Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५१४ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रदिद्रव्योपलक्षको न समूलत्वज्ञापकः । तेनात्र दुर्वासाहचर्यादमूला ऋजुर्भा भवन्तीत्यर्थः । तथा च पुराणसमुचये-दधिदूर्वाक्षतमधुरान्नमित्रैः । अनुलेपनगन्धादि रक्तसूत्रं च शस्यते । वृद्धिश्राद्धमदैवतं स्यादुत सदैवतमिति । उभयथापि स्मृतिदर्शनात् । तथा हि-विष्वप्येतेषु युग्मांस्तु भोजयेब्राह्मणाञ्छचिः । प्रदक्षिणं तु सत्येन प्रदद्यादेवपूर्वकमिति । मार्कण्डेयोऽपि-वैश्वदेवविहीनं तत्केचिदिच्छन्ति सूरयः । इति । तदाभ्युदयिकम् । अत्रैक आहुः यथाशाखं व्यवस्थेति । एवं च सति तत्रापि किं श्राद्धत्रयेऽप्यविशेषेण देवतविकल्पः किं वा श्राद्धविशेष इति संदेहः । अत्राविशेषेणैव श्राद्धत्रयेऽपीत्येके । तदद्यम् । श्राद्धविशेषे अदैवस्य विकल्पितत्वात् । तथा च शातातपः-नित्यश्राद्धमदैवं स्यादेकोद्दिष्टं तथैव च।मातृश्राद्धं तु युग्मे स्याददेवं प्राड्मुखैः पृथक् । केवलमित्यर्थः। आचारतिलकेऽपि-पितरोऽन्वष्टकाश्राद्धं माता भुंक्त सदैवतं । वृद्धावदैवतं माता पितरश्च सदैवतमिति । तस्मान्मातृश्राद्ध एवादैवत इति विकल्प इति सिद्धम् । तथाच-आन्वष्टक्ये पितृभ्यश्च तस्त्रीभ्यश्च सदैवतम्। ताभ्यस्त्वदैवतं वृद्धौ तेभ्यश्चैव सदैवतमिति । यतु निष्वप्येतेष्विति वचनम् तहादशदेवत्यापेक्षयाऽन्यनवदेवत्येऽप्युपपद्यते इत्यविरोधः । 'यवैस्तिलार्थः अर्थः प्रयोजनम् । प्रतिनिध्युपलक्षणं चैतत् । तेनयवैस्तिलप्रतिनिधिर्यथा तथा स्वधादिपदेषु स्वाहादिपदानि प्रतिनिधातव्यानीत्यर्थः । तथा चेश्वरः-- कुर्यात्स्वाहा स्वधास्थाने वाचने प्रीयतामिति । वृद्धिाद्धेषु सर्वत्र नमो मे वृद्धिरिष्यत इति । न च यवैस्तिलार्था इति वदता यवप्रक्षेपमन्त्रोऽपि पितृपात्रेयु स्यादित्युक्तम् । तिलार्थस्यैव यवैरुपदिष्टत्वान्न मन्त्रस्येति । तिलोऽसीति प्रत्यक्षविरुद्धत्वाञ्च । अतश्च तिलोऽसीति मन्त्रे एव यवोऽसीत्यादिपदक्षेपः पितृपात्रेष्वपीति । तथा चाश्वलायनः—यवोऽसि सोमदेवत्यो गोसवो देवनिर्मितः । प्रलमद्भिः पृक्तः पृष्टा नान्दीमुखान्लोकान्प्रीणाहि नः स्वाहेति । पुराणसमुच्चयेऽपि-अस्मच्छब्दं न कुर्वीत आद्धे नान्दीमुखे कचिदिति । अत्रके वृद्धिश्राद्धे पित्रर्घपात्रं न्युजमित्याहुस्तद्विशेषवचनानवलोकननिवन्धनमित्युपेक्षणीयम् । तथा चेश्वरः-अपसव्यं पित्र्यमन्त्रा वामजानुनिपातनम् । न्युजपात्रं न कर्तव्यं वृद्धिश्राद्धेषु सर्वदा । वसिष्ठोऽपि-दत्त्वा पिण्डान्न कुर्वीत पिण्डपात्रमधोमुखमिति । तथा गुडधूपं प्रयत्नेन पुष्पाण्येवोत्तमानि चेति । 'संपन्नमिति तृप्तिप्रश्नः' तृप्ताः स्थेत्यत्र संपन्नमिति वदेदित्यर्थः । साकाङ्कत्वात्सुसंपन्नमिति प्रतिवचनम् । एतच्च पाकश्राद्ध एव नामे । तत्रैतद्सम्भवात् । तथा च आमश्राद्धमनङ्गुष्ठमग्नौकरणवर्जितम् । तृप्तिप्रश्नविहीनं तु कर्तव्यं मानवैध्रुवम् । इति । विहितं च विकल्पेनामश्राद्धम् । तथा च याज्ञवल्क्यः -आमश्राद्धं प्रकर्तव्यं वृद्धौ नान्दीमुखे सदा । पाकेन वा बहि:शाले सोदनं वदरं दधीति । अत्र यथाकुलं यथासम्भवं वा विकल्पः । अत्रैवचिन्त्यते-किमामश्राद्धे पिण्डदानमामेन कार्यमुत पाकेनेति । तत्रैक आहुः-आमश्राद्ध यदा कुर्याद्विधिज्ञः श्राद्धदुस्तदा । तेनानौ करणं कुर्यात्पिण्डांस्तेनैव निर्वपेत् । यत्प्रयाद्विजातिभ्यः शृतं वा यदि वाऽमृतम् । तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदिति मत्स्यपुराणव्यासवचनाभ्यामामेन विहितत्वादामेनैवेति । तद्युक्तम् । आमश्राद्धं यदा कुर्यात्पिडदानं कथं भवेत् । गृहपाकात्समुद्धृत्य सक्तुभिः पायसेन वेति पाकेन विहितत्वात् । एवं तर्हि विकल्पोऽस्त्विति । न । व्यवस्थासंभवेष्टदोषदुष्टत्वात् । तस्माद्विजकर्तृके पाकेन शूदकर्तृके आमेनेति व्यवस्थेत्यन्ये । तन्नातीव शोभते । साग्निनिरग्न्योर्विपयानन्यवसायापत्तेः । तस्मात्साग्नेः पाकेनानौकरणं पिण्ड निरग्नेरामानेनेति व्यवस्था । अथवा यथाकुलमिति । यच्च आमेन पिण्डान्दद्यात् यो विप्रान्पक्केन भोजयेत् । पक्वेन कुरुते पि. ण्डान्विप्रेष्वाम प्रयच्छति । तावुभौ मनुना प्रोक्तौ नरकाहौँ न संशयः । तस्माद्विपर्यय विद्वान्न कुयोंच्छाद्धकर्मणीति । तच्छ्राद्धान्तरविषयम् । 'दधिवदराक्षतमिश्राः पिण्डा' अक्षता यवाः । मिश्रणं मिश्रादध्यादिनिर्मिश्रितोदनेन पिण्डा देया इत्यर्थः । वहुव्री[पलब्धेः। अत्रैक आहुः दध्यादित्रयमेव मे.

Page Navigation
1 ... 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560