Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका ६]
परिशिष्टम् । इत्यन्तं पठेत् । ततः कर्मार्थ जलाभिमन्त्रणं, यद्देवा इति तिमृभिनम्भिः । ततः पाकमोक्षणम् । दुष्टदृष्ट्यादिशूद्रसंपर्कदोषाः पाकादीनां पवित्रताऽस्त्विति । देशकालपाकपात्रद्रव्यश्राद्धसंपदस्तु । अद्येत्यादि देशकालौ स्मृत्वा अमुकगोत्राणां मातृपितामहीप्रपितामहीनां नान्दीमुखीनां, तथाऽमुकगोत्राणां पितृपितामहप्रपितामहानां नान्दीमुखानां युग्मरूपाणां तथाऽमुकगोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां सपत्नीकानां नान्दीमुखानां युग्मरूपाणां पार्वणत्रयविधिना आभ्युदयिकं श्राद्धमहं करिष्ये । सत्यवसुसंज्ञकानां विश्वेषां देवानामिदमासनम् । हस्तप्रक्षालनम् । उपग्रहविष्टः । गोत्राणां मातृपितामहीप्रपितामहीनां नान्दीमुखीनामिदमासनम् । हस्तप्रक्षालनमुपग्रहविष्टः । गोत्राणां पितृपितामहप्रपितामहानां नान्दीमुखानामिदमासनम् । हस्तप्रक्षालनमुपग्रहविष्टः । गोत्राणां मातामहप्रमातामहवृद्धप्रमातामहानां नान्दीमुखानामित्यादि । सत्यवसुसंज्ञकान्विश्वान्देवानावाहयिष्ये । आवाहयेत्यनुज्ञातो 'विश्वेदेवास' इत्यावाहयेत् । ततो यवैरवकीर्य 'विश्वेदेवाः शृणुतेमम् । इति जपेत् ॥ 'आगच्छन्तु० भवन्तु ते । इति पठेत् । गोत्राः मातृपितामहीप्रपितामहीः नान्दीमुखीः आवाहयिष्ये । आवाहयेत्यनुज्ञातः 'उशन्तस्त्वा' इत्यनया आवाहयेत् । ततो यवैरवकीर्य ' आयन्तुनः' इति जपेत् । गोत्रान्पितृपितामहप्रपितामहान् नान्दीमुखानावाहयिष्ये । आवाहयेत्यनुज्ञात उशन्तस्त्वेत्यावाहयेत् । यवैरवकीर्य ' आयन्तुन ' इति जपेत् । गोत्रान्मातामहप्रमातामहवृद्धप्रमातामहान्सपत्नीकान्नान्दीमुखानावाहयिष्ये । आवाहयेत्यनुज्ञात आवाहनावकिरणजपाः पूर्ववत् । ततोऽर्घपूरणम् ' शन्नोदेवीः' इत्यनेन । ततो यवावपनम् । यवोऽसि सोमदेवत्य इति । इदमत्र चन्दनं पुष्पं च । अर्घ गृहीत्वा “ यादिव्या " इतिमन्त्रेण सत्यवसुसंज्ञका विश्वेदेवा एष वोऽर्घ इति दद्यात् । या दिव्या इति पठित्वा अमुकगोत्रा मातृपितामहीप्रपितामह्य एप वोऽर्घ इति । एवं सर्वत्र । प्रथमे पात्रे संत्रवान्समवनीय पितृभ्यः स्थानमसीति न्युन्जं पात्रं करोति । ततो गन्धपुष्पधूपदीपवाससां च प्रदानम् । सत्यवसुसंज्ञकेभ्यो विश्वेभ्यो देवेभ्यः स्वाहेति दत्त्वा । गोत्राभ्यो मातृपितामहीप्रपितामहीभ्यो नान्दीमुखीभ्यो यथादत्तबन्धाद्यर्चनम् । गोत्रेभ्यः पितृपितामहप्रपितामहेभ्यो नान्दीमुखेभ्यो यथादत्तं गन्धाधर्चनम् । गोत्रेभ्यो मातामहप्र० भ्यो० नान्दी० भ्यो यथाद० । आचमनम् । उद्धृत्य घृताक्तमन्नं पृच्छत्यग्नौ करिष्य इति । कुरुष्वेत्यनुज्ञातस्ततो मेक्षणेनाहुती जुहोति । अग्नये कव्यवाहनाय स्वाहा, सोमाय पितृमते स्वाहेति । निरनिकस्तु विप्रपाणौ जले वा कुर्यात् । हुतशेपं दत्वा पात्रमालभ्य जपति “पृथिवी ते पात्रं० स्वाहेति । इदं विष्णुर्वि० सुरे इत्यङ्गुष्ठमन्नेऽवगाह्य " अपहता" इति यवान्विकीर्य । एवं सर्वत्र उष्ण स्विष्टमन्नं दद्याच्छक्त्या वा। ततः पिन्यमन्त्रवर्ज जपः । अन्नप्रकिरणम् । आचमनम् । सकृत्सकद्राह्मणेभ्य उदकदानम् । ततः सप्रणवां गायत्री मधुव्वाता इति तृचं च पठेत् । ब्राह्मणाः संपन्नमिति तृप्तिप्रश्नः । सुसंपन्न मिति प्रतिवचनम् । शेषमन्नमप्यस्ति । इष्टैः सह मुज्यताम् । अपहता इत्युच्छिष्टसमीपे उल्लेखनम् । उदकोपस्पर्शनम् । साग्निकस्योल्मुकनिधानम् । अवनेजनम् । सकृदाच्छिन्नास्तरणम् । पिण्डदानम् । दुधिवदराक्षतमिदं यथोक्तम् । अत्र पितर इत्युक्त्वोदड्मुख आस्ते, आतमनात् । आवृत्त्यामीमदन्तेति जपः । ततोऽवनेजनम् । नीवीविसर्गः । नमोव इति पडलिकरणं घोरशोपवर्जम् । एतद्व इति सूत्रदानम् । पिण्डानामभ्यर्चनादिनैवेद्यान्तम् । आचमनम् । ततः सुप्रोक्षितादि ऊर्जमित्युदकनिषेकान्तम् । नान्दीमुखाः पितरः प्रीयन्तामित्यक्षय्योदकदानम् । तत ऊर्जमित्युदकनिपेकान्तं स्वधावाचनवम् पात्रोत्तानकरणम् । ततो दक्षिणादानादिगृहप्रवेशनान्तम् ॥ ६॥
इति नवकण्डिकागदाधरभाध्ये भाभ्युदयिकाद्धप्रयोगः ।।

Page Navigation
1 ... 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560