Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५२४ पारस्करगृह्यसूत्रम्।
[श्राद्धसूत्र करमर्दै च नालिकम् । कूष्माण्डं बहुवीजानि श्राद्धे दत्वा जत्यधः। भविष्येऽपि-लशुनं गृखनं चैव पलाण्डु कवकानि च । वृन्ताकनालिकालावु जानीयानातिदूपिकाः । तानिति(?) । एषामर्थःवांशं करीरं वंशाङ्कुरः । सुरसं पर्णास इत्यन्यः । सर्जकं शालफलम् । पीतसार इत्यन्यः । अवेदोक्ता निषिद्धाः हिङ्ग्वादीनां विपयमेवाग्रे वक्ष्यामः । ऊपरणिकृतलवणानि वास्तिस्रमसूराश्च कोद्रवा लवणं कृतम् । इति वचनात् । सैन्धवसामुद्रादीनां विहितत्वात् । तथा च-लवणे सैन्धवसामुद्रे इति । अपि च सैन्धवं लवणं यच्च यच्च मानससंभवम् । पविन्ने परमे ह्येते प्रत्यक्ष अपि नित्यशः ।मानससंभवं सांभरीति प्रसिद्धमिति हलायुधः । करीरगूढपत्रं करील इति प्रसिद्धम् । कोविदार उक्तः वज्रकन्द वनोद्भवः सूरणः । गवेधुका" । शणं शणपत्राणि । जम्बीरो दन्तशठफलम् । करम्भाणि"। क्षारं यवक्षारम् । सौवर्चलं सौवर्चकादिलवणानि । पोतं पोतिकाशाकम् । अश्मन्तको महोलीवृक्ष इति प्रसिद्धस्तच्छाकम् । वृन्ताकं श्वेतम् । तथा च देवः-कण्डूरं श्वेतवृन्ताकं कुंभाण्डं च विवर्जयेत् । इति । उपमन्युरपि-नानीयाच्छेतवृन्ताकं मातुलानी तथाण्डकम् । अण्डकं छत्राकम् । मातुलानी भङ्केति । कण्डूरं कपिकच्छूः । तत्फलं खजूरफलमित्यर्थः । कुंभाण्डं वृत्तालाबुसहशफलम् । पिण्डालु पेण्डारु इति प्रसिद्धम् । शुण्डीरः"। करमर्दकः करवन्दाफलानि । वहुवीजानि वीजपूरकादीनि । पलाण्डुः श्वेतकन्दः पलाण्डुविशेपः । लशुनं दीर्घपत्रं च पिच्छगन्धो महौषधम् । करण्यश्च पलाण्डुश्च लतार्कश्च परालिका ! गृञ्जनं पतनेष्टश्च पलाण्डोर्दशजातयः इति सुश्रुतोक्तेः । कवला शिलीन्ध्रः । कुमारेश्वरसंवादेऽपि वास्तत्र मसूरास्तु कोद्रवा लवणं कृतम् । तन्दुलीयकमुद्दालं, भूस्तृणं सुरसां शिg पालक्या सुमकं तथा । पिण्डमूलं च वंशानं लोहितत्रश्चनानि च । पलाण्डं विवराहं च छत्राकं ग्रामकुकुटम् । लशुनं गृचनं जम्बूफलानि कवकानि च । तन्दुलीयकमुद्दालराजमापासु"रपि । कृष्णाजाज्योतसीतैलं पयश्वाजाविकम् । इति । सुमकं खादिरीसंज्ञकं जलभवं शाकम् । मुद्दाल: कोविदारः । आसुरी राजिका । कृष्णाजाजी कृष्णजीरकः करोंजीति प्रसिद्धश्च । अतसी क्षुमा । शेष प्रसिद्धम् । हारीतः न वटप्लक्षौदुम्बरदधित्थं नालमातुलुङ्गफलानि भक्षयेदिति । प्लक्षः पर्कटी। दधित्थः कपित्थः । मातुलको बीजपूरकः । अत्रैतञ्चिन्त्यते । किम् पिप्पलीमरिचहिड्गूनां निषेध उत विधिः । उभयथा वचनदर्शनात् । तथाहि विष्णुः-पिप्पलीसुमकभूस्तृणेत्यादिः । शङ्खोऽपिपिप्पली मरिचं चैव तथा वै पिण्डमूलकम् । कृतं च लवणं सर्व शायं च "विवर्जयेत् । व्यास:अश्राद्धयानि धान्यानि कोद्रवाः पुलकास्तथा । हिमुद्रव्येषु शाकेषु"लकाला शुभास्तथा । द्रव्येषु हिङ्गुः । शाकेपु कालानः शुभा च निषेद्वेत्यर्थः । पुलकाः पुलकाहश्च छन्दसः । कालानः कृष्णार्जकः कुहेर इति प्रसिद्धः । शुभा शुभाख्यः शाकविशेषः इत्यादिनिषेधः । विधिस्तु-पिप्पली मरिचं चैव पटोलं वृहतीफलम् । इति वायुपुराणे । कुमारेश्वरसंवादेऽपि-पिप्पली मरिचं हिङ्गु पटोलं वृहतीफलम् । इत्यादि । आदिपुराणेऽपि–मधूक रामठं चैव कर्पूर मरिचं गुडम् । इत्यादि । रामठं हिङ्गुः । एवं वचनविप्रतिपत्तौ केचिदाहुः-पिप्पलीमरिचहिणूनां संस्कारकत्वेन विधिः केवलानां प्रतिषेधः । अपरे तु संस्कारान्तराभावे विधिरन्यथा नेत्याहुः । षोडशिग्रहणवद्विकल्प इत्येके । एवं च संस्कारकत्वेन विधियुक्तः प्रतिभाति । वेसवारत्वेन स्वादूनि मधुराणि चेति स्वादुत्वविध्युपपत्तेः । तथा च-शुण्ठीमरिचपिप्पल्यो धान्यका वाहिकिङ्गुकम्। पिप्पलीमूलसंयुक्तं वेसवार इति स्मृतम् । इति । शङ्खः-कृष्णाजाजी विडं चैव सीतपाकी तथैव च । वर्जयेल्लवणं सर्व तथा जम्बूफलानि च । कृष्णाजाजी कृष्णजीरकः । विडं विडाख्यम् । लवणं सर्वसन्धवसमुद्रसांभरिव्यतिरित्तम् । ब्रह्माण्डपुराणे-आसनागूढमन्नाचं पादोपहतमेव च । अमेध्यादागतः स्पृष्टं शुक्तं पर्युपितं च यत् । द्विःस्विनं परिदग्धं च तथैवाग्रावलहितम् । शर्कराकीटपापाणैः केशैर्यञ्चाप्युपद्रुतम् । पिण्याकं

Page Navigation
1 ... 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560