Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 510
________________ ५०४ पारस्करगृह्यसूत्रम् । [श्राद्धसूत्रपामभिप्रायः । एवं च सत्यन्वारोहण भर्तृमात्रेणैव सापिण्ड्यं युतमित्याभाति । मृना यानुगता नाथ सा तेन सहपिण्डताम् । अर्हति स्वर्गवासं च यावदाभूतसंप्लवमित्यनेन विशिष्टविधानान् । पार्वणादावपि नासामंशभागित्वे पिण्डदानवपि कुौरव गिरसो गोपनादिविधानोपपत्तेः । तथा च श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनाक्रियेति प्रागुतम् । तथाच हेमादिपद्धती-पत्या चकैन कर्तव्यं सपिण्डीकरणं गतः । सहयाने तु मातणां वर्जयेत्तसितामहीं । वचनान्तराण्यपि । तत्र व्यास:मातुः सपिण्डीकरणं क्रियन स्वामिना सह । मातृकं पैतृकं पिण्डमकीकृत्य विधानतः । लौगाक्षिरपि-पितामह्यादिभिः खीभिर्मातरं तु सपिण्डयेन् । पितरि त्रियमाणं तु तेनैवोपरते सति । पुराणसमुच्येऽपि-पितामहादिभिः साध पितुः कुर्यात्सपिण्डताम् । मानुर्भा सहकन न वन्यः श्वशुरैः सहेति । पतिकरणं तु प्रागेवाभिहिनमित्यलं बहुना। अत्रक विवदन्त-सहगमने भर्नुः सपिण्डनं विधाय पश्चात्परन्या अपि सपिण्डनमिनि द्वयोः सपिण्डनं पृथक् पृथगिति । अन्ये पुनईपत्योः परस्परममन्त्रकं पिण्डद्वयमेलनं कृत्वाऽनन्तरं त्रिभि. सह भर्नुः सपिण्डने पल्या अपि कृतं भवद्धित्येकमेव सपिण्डीकरणमित्याहुः । तत्र सहगमनेऽनुगमने च भैकन सह सपिण्डनस्य विहितत्वादेकमेव मपिण्डीकरणं युक्तमित्याभाति । न चासंस्कृतेन पत्या सपिण्डनमयुक्तमिति वाच्यम् । असंस्कृती न संस्कायौं पुत्रपत्रिप्रपौत्रः पितरं तत्र संपुर्यादिनि कात्यायनोऽत्रवीन् । पापिष्टमपि शुढेन शुद्ध पापकृताऽपि वा । पितामहन पितरं संस्कृर्यादिति निश्चयः ॥ इति कात्यायनवचनान् पापिष्टमगतप्रेतभावं शुद्धेन प्रेतत्वरहितन तथा शुद्धं गतप्रेतभावं पापकृता प्रेतेन पिनरं संस्कुादित्यर्थः । अनेन वचननासंस्कृतनापि मेलनमभ्यनुबातम् । तस्मादकमेव सपिण्डीकरणमिनि सिद्धम् । तथा च रेणुः-पृथम्बित्यां ममाढा त्रियते तु मृताऽपि वा । पत्या चक्रन कर्नव्यं तस्या अपि मपिण्डनम् । पृथऋचित्या समारूढा या नारी च पतित्रता । स्वामिना सह पिण्डवं तस्या अपि कृतं भवेन् । दम्पत्ययं द्विजं चक्र भोजयत्रीस्तथोत्तरे । तयोः सपिण्डीकरणं तूष्णी दम्पतिपिण्डयोरिति स्मृतिरपि । मृत पितरि मातुस्तु न कुर्यात्सहपिण्डनम् । पितृव मपिण्डले तस्या अपि कृतं भवेत् । अन्यत्र देशकालदन्यदेवकत्रैश्य तान्त्रिको विधिः । भेदेन पुनर्निमित्तानां कर्मावृत्तिरपीप्यते । स्मृत्यर्थसारंऽपि-अन्वारोहणे स्वेकचित्यविरोहणे खियाः पृथक् सपिण्डीकरणं कार्यमिति । अत्रेके पुनराक्षिपन्ति-सापिण्ड्ययाद्ध चतुर्थ्यः पिण्डदानं कृत्वाऽनन्तरं सपिण्डन कृते प्रत्यवनजनादि सर्व कर्म मृतमारभ्यैव कर्तव्यम् । पुनः प्रेनं न निर्दिगदिति वचनान् । एवं सति प्रत्यवनेजनादिकर्मसु पिनामहपिण्डे पितुदेवतात्वं प्रपितामहपिण्डे पितामहस्य वृद्धप्रपितामहपिण्ड प्रपितामहस्येत्येवं चतुर्थस्य निवृत्तिरिति तपामभिप्रायः । तद्युक्तम् । उपक्रमोपसंहारविरोधायेनेवारम्भस्तेनैव समाप्तिरिति न्यायबाधादेकस्मिन्पिण्डंऽन्यथानिर्देशन द्विदेवताकत्वसंभवाद्वपक्रमस्यैव वैय पित्तः । न च तश्रेष्ठम् , स्मृत्यन्तरं श्राद्धसमाप्ताव पिण्डमेलनस्य विहितत्वात् । यत्तु पुनः प्रेतं न निर्दिशेदित्युक्तं तदपि सापिण्ड्यश्राद्धोत्तरश्राद्धेषु प्रेतगदनिर्देशाभावप्रतिपादनपरम् । न पुन[क्रमप्रयोगविधायकम् । तस्मात्यकृतोपक्रान्तक्रमणैव श्राद्धं कृत्वाऽन्ते पिण्डसंमेलनं कर्तव्यमिति युक्तम् । तथा च ब्रह्मपुराणम् । सुवर्तुलांस्ततस्तांस्तु कृत्वा पिण्डान्प्रपूजयेत् । अधैः पुप्पैस्तथा धृपैदीपमाल्यानुलेपनैरिति । अत्रैक आहुः-पुत्रेणैव तु कर्तव्यं सपिण्डीकरणं स्त्रियाः । पुरुषस्य मृतस्यान्य भ्रातृपुत्रादयोपि ये । अपुत्राया मृतायां तु पतिः कुर्यात्सपिण्डतामित्याभ्यां बचनाभ्यां पतिपुत्रयोवाधिकारान्तदभावे स्त्रीणां सपिण्डनं नास्तीति । अन्ये तु सर्वत्रसर्वस्य भवतीत्याहुः । एवं च सत्यकरणमनपत्यत्रीविषयं करणं तु सापत्याविषयमित्यस्मन्मतिः । तथा च पठन्तिकुत्याचन्मूतभर्तृका यदि मृता पुत्रः स्त्रभत्रैव तत्सापिण्ड्यं सधवा मृता युवतिभिर्भतारमन्वति या । तम्या

Loading...

Page Navigation
1 ... 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560