Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका ६ ] परिशिष्टम् ।
५१५ लयित्वा देया इति। तदयुक्तम् । शाल्यनस्य विहितत्वात् । तथा चाङ्गिराः-शाल्यन्नं मधुसंयुक्तं बदराणि यवास्तथा । मिश्राणि कृत्वा चत्वारि पिण्डाच्छ्रीफलसंमितान् । दद्यादिति । कात्यायनोऽपिसर्वस्मादन्नमुद्भत्य व्यञ्जनैरुपसिच्य च । संयोज्य यवकर्कन्धुधिभिः प्राङ्मुखस्ततः । इति । पिण्डग्रहणमपिण्डकव्युदासार्थम् । एतच्च साग्निविषयम् । तथा च निगमः-आहिताग्नेः पित्रचनं पिण्डैरेवेति । योऽग्नौ तु विद्यमाने हि वृद्धौ पिण्डान्न निर्वपेत् । पतन्ति पितरस्तस्य नरके स तु पच्यते । इति । यत्तु-पिण्डनिर्वपणं कुर्यान्न वा कर्यान्नराधिपति भविष्यवचनम् यच्च-वृद्धौ विकल्पेन पिण्डदानं बुधैः स्मृतमिति वचनम् तन्न निरग्निविषयम् । तथा च यावत्यन्नाग्निसंवन्ध उत्पन्नाग्निस्तथैव च । तावद्वृद्धिषु सर्वासु संकल्पश्राद्धमाचरेत् । संकल्पश्राद्धमपिण्डकम् । अत्र विशेष:पिण्डहीनेऽपि कर्तव्यं विकिरं पात्रपूरणम् । अग्नौकरणमधैं चेत्येतच्छ्राद्धचतुष्टयम् । वर्जने पिण्डहीनेऽपि सर्वमर्धादिकं भवेत् । कुशान्स्थाप्य स्वधां कुर्याक्षिपेदनौ जलेऽपि वेति । यत्तु-संकल्पं तु यदा कुर्यान्न कुर्यात्पात्रपूरणमित्यादि तत् श्राद्धान्तरविषयमपिण्डकयथादेशकुलाचारविषयं वा । वृद्धिश्राद्धे कुलाचारदेशकालाद्यपेक्ष्य हीति भविष्यद्वाक्यशेषात् । अत्रैतच्चिन्त्यते---किमत्रावनेजनमुदकेन देयमुतान्यद्रव्येणेति । तत्रैक आहुः-तत्पात्रक्षालनेनाथ पुनरण्यवनेजयेदित्यनेन पिण्डपात्रक्षालनजलेनैवेति । अन्ये त्वाः-क्षालनोदकस्य छन्दोगविषयत्वादुदकेनैवेति । तदुभयमपि विशेषवचनानुपलब्धिनिबन्धनमित्यवधेयम् । क्षालनोदकस्य प्रत्यवनेजनविषयत्वाक्षीरेण विशिष्टविधानाश्चेति । तथा-प्राङ्मुखस्त्वथ दर्भेषु दद्यात्क्षीरावनेजनम् । दधिबदरयवमधुयुक्तं श्रीफलसंनिभम् । तथाऽझय्योदकस्थाने दद्यात्क्षीरयवोदकमिति ब्रह्मपुराणवचनात् । अतश्च क्षीरेणैवेति । पुनश्चिन्त्यते-पिण्डदानमपि किं देवतीर्थेनाहोस्वित्प्राजापत्येनेति । तत्रैक आहुः-दध्यक्षतैः सवदरैः प्राङ्मुखो वाऽप्युदङ्मुखः । देवतीर्थेन वा पिण्डान्दद्यात्कायेन वा नृपेत्यनेनोभयतीर्थस्य विहितत्वाद्विकल्प एवेति । अन्ये त्वाः-छन्दोगा देवतीर्थेन वाजसनेयिप्रभृतयः प्राजापत्येनेति । तथा च मार्कण्डेय:-नान्दीमुखानां कुर्वीत प्राज्ञः पिण्डोदकक्रियाम् । प्राजापत्येन तीर्थेन यच्च किंचित्प्रदीयते । इति अवानूचानाः प्रमाणम् । पिण्डोदकव्यतिरिक्तं देवतीर्थेन, पिण्डोदकं प्राजापत्येनेति व्यवस्था वा । अत्र विशेषमाह स्मृतिः-बहुमातृकपुत्रो यः श्राद्धेष्वन्वष्टकादिषु । सर्वासां नाम संकीर्त्य पिण्डमेकं स निर्वपेत् । पुराणसमुच्चये-एकस्य बहवो भार्या एकः पुत्रस्तथा यदि । एकेनापि सपुत्रास्ताः सर्वासां पिण्डदस्तु सः । वह्वीनामेकपत्नीनामेकाचे पुत्रिणी भवेत् । तेन पुत्रेण पुत्रिण्यः सर्वास्ता मनुरब्रवीत् । इति । अत्रैतत्संदिह्यते--किमर्षदाने पिण्डवदेकस्मिन्सर्वासामुद्देशः किं वा पृथगिति । तत्रैक आहुः-अर्घपिण्डाङ्गत्वेदानी प्रधानकर्मत्वानुरोधेन पिण्डवद्विधानमेवेति । तदयुक्तम् । अर्धदानस्य पृथत्त्वेनापदेशात् । तथा च गालवः-अनेका मातरो यस्य श्राद्धे चापरपाक्षिके । अर्घदानं पृथकुर्यात्पिण्डमेकं च निवपेदिति । अपरपाक्षिक इति श्राद्धान्तरोपलक्षणम् । अत्रके दाक्षिणात्याः-वृद्धिश्राद्धेषु प्रपितामहमारभ्यावाचीनं पिण्डदानादि प्रयोगमाचरन्ति । नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यं समुच्चरेद्विद्वानन्यत्र पितृपूर्वकमिति वचनादिति । तदनुचितम् । नान्दीमुखाः पितरः पितामहाः प्रपितामहाः श्राद्धकर्मणि । तस्माच्छ्राद्धेषु सर्वेषु वृद्धिमत्स्वितरेषु च । मूलमध्यानदेशेषु ईपरसक्तांश्च निर्वपेदिति । उत्तरोत्तरपुत्रपौत्रादिभिः समृतः । अधराणामग्रमध्यमूलक्रमेणाधोदानेनाधरः पुत्रादिमिहींनो भवेदित्यर्थः । तस्मादत्र शाखायां तन्नोचितमिति । यत्तु नान्दीमुखे विवाहे चेति वचनं तदन्यशाखिविषयं देशकुलधर्मादिविपयं वेत्यर्थः । अत्रैतचिन्त्यते-वेदिकायां रेखात्रयं पिण्डदानं च किमुदक्संस्थं कर्तव्यमुत दक्षिणासंस्थमिति । अत्रैक आहुः-अप्रदक्षिणत्वेऽपि अस्य श्राद्धस्य दैविकत्वादुदक्संस्थमेवेति । तद्युक्तम् । आभ्यु

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560