Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४८८ पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रमनम् । आमान्नसङ्कल्पः । पिण्डदानम् । आवाहनार्घार्चनपात्रालम्भनावगाहनविकिरावनेजनरेखाप्रत्यवनेजनगन्धाद्यर्चनाक्षय्योदकदानाशी:स्वधावाचनीयनिपेकाभावः । सन्येन दक्षिणादानम् । दक्षिणाकाले मापान्नजलसंयुक्तकुम्भदानम् । इति मरणस्थाने एकोद्दिष्टविधिना श्राद्धम् । ततो मृतस्थाने शवनाना पिण्डदानम् । अमुकगोत्र अमुकशव इति प्रयोगः । सजलमापानकुम्भदानम् । ततः पूर्ववदेकोदिष्टविधिना द्वितीयं द्वारदेशे श्राद्धम् । श्राद्धान्ते तत्रैव पान्थनाम्ना पिण्डदानम् । पान्थ एतत्ते इति प्रयोगः । मापान्नजलसंयुक्तकुम्भदानम् । सन्तापजाननीनादायानसि शरीरमारोप्य दक्षिणागमनम् । चमगाथाङ्गायन्तो यमसूक्तं च जपन्त इत्येक आहुः । अहरहनीयमानो गामश्वं पुरुपं हजम् । वैवस्वतो न तृप्यति सुराप इव दुर्मतिः । इति यमगाथा । अपेतो यन्तु पणय इत्ययमध्यायो यमसूक्तम् । ततश्चत्वरे प्रेतनाना पिण्डदानम् । मापान्नजलयुक्तघटदानम् । प्रामश्मशानयोरर्द्धमार्गे नीते तत्र पूर्ववदेकोद्दिष्टविधिना श्राद्धम् । अमुकप्रेतस्य दाहार्थ श्मशानं नीयमानस्य अर्द्धमार्गे विश्रामस्थाने श्राद्धमहङ्करिष्ये, इति सङ्कल्पः । श्राद्धान्ते भूतनाम्ना पिण्डदानम् । अमुकभूत एप ते पिण्डः । मापान्नजलसंयुक्तकुम्भदानम् । समे बहुलतृणे देशे क्षीरिण्याचा उद्धृत्य वितानसाधनम् । गार्हपत्याहवनीयदक्षिणाग्निपु सकृत्सकृत्संस्कारकरणम् । तत्र गार्हपत्यादीनां स्थापनम् । सभ्यावसथ्ययोश्चितेरुत्तरतः सप्तसु प्रक्रमेपु स्थापनम् । ततो गार्हपत्याहवनीययोर्मध्ये काप्टैश्विर्ति संचिनुयात् । ततः प्रेतस्य केशश्मश्रुनखलोना छेदनम् । केशादीनानिखननम् । प्राग्नीवमुत्तरलोमं कृष्णाजिनं चितायामास्तीर्य तस्मिन् यजमानं प्राकृशिरसमादधाति । ततः प्रेतस्य करे प्रेतनाम्ना पिण्डदानम् । अमुकप्रेत एतत्तइति । माषान्नजलयुक्तकुम्भदानम् । तत. प्रेतस्याज्येनाभ्यञ्जनम् । मुखे दक्षिणोत्तरनासिकाचक्षुःयोनेपु हिरण्यशकलप्रासनम् । श्रुतौ चितिचयनात्याक् हिरण्यशकलप्रासनमाम्नातम् । सूत्रे तु शाखान्तरादयङ्कमोऽवसितः । चितिचयनात्पूर्व वा कर्तव्यम् । प्रेतस्य वस्खैकदेशं सञ्चयनाथै गृहीत्वा सुगुप्तन्निदधाति । सर्वाणि पात्राणि प्रागग्राण्युत्तानानि वक्ष्यमाणविधिना प्रेतशरीरे निदधाति । जुहूं घृतेन पूरयित्वा दक्षिणे हस्ते सादयति । सव्ये पाणौ रिक्तामुपभृतम् । हृदये ध्रुवां रिक्ताम् । दक्षिणनासिकायां वैकङ्कतं त्रुवम् । कर्णयोः प्राशिवहरणे । शिरसि रिक्तं प्रणीताप्रणयनं चमसम् । कपालानि वा शिरसि, अप्सु वा प्रक्षेपः कपालानाम् । पर्वयो. शू दक्षिणपाचे ऐष्टिकम्, उत्तरपार्श्वे प्रतिप्रस्थातृकर्तृकवरुणप्रघासिकमैष्टिकम् । अकृतवरुणप्रघासस्य ऐष्टिकमेव द्विधा कृत्वा पार्श्वयोरेकैक खण्डमासादयेत् । उदरे पृपदाज्यवतीमिडापात्रीम् । शिश्नसमीपे शम्याम् । अण्डयोः समीपे अरणी। तत्समीपे अधोमुखमुलूखलं मुसलं च । उपवेपाभ्रिश्नतावदानपुरोडाशपात्रीपूर्णपात्रषडवत्तकूर्चप्रमुखानि सर्वाणि पात्राणि ऊर्वोर्मध्ये आसादयेत् । स्मार्तपात्राण्यप्यरणीसहितानि वरुणप्रवासिकानि च तत्रैवासादयेत् । मृन्मयाममयानामप्सु प्रक्षेपः । लोहमयानां च ब्राह्मणाय दानमप्सु प्रक्षेपो वा । त्रेताग्निमिश्चितेरादीपनम् । तत्रैवम् । अग्निचितिपर्यन्तं तृणैराच्छादनं कृत्वा ततस्तान्प्रदीपयेत् । आहवनीयगार्हपत्यदक्षिणाग्न्युत्पन्नवालया चितेरादीपनं यथा भवति तथा विधेयम् । पुत्रो वा भ्राता वाऽन्यो वा ब्राह्मण आहुतिं जुहुयात् । ब्राह्मण एवं क्षत्रियवैश्ययोराहुतिंजुहुयात् न पुत्रो भ्राता वा । गार्हपत्ये आज्यसंस्कारः । अग्निहोत्रहवण्यां सकृद्गृहीत्वा आहवनीये समित्पूर्वकं जुहोति । तत्र मन्त्रः । अस्मात्त्वमधिजातोऽसि त्वयं जायता पुनः । असौ स्वर्गाय लोकाय स्वाहा इत्यनेन मन्त्रेण होमः । ॐ इदमग्नये नममेति त्यागः । असौस्थाने प्रेतस्य प्रथमान्तं नामग्रहणम् । अस्य मन्त्रस्य स्त्रियामप्यूहः । ततोऽग्निहोत्रहवणी मुखे प्रागग्रामासादयेत् । खादिरं सुवं सत्यनासिकायाम् । स्पयं दक्षिणहस्ते । आज्यस्थाल्या ऊर्वोरन्तरे प्रक्षेपः । पात्रत्वाविशेषात् । मृन्मयी चेदप्सु प्रासनम् । अथ प्रसङ्गादावसथ्यसंबन्धिपात्रप्रतिपत्तिरु

Page Navigation
1 ... 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560