Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५२. पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रदश माहिषेणैकादश पार्षतेन संवत्सरं तु गव्येन पयसा पायसेन वा वार्धीणसमासेन द्वादश वर्षाणि ॥ ७ ॥
(कर्कः) अथ तृप्तिम्याभिरित्येवमादि अमावास्यायामित्येवमन्तं सूत्रं निगव्याख्यातमिति ॥
इति कर्कोपाध्यायकृतं श्राद्धविधिभाष्य समाप्तम् ॥ (गदाधरः)-अथ तृप्तिः उच्यत इति शेपः । 'ग्राम्या तृप्तिः। पितृणामिति शेपः । ताश्च यवत्रीहिमापतिलाद्याः । मनुः-तिलैबीहियवैर्मापैरद्भिर्मूलैः फलेन वा । दत्तेन मासं प्रीयन्ते विधिवत्पितरो नृणामिति । तद 'ण्याभिः । मासं तृप्तिरिति वर्तते । ग्राम्याणामभावे आरण्याभिः श्यामाकनीवाराद्याभिः । 'मूल 'भिर्वा ' स्पष्टमेतत् । 'सहा' 'यन्ति ' उत्तरा अग्रवक्ष्यमाणाः पदार्थाः छागादयः सर्वे अन्नेन मूलफलौपधीभिः सह दत्तास्तर्पयन्तीत्यर्थः । नतु केवलाः । 'छागोसपचेत् ' छागोस्रमेपाणां मध्येऽन्यतममन्येन हतं क्रयेण गृहीत्वा अथ लब्धं वाऽऽनीय पितृतर्पयेत् नतु स्वयंमृतानामाहरणम् । 'मासद्वयं तु 'वर्षाणि ' पाठीनादयो मत्स्याः हरिणादयो मृगाः उरभ्र आरण्यो मेपः शकुनिः पक्षी सोऽप्यनिपिद्धो ग्राह्यः, मेषश्चित्रमृगः वाधीणसो निगमोक्तः । त्रिपिवं विन्द्रियक्षीणं श्वेतं वृद्धमजापतिम् । वार्षीणसं तु तं प्राहुर्याज्ञिकाः श्राद्धकर्मणि । त्रिपिवमित्युदकपानसमये मुखं कर्णद्वयं चोदकमध्ये पततीति त्रिपिवः ।। इति सप्तमी कण्डिका ॥७॥
(श्राद्धका०)-इत्थं पार्वणादिसर्वश्राद्धमभिधायाधुना तृप्ताःस्थेत्यादिना तृप्तेरदृष्टार्थत्वात्तामन्तरेण चातृप्ताः पितरो यान्तीत्यादिदोपदर्शनादनेकविधद्रव्यस्ता प्रतिपादयिपुः सूत्रमारभते 'अथ तृप्तिः वक्ष्यत इति शेषः । अथ शब्दोऽधिकारार्थः । आनन्तर्यार्थस्य सूत्रादेव लब्धेः । तेन ग्राम्या रण्योपधिमूलफलमृगपक्षिमीनादिनानाविधद्रव्यैस्तृप्तिरधिक्रियते वक्तमित्यर्थः । तथा चादित्यपुराणम्-विविधान्नानि मांसानि पितृणां तृप्तिकारणात् । दातव्यान्यनिपिद्धानि श्राद्धं चैवाक्षयं भवेदिति । ग्राम्याभिरौपधिभिर्मासं तृप्तिः । पितृणामिति शेपः । कालाध्वनोरिति द्वितीया । अत्र तृप्तिरित्यनुवृत्तौ पुनस्तद्ग्रहणमपां प्रात्यर्थ तेनौपधिजलाभ्यामेव तृप्तिन केवलौपधिभिरित्यर्थः । तथा च श्रुतिः--आपो वा ओपधीना रसस्तस्मादोपधयः खादितानधिन्वन्त्योपधय उपहापाई रसस्तस्मादापः पीता केवल्यो न धिन्वंति यदेवोभय संसृष्टा भवन्त्यथैव धिन्वतीत्यन्वयव्यतिरेकार्थवाद इति । ओषध्यो धान्यानि तानि च श्वेतरक्तवर्णानि श्राद्धे देयानि । कृष्णधान्यानि सर्वाणि वर्जयेच्छ्राद्धकर्मणीति निषेधात् । प्रचेतास्त्वाह-कृष्णमापास्तिलाश्चैव श्रेष्ठाः स्युर्यवशालयः । महायवा व्रीहियवास्तथैव च मधूलिकाः । कृष्णाः श्वेताश्च लोहाश्च ग्राह्या स्युः श्राद्धकर्मणि । एतद्व्याख्यानं माधवीये । यवाः शितशूकाः। महायवा ब्रीहियवाश्च यवविशेपाः । मधूलिका धान्यभेदः । कृष्णा: स्थलजाः कृष्णतीहयः । लोहा रक्तशालयः । अन्यस्त्वाह-मधूलिका यावनालविशेपाः । तद्विीपणम-कृष्णाः श्वेता लोहिताः महायवा वेणुयवा इति । अत्र कृष्णधान्यानि सर्वाणीत्यनेन विरोधान्माधवीयव्याख्यानमनुचितम् । यवा द्विविधाः-महायवा ब्रीहियवाश्च । तिलाः कृष्णाः । मापाः कृष्णा निस्तुषा मापाः। तथा च-कृष्णमापास्तिलाश्चेति । अमेध्याः सतुपा माषा निस्तुपापि मसू. रिकेति च । अणुः क्षुद्रसस्यम् । प्रियङ्गः कङ्गस्तद्वहुवचनं पृथक् ग्रहणं च भेदापेक्षम् । तथा च निघण्टुःपीततन्दुलिका कडः ककुरीमता । सितकडस्तु मुसती रक्तकडस्तु साधिका । चणकः काककङ्गुः । स्थाच्छयामाकस्तृणवीजकः । इति । मसूगः सतुपा निस्तुपाश्च न आद्धे देयाः । निस्तुपापि मसूरि

Page Navigation
1 ... 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560