Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
पारस्करगृह्यसूत्रम्
[ श्राद्धसूत्र
वर्ज्यकालमाह गार्ग्यः--नन्दायां भार्गवदिने चतुर्दश्यां त्रिपुष्करे । ऊनश्राद्धं न कुर्वीत गृही पुत्रधनक्षयात् । मरीचिः - द्विपुष्करे च नंदासु सिनीवाल्यां भृगोर्दिने । चतुर्दश्यां च नोनानि कृत्तिकासु त्रिपुष्कर इति । अत्र केचिद्विवदन्ते - आद्यमेकादशेऽहनीत्येकादशाह श्राद्धं क्षत्रियादीनामाशौ - चमध्ये भवतीति । आद्यं श्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनि । कर्तुस्तात्कालिकी शुद्धिरशुद्धः पुनरेव सः । एकादशेऽह्नि यच्छ्राद्धं तत्सामान्यमुदाहृतम् । चतुर्णामपि वर्णानां सूतकं तु पृथक् पृथगिति वचनाभ्यामेकादशाहे विहितत्वादिति । अन्ये त्वाहुः -- एकादशेऽहनीत्यस्याशौचान्तादिनोपलक्षकत्वाचातुवर्ण्यस्याप्याशौचान्त एवेति । अन्यथा विप्रस्याशौचान्ते क्षत्रियादीनामाशौचमध्य इत्यर्धजरतीयन्यायापत्तेरिति । आद्यं श्राद्धमशुद्धोऽपीत्यस्य मासिकापेक्षया नवश्राद्धस्यैवाद्यत्वान्नवश्राद्धविषयत्वं, नवश्राद्धमशुद्धोऽपि कुर्यादेकादशेऽहनीति कार्ष्णाजिनिपाठादिति निबन्धकृतां विरोधः । तदेतद्विचारणीयम् । किमाशौचमध्ये करणं विचारसहं कि वाशौचान्त इति । उभयपक्षस्यापि वाचनिकत्वात् । तथा ह्याशौचमध्ये आह कात्यायनः --- एकादशेऽह्नि यच्छ्राद्धं प्रत्येकं तत्समाचरेत् । आशौचेषु च श्राद्धेषु विप्रो भोक्ता न जायते । विप्रं कुशमयं कृत्वेति प्रागुक्तम् । गालवोऽपि -- ti दशेऽह्नि यच्छ्राद्धं तदेकोद्दिष्टमाचरेत् । यदि कर्ता न कुर्वीत पुनः संस्कारमर्हति । अन्यच -- एकादशे - ऽह्नि यच्छ्राद्धं तत्कुर्याद्वृषपूर्वकम् । सर्वेषामेव वर्णानां सूतकान्ते पृथक्पृथगिति । सापिण्ड्ये विष्णुरपि
1--एका
वह शूद्रस्य द्वादशेऽहनि कीर्तितम् । इति । आशौचान्ते त्वङ्गिराः -- एकादशेह्नि विप्राणां क्षत्रियाणां त्रयोदशे । वैश्यानां षोडशे श्राद्धमेकत्रिशे च शूद्रके । श्राद्धमेकादशाहिक मासिकादन्यन्नवमाद्यं च । मात्स्योऽपि -- क्षत्रादिः सूतकान्ते तु भोजयेदयुजो द्विजान् । द्वितीयेऽह्नि पुनस्तद्वदेकोद्दिष्टं समाचरेत् । तथा--- अशौचानन्तरं पुत्रो वृषोत्सर्गादिपूर्वकम् । आरभेत शुचिर्भूत्वा श्राद्धमेकादशाह्निकम् । अनिरपि - प्रेतार्थं सूतकान्ते तु ब्राह्मणान्भोजयेद्दश । आद्यश्राद्धनिमित्तेन एक चैकादशेऽहनीति । दशैकं चेत्यन्वयः । एवं वचनविप्रतिपत्तौ व्यवस्थीयते - एकादशाहे श्रद्धयं प्राप्नोति । एकमन्त्यनवश्राद्धं द्वितीयमाद्यश्राद्धं तृतीयमपकर्षे मासिकम् । तत्रापकर्षे ब्राह्मण एकादशाहेऽन्त्यनवश्राद्धमाद्यं चेति द्वयं कृत्वा प्रथममासिकादिश्राद्धचतुर्दशकं च कृत्वा द्वादशाहे सपि - ण्डीकरणं कुर्यात् । अनपकर्षे त्वेकादशाहे नवमाद्यं चेति द्वयं कृत्वा द्वादशाहादौ विहितस्वस्वकाले मासिकादिषोडशकं कुर्यादिति । क्षत्रियादिभिस्त्वन्त्यनवश्राद्धमाद्यं श्राद्धं चेत्येकादशाहे नियमित - त्वादाशीमध्ये द्वयं कृत्वाऽऽशौचान्ते प्रथममासिकादिपोडशकमपकर्षे कर्तव्यम् । आशौचमध्ये पूरकपिण्डासमाप्तौ मासिकानामविहितत्वादाशौचान्तेऽन्तिमपिण्डदानस्य विहितत्वाच्च । तथा च मरीचिः--आशौचान्तेष्वतः सम्यक् पिण्डदानं समाप्यते । ततः श्राद्धं प्रदातव्यं सर्ववर्णेष्वयं विधिः । हरिनाथोऽपि --- देयस्तु दशमः पिण्डो राज्ञां वै द्वादशेऽहनि । वैश्यानां पञ्चदशके देयस्तु दशमस्तथा । पिण्डः शूद्रेण दातव्यो दिनान्यष्टौ नवाथवा । संपूर्णे च ततो मासे पिण्डशेषं समापयेदिति । अनपकर्षे तु यथाकालं मासिकमिति । अतश्च येषु निवन्धेष्वेकादशाहे क्षत्रादीनां श्राद्धं विहितं तन्नवश्राद्धाद्यश्राद्ध विषयम् । येष्वाशौचान्ते प्रतिपादितं तन्मासिकादिश्राद्धपोडश कविपयमित्येवं कल्पनेन निबन्धकृतामविरोधाद्देशाचारविषयत्वेन चेति सर्वमनवद्यम् ।
1
1
इति श्राद्धकाशिकायां सूत्रवृत्तौ सपिण्डीकरणम् ॥ ५ ॥
५०८
आभ्युदयिके प्रदक्षिणमुपचारः पूर्वाह्णे पित्र्यमन्त्रवर्ज जप ऋजवो दर्भा यवैस्तिलार्थाः संपन्नमिति तृप्तिप्रश्नः सुसंपन्नमितीतरे ब्रूयुर्दधिवदराक्षत

Page Navigation
1 ... 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560