Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५०६ पारस्करगृह्यसूत्रम्।
[द्धिसूत्रकुर्यात्तथाकुर्यात्सदा पुनः । सपिंडीकरणादूर्ध्वमित्युक्तस्ततः प्रागेकोद्दिष्टविधिनेत्यर्थः । तथाच पेठीनसिः-सपिंडीकरणादूर्ध्वं यदा कुर्यात्तदापुनः । प्रत्यवं यो यथाकुर्यात्तथा सर्वाणि तानि विति तेनैवोक्तत्वात् । जातूकण्योऽपि-पितुः पितृगणस्थस्य कुर्यात्पार्वणवत्सुतः । प्रत्यब्द प्रतिमासं च विधिरेष सनातनः इति । पुनर्मासिककरणमाह कात्यायन:-सपिण्डीकरणादू_ न दद्यात्प्रतिमासिकम् । एकोद्दिष्टविधानेन कुर्यादित्याह गौतमः । सपिण्डनादूर्ध्वमेकोद्दिष्टविधानेन प्रतिमासिकं न दद्याकि तु पार्वणविधानेनेति कात्यायनमतम् । गौतममते त्वेकोद्दिष्टविधानेनेति । अयं व्यवस्थितो विकल्पः । साग्निः पार्वणविधानेन निरग्निरेकोद्दिष्टविधिनेत्यर्थः । तथा च जाबाल:-असपिण्डीकृतं प्रेतमेकोद्दिष्टेन तर्पयेत् । सपिण्डीकरणादूर्ध्व त्रिभिः सामान्यमिष्यते । पुलस्त्योऽपिएकोहिष्टं भवेत्तावद्यावपित्रोः सपिण्डनम् । सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं निवर्तते । इति । साग्निविषयमेतत् । गौतममतोक्तमेकोद्दिष्टं तु निरग्निविषयमित्यविरोधः । शौनकोऽपि-तदूध्वमेकोद्दिष्टविधानेन दद्यादिति । पार्वणत्वे विशेषमाह गौतमः-अदैवं पार्वणं श्राद्धं सोदकुम्भमधर्मकम् । दद्यात्प्रत्यान्दिकात्पूर्व संकल्पविधिनान्वहम् । अधर्मकं दातृभोक्तृधर्मशून्यम् । प्रत्याब्दिक श्राद्धात्पूर्व सपिण्डीकरणादूर्ध्वमित्यर्थः । अत्रैतत्संदिह्यते--सापिण्ड्यादूर्ध्वमासेपु किं प्रेतशब्दनिर्देश उत पितृशब्दस्येति । तत्रैक आहुः-सपिण्डीकरणादर्वाक्प्रेतशब्देन तं वदेत् । तदूर्ध्व पितृशब्देन निर्दिशेदित्यनेन पितृशब्द इति । अन्येत्वाहुः-पितृशब्दोच्चारस्य मासिकादन्यश्राद्धविषयत्वात्प्रेतशब्द एवेति । तथा च-यस्य संवत्सराक्सिपिण्डीकरणं भवेत् । प्रेतत्वं च पितृत्वं च भवेत्तस्य द्विरूपतेति । मासिकेषु प्रेतत्वमष्टकादौ पितृत्वमित्यर्थः । अतो यत्र युक्तं तबाह्यम् । पार्वणत्वेऽमौकरणमाह .-पाणौ हुतं तु नाश्नीयात्रेतोद्देशेषु सर्वदा । तद्धोमं च न वा कुर्यादनीयात्तु सपिण्डने । अस्यार्थः-साग्निना प्रेतोद्देशेषु मासिकेषु प्रेताय स्वाहेत्युद्देशेन पाणौ हुतं नाश्रीयात्कि त्वग्नौ क्षिपेत्सपिण्डने तु प्रेतश्राद्धत्वेऽपि हुतमन्नीयात् । तद्धोमं च नवेति निरग्निविषयम् । वाशब्दस्य व्यवस्थार्थत्वात् । निरग्नेरेकोद्दिष्टत्वादग्नौकरणाभाव इति । तथा च कात्यायना-हस्ते हुतं यदानीयाद्राह्मणो ज्ञानदुर्बलः । नष्टं भवति तच्छ्राद्धमिति शातातपोऽब्रवीत् । स्मृतिरपि-पितृविप्रकरे होमः सामेरपि भवेदिह । अग्नौकरणशेष हि पित्र्यव्राह्मणभोजने । लौकिकेऽसौ क्षिपदन्नं श्रद्धेष्वत्र करे हुतम् । पार्वणादौ तदनीयादिति । पठन्ति च-साग्निकेन तु विप्रेण यदन्नं हूयते करे । तदन्नं निक्षिपेदनौ भुक्त्वा घान्द्रायणं चरेदिति । अथवा सूत्रे प्रेतशब्दग्रहणं त्रिवर्षपर्यन्तमादिकश्राद्धस्याशुद्धत्वज्ञापनार्थम् । तथा च वृद्धयाज्ञवल्क्या-सपिण्डीकरणादूर्ध्व यावब्दत्रयं भवेत् । वहिः श्राद्धं प्रकर्तव्यं भूरिभोजनवर्जितम् । एतच्च द्वादशाहसपिण्डनविषयम् । तथा च स्मृतिःसपिण्डीकरणादू यावदव्दत्रयं भवेत् । तावदेव न भोक्तव्यं वर्जयित्वा क्षयेऽहनि । पठन्ति च-- एकादशाहमारभ्य यावदन्दत्रयं भवेत् । तावच्छाद्धं न गृह्णीयादितिशातातपोऽब्रवीत् । इति । अत्रैक आहुः-त्रिवर्पपर्यन्तश्राद्धं गृहे कार्यमिति । तन्न । (न) कुर्यात्तद्देष्विति । प्रेतमशुद्ध श्राद्धम् । अत्रैके प्रत्यवतिष्टन्ते-आन्दिके पादकृच्छ्रः स्यादेकाहः पुनराब्दिके। अत ऊर्व न दीपः स्यात्प्रमाणामावात् बहिः श्राद्धं प्रकुर्वीतेति वचनात् च । पठन्ति च-त्रैवर्षिकं च प्रेतं स्याच्छसस्य वचन यथेति वचनावार्षिकमेव शुद्धमिति । तन्न । उक्तवचनविरोधात् । किं चैतद्वचनं प्रायश्चित्ताभावं बोधयति न शुद्धत्वं विदधाति वचनान्तरविरोधात् । तथा च भारद्वाजः-प्राणायामत्रयं वृद्धावहोरानं सपिण्डन इति । अतश्च सदाचारानुरोधादान्दिके पादच्छं स्यादित्येतद्वचनमेवं व्याख्येयम्-आन्दिके पूरकानन्तरं कर्तव्ये मासिके । सपिण्डीकरणे पुनरहोरात्रस्योक्तत्वात् पुनरान्दिकं सपिण्डीकरणम् । अतश्च वर्षान्ते मृताहे एव सपिण्डीकरणं कृत्वान्दिकमिति क्रमः । तथा च

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560