Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 525
________________ कण्डिका ७] परिशिष्टम् । दिति । न च जीवत्पित्रादिमारभ्यैव श्राद्धं भ्रात्रादिरप्यधिकारी कुर्यादित्येवार्थः । तस्याभावे सुतः क्रमादिति पाठेऽपि तदर्थस्य प्रतीयमानत्वाचेति ! अत्रोच्यते--असंस्कृतास्तु संस्कार्याः भ्रातृभिः पूर्वसंस्कृतरित्यादिना भ्रात्रादयः पित्रभावे प्रतिनिधित्वेन विधीयन्ते । प्रतिनिधेश्च स तद्धर्मा कर्मयोगादिति कात्यायनपरिभाषया पितृधर्मप्राप्तेोत्रादिः पितृसमानधर्मेति । किं च-तस्याभाव इत्यभावः पञ्चविधः । प्रागभावः, प्रध्वंसाभावः, संनिध्यभावोऽधिकाराभावोऽत्यंताभावश्चेति । तत्र संस्कार्ये सति प्रागभावात्यन्ताभावयोरसंभव एव प्रध्वंसाभावसंनिध्यभावाधिकाराभावानां संभवोऽस्तीति तत्र सर्वत्रापि वचनवलापितुः पितृभ्यो दानं विधीयते न संस्कार्यपितृभ्यः । तथा च स्मृति:-पितरो जनकस्येत्या यावद्वतमनाहितम् । । समाहितव्रतः पश्चात्स्वान्यजेत पितामहानिति । पितामहानिति पित्राद्युपलक्षणं । तथा-ब्राह्मणादिहते ताते पतितेऽसंगवर्जिते । व्युत्क्रमाच मृते देयं येभ्य एव ददात्यसावित्यादि । यत्तु प्रेतेभ्यो दद्यादिति वचनं तदधिकारसंभवविषयम् । अधिकारश्च सहायत्वेन विवाहानन्तरं स्वपितृभ्यो दातुं भवतीति । तथा च ऋष्यशृङ्गः-नानाति यो द्विजो मांस यस्य नो दारसंग्रहः । तावेतौ मुनिभिः प्रोक्तावनहीं मश्च दूषकाविति । नानाति मांसं श्राद्ध इति शेषः । ननु च समाहितत्रतः पश्चात्स्वान्यजेत पितामहानित्यनेनोपनयनादूर्ध्वमेव स्वपितृभ्यो दातुमधिकारस्तत्कथं विवाहानन्तरमिति। उच्यते-उपनयनादू स्वपितृभ्यो दातुं कर्जन्तराभाव एकपुत्रविषयम् । कञन्तरसनावे तु प्रतिनिधिभूतः स एव तदाधविवाहपर्यन्तं संस्कार्यस्य पितृपितृभ्य एव दद्यादिति । तथा च सुमन्तुः-श्राद्धं कुर्यादवश्यं तु प्रमीतपितृको द्विजः । व्रतस्थो वाऽव्रतस्थो वा एक एव भवेद्यदीति । तस्माद्युक्तमुक्तं पित्रमावे प्रतिनिधेः पितृधर्मप्राप्त्या संस्कार्यस्य पितुर्मातृपितामहेभ्यः श्राद्धं दद्यादिति । तथा च स्मृतिः-नान्दीश्राद्धं पिता दद्यादाचे पाणिग्रहे बुधः । मत उर्व प्रकर्तव्यं स्वयमेव तु नान्दिकम् । अपरमपि-पित्रोस्तु जीवतः पुत्रः कुरुते दारसंग्रहम् । पितुर्नान्दीमुखं प्रोक्तं न पुत्रस्य कथंचनेति । ननु पित्रोजींवतोरेख तत्पित्रोनीन्दीमुखत्वं प्रोक्तं मृत्योस्त्वन्यः करोतीति तत्कथं संस्कार्यस्य पितृणामतिक्रमो युक्तः । सत्यम्, ओद्वहनादित्यवधिना पितृपितृभ्य एव विधानात्स तद्धमेति परिभाषया प्रतिषेधस्तदतिक्रमस्य वाचनिकत्वात् । अपि च वचनान्तरम् कन्यापुत्रविवाहेषु प्रवेशे नववेइमनः । नामकर्मणि वालानां चूडाकर्मादिक तथा । सीमन्तोन्नयने चैव पुत्रादिमुखदर्शने । नान्दीमुखं पितृगणं पूजयेत्प्रयतो गृहीति गृहिण एवोपदेशात् । चूडाकर्मादिक इत्याद्यविवाहपर्यन्तं वेदितव्यम् । तदूर्वं तु द्वितीयविवाहादावपि सर्वत्र जीवत्पितृकः पितृपितृभ्यो मृतपितृकः स्वपितृभ्य इति विवेकः । तथा चायमर्थ:-पिता स्वपुत्रस्य निषेकादिविवाहपर्यन्तसंस्कारकर्मसु स्वमातृमातासहेभ्यः श्राद्धं कुर्यात् । पितुरभावेऽसंनिहिते वाधिकाराभावे वा तत्प्रतिनिधिज्येष्ठभ्रानादिर्विवाहपर्यन्तक्रमसु संस्कार्यस्य (पित)पितृभ्य एवेति सर्वमनवद्यम् ।।६।। इति श्राद्धकाशिकायां सूत्रवृत्तौ आभ्युदयिकं श्राद्धम् । अथ तृप्तिाम्याभिरोषधीभिर्मासं तृप्तिस्तदभाव आरण्याभिर्मूलफलैरोषधीभिर्वा सहान्नेनोत्तरास्तर्पयन्ति छागोस्रमेषानालभ्य क्रीत्वा लब्ध्वा वा न स्वयंमृतानाहत्य पचेन्मासद्वयं तु मत्स्यैर्मासत्रयं तु हारिणेन चतुरऽऔरभ्रेण पञ्च शाकुनेन षट् छागेन सप्त कौर्मेणाप्टौ वाराहेण नव मेषमासेन

Loading...

Page Navigation
1 ... 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560