Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
५०० पारस्करगृह्यसूत्रम्
[श्राद्धसूत्रपिण्डं संयोज्य प्रथमन्पिण्डं वर्तुलं कुर्यान् । ततो वसुलोकाभिरस्विति वदेन् । एवमिवराभ्यं पिण्डाम्यां संयोजनम् । अनन्तरं रुद्रलोच्यातिरन्तु , आदित्यलोकतापिरन्तु , इति ययाक्रम बन्। अत ऊर्द्धमत्र पितर इति जपादि । पूजनानन्तरं पिण्डानभिमृश्ये वईन् । एष बोऽनुगतः प्रेतः पितरतं यामि वः । शिवमस्त्विति नेपाणां जायनाचिरजीवितम् । समानीव आकृतिः समानाहदयानि समानमन्तुगे मनो यथावः मुसहासती । अत ऊर्व प्रेताब्लो नोचार्योमच्यादिषु । श्राद्धं समाप्य मोक्षधेनुतङ्कल्यः ॥ ॥ ॥*॥ ॥ॐ॥
इतिनवकण्डिकागदावरमाये पिंडीकरणप्रयोग. ॥ (श्राद्धका०)-एवं पात्रणकोहिटमुपदिश्यतानी सपिण्डीकरणमुपक्रमत'नतः संवत्सर पूणे त्रिपक्षे द्वादशाहे वा यनहर्वा वृद्धिरापोत ततःशब्दो हेनो, यतः सपिण्डीकरणनुभयात्मकं तत उच्यत इत्ययः । अयवा तत इति इशाहास्यरतः एकादोऽग्नीत्यर्थः । पागनोद्दिष्टानन्तरोपन्यास त्वर्यत्व लन्यवान् (2)। एतच निरनौं प्रेते एकादशाहे दर्शतंभवे सानिविषयम् । एकादशाहे द्वादशाहे वैति बौद्धायनेन न चानना पितरि पुत्रत्य साग्नित्वाविकागभावादेव नव्याख्यानमयुक्तमिति वाच्यम् । भार्यामरणपझे वा देशान्तरगतेऽपि वा । अधिकारी भवपुत्रो महापातकिनोऽपि वैति शवेनाधिकारस्य प्रतिपादितत्त्वान् । तस्योपादानाच्द्रौतस्मातानुरोवत्रिययत्वाच । तया च कामानिनिःसपिण्डीकरणं कुर्यात् पूर्वे शनिमान् सुतः । परतो कुश रात्राचेखहरन्दो परीनर इति । अग्निमान् साग्निः । कारावात्परत एकादशं वागं वा । एकाइने इत्याशौचान्तोपलक्षणम् । तया व कात्याबन्न:-सर्वेपामेव वर्गानामाशाचान्त सपिण्डनमिति । सानीनां द्विजानीनामिति यः । अछोपरीत इन्हेलान् । इनि कुर्वेदित्यन्वयः । इतरो निरग्निः । वृद्धवसिष्ठः-अब चल्याइम्मावास्या मृताहादगमऽहनि । सपिण्डीकरणं तत्यां कुादव सुतोऽग्निमान् । मृताहा दिनमारभ्य इशर्मनीत्यकादशाह इत्ययः । ननु चैकादशाहे वृपोत्सर्गादिकर्मबाहुल्यालयमेतञ्छच्यते कर्तुम् । नैव दोषः, पुरुषप्रयत्नसाव्यत्राइत्यार्यत्व शत्र्यवान् । अथवा एकादशाहं निर्व सपिण्डीकरणं कृता प्रेतं सपिण्ड्य पिण्डपितृयज्ञानन्तरमुक्काले मासिकाढीति क्रमः । मासिननां सपिण्डीकरणालमावित्रापि । तया च-याद्धानि पोशाकृत्वा कुादेव सपिण्डनम् । अपि च वृद्धिविषये रेणुःकार्ययासंगतो वृत्त्वभावाद्वा देशविष्टवान् । राजबोपगताद्वर मासिकान्यकृतानि चेन् । कृत्वा सपिण्डनं वृद्धिकर्मत्यान्मासिकान्यतः । इति । एकत्र निणीत: शावार्थोऽन्यत्रायुरतिष्ठत इति न्यावान् । संवत्सरे पूर्ण इति वृद्धयभावे स्मार्तानों प्रेने निरग्निविषयम् ।वृद्धिविषयस्य वन्यमाणस्वान् । त्या च भविष्यत्पुराणम्-सपिण्डीकरणं कुर्त्याचजमानन्ननग्निमान् । अनाहिताग्ने प्रेतन्य पूर्णे भरतर्षभ। पुलत्योऽपि-निरनिकासपिण्डत्वं पितुर्मातुश्च धर्मतः । पूर्णसंवत्सरे द्विद्धि, यद्हर्भवन् । रेणुरपि, निरग्निश्वेचना कर्ता प्रेत औपासनाग्निमान् । सपिण्डीकरणं तत्ल पूर्णेऽन्द्र नात्र संशयः । इति । त्रिपक्ष इत्ययं शब्दः प्रेवोराहिताग्निविषयत्वेन समाहारमन्यपइलापाभ्यां देवा विवक्षितः । तथा हित्रयः पक्षाः सामावृतालिपझं पात्रादित्वान् डीवभावः । अथवा त्रिमिर्दिनैदनः पो द्वादशाहः । ततवाहितानो प्रेने निरग्निः कर्ता, नृतीयपक्षे प्रेत वा निरन्नो आहिताग्निः ऋर्ता द्वादगाह सपिण्डीकरणं कुर्यादुभयोराहिताग्निवे साग्नित्वे वा द्वादशाहः । एवं व्यवस्थेत्यर्थः । अयं विषयो वाशब्नत्य व्यवस्थितत्वातंभवे सति पटते । नया व सुमन्तुः-प्रेनचेदाहिताग्निः त्यत्कर्तानग्निर्चना भवेन् । सपिण्डीकरणं तत्व कुर्यात्पक्षे तृतीयक । गोमिला-साग्निक यना कर्ता प्रेतवानरिमान् भवेत् । द्वादशाहं तत्रा कार्य सपिण्डीकरणं सुनैः । सान्निकआहिताग्निः । ननु । साग्निकगन्दन

Page Navigation
1 ... 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560