्च चत्वारो वर्जनीयाः क्षयेऽहनि । प्रथमेऽब्दे तु मांसानि द्वितीयेऽस्थीनि चैव हि । तृतीये रुधिरं प्रोक्तं चतुर्थेऽन्नं विशुध्यतीति । द्वादशाहसापिण्ड्यविषयमेतत् । कात्यायन:--अशुद्धेषु च श्राद्धेषु विप्रो भोक्तान जायते । विप्रं कुशामयं कृत्वा पाने कन्यं निवेदयेत् । प्रेतोक्तपिण्डदानं च कर्तव्यमिति नान्यथेति । अत्र च प्रेतायानं दद्यादिति सूत्रयता अथोदककर्मेत्युपक्रम्यैकादश्यामयुग्मान ब्राह्मणान् भोजयेदियादिना गृह्योक्तं प्रेतश्राद्धमत्रोपयुक्तमिति नात्र पुनरुक्तमिति ज्ञापितम् । तेन मासिकादिषोडशकं कृत्वा सपिण्डयेदित्युक्तं भवति । अन्यथा प्रेतश्राद्धान्यनुक्त्वा सपिण्डीकरणं कथमसूत्रयिष्यत् । मासिकान्याह याज्ञवल्क्यः -मृतेहनि तु कर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवमाद्यमेकादशेऽहनि । अस्यार्थः-अब्दपर्यन्तं मासि मासि मृताहे स्यादुतैकादशाहेति । अत्रैक आहुःआद्यमासिकमेकादशाहे द्वितीयादिकं तु प्रतिमासं मृताह इति । तथा च रेणुः-प्रतिमासं मृताहे स्युदशैतानि वत्सरम् । उत्कृष्यते हि तत्राद्यं कुर्यादेकादशेऽह्नि तदिति । अन्ये त्याहुः-एकादशाहे श्राद्धद्वयं कार्यमेकं प्रथममासिकत्वेनापरमेकादशाहिकत्वेनेति । तत्र नाद्यः, प्रथममासिकस्य द्वादशाहादिकालेषु विहितत्वात् । तथा च गोभिला-मरणाद्वादशेऽह्नि स्यान्मास्यूने वोनमासिकमित्यादि । न द्वितीयः, नवैकादशाहश्राद्धाभ्यामेव श्राद्धद्वयोपलब्धेः । तयोरेवैकादशेऽह्नि नियमितत्वाच्च । तथा चात्रिः-प्रेताथै सूतकान्ते तु नाह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तेन चैकमेकादशेऽहनीति । एकादशेऽह्नि दशैकं चेत्यन्वयः । तथा-प्रथमेऽह्नि तृतीये च पञ्चमे सप्तमेऽपि वा । नवमैकादशे चैव तन्नवश्राद्धमुच्यते । तस्मानवश्राद्धमाद्यं चैकादशाहे, प्रथममासिकं तु द्वादशाहादाविति युक्तम् । तथा च कार्णाजिनिः-ऊनान्यूनेषु मासेषु विषमाहे समेऽपि वा । त्रैपक्षिक त्रिपक्षे स्यान्मृताहेष्वितराणि तु । ऊनान्यूनमासिकोनषण्मासिकोनाब्दिकानि । अपि च पठन्ति-आद्यं त्रैपक्षिकं चैव ऊनषण्मासिकं विना । अन्यानि मासिकानि स्युः स्वस्वकाले यथाविधीति । आद्यमूनमासिकं प्रथममासिकमित्यर्थः । एषां कालमाह गालवः-ऊनषण्मासिकं पष्टे मास्यन्यूनेन मासिकम् । त्रैपक्षिकं त्रिपक्षे स्यादूनाव्दं द्वादशे तथेति । एषां मृताहेष्वनियम इत्यर्थः । तथा च क्रतुः-सार्ध एकादशे मासे तथा सार्धे तु पञ्चमे । ऊनाब्दिकोनषण्मासे भवेतां श्राद्धकर्मणीति । पक्षान्तरमाह गौतमः-एकद्वित्रिदिनैन्यूने त्रिभागेनोन एव वा। श्राद्धान्यूनान्दिकादीनि कुर्यादित्याह गौतमः--एकद्वित्रिदिनैन्यून इति एकोनत्रिंशदष्टाविंशतिसप्तविंशतिदिने क्रमेणोनाब्दिकोनषण्मासिकाद्यमासिकानि कर्तव्यानीत्यर्थः । त्रिभागेनोन इत्येकविंशदिने वा तानि कार्याणीति यथाशक्ति विकल्पः, अनुकल्पो वा । द्वादशाहे यदायमासिकविधानं तहिजकर्तृविषयम् । क्षत्रियादीनां त्राशौचान्ते शरीरपूरकपिण्डसमाप्तावेव मासिकश्राद्धस्य वक्ष्यमाणत्वान् । ऊनानां

Page Navigation
1 ... 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560