Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
( कर्क: ) - ' ततः प्रेतस्य ' संवत्सरे पूर्णे सपिण्डीकरणङ्कर्तव्यम् । पूर्णग्रहणादूर्ध्व नास्त्येव न प्राक्कर्तव्यम् | आहिताग्निना तु प्रागभावास्यायाः कर्तव्यम् । पिण्डपितृयज्ञाधिकारात् । अधिकारः प्रेतपितृकत्वात्, प्रेतेभ्यो ददातीति वचनात् पितृप्रभृति ददातीति वचनात् सपिण्डीकरणं कार्य पूर्वमेव । असपिण्डीकृतानां दानाभावाच । कथमभाव इति चेत् । सपिण्डीकरणमित्यन्वर्थसंज्ञयैवायमर्थोऽवगम्यते । तस्मात्प्रागपि वत्सरात्सपिण्डीकरणमस्त्येव । तथाचान्यार्थदर्शनम् अर्वाक् सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजः । इति अन्नोदककुम्भविधिपरे वाक्ये अर्वाक् संवत्सरात्सपिण्डीकरणं दर्शयति । तथा च गृह्यकारः पिण्ड (प्र) करणे - प्रथमः पितॄणां प्रेतः स्यात्पुत्रांश्चेदिति । उक्तन्याये नानाहिताग्निनाऽपि चाभ्युदयिकं कुर्वता इ पूर्वमेव कर्तव्यमिति । तचैतत् पुत्रवतः स्थान, पिण्डकरणे प्रथमः पितॄणां प्रेतः स्यात्पुत्रवश्चेदिति वचनात् । अपुत्रस्य प्रेतस्य पितृगणेन सह समानपिण्डतैव नोपपद्यते । तथाच स्मरन्ति वर्षे वर्षे तु कर्तव्या वान्धवैरुदकक्रिया । अद्वैवं भोजयेच्छ्राद्धं पिण्डमेकन्तु निर्वपेत् । इत्यपुत्रस्य प्रेतस्य प्रतिसंवत्सरं बान्धवैः कर्तव्यमेकोद्दिष्टं स्मरन्ति । अतोऽपि न सपिण्डीकरणमपुत्रस्य । चत्वारि पात्राणि पूरयित्वेति चतुर्ब्रहणात् त्रिभ्य एव दानं न पड्भ्योऽपि । तत्र च त्रीणि पितॄणामेकं प्रेतस्य भवति । 'प्रेतपानं'' 'द्वाभ्याम् ' येसमाना इति मन्त्रद्वयेन प्रेतपात्रात् पितृपात्रेषु उदकमासिञ्चतीति । ' एतेनैव पिण्डो व्याख्यातः 'पिण्डेऽयमेव न्याय इति । 'अत" स्यात् ' निगदमेतत् ॥ ५ ॥
४९८
( गदाधर: ) सपिण्डीकरणमाह 'ततः प्रेतस्य संवत्सरे पूर्णे सपिण्डीकरणङ्कार्यम् । अथवा त्रिपक्षे द्वादशाहे वा वृद्धिप्राप्तौ वा कुर्यात्, इति चत्वारः पक्षा दर्शितास्तत्रेयं व्यवस्था - वादशाहे पितुः सपिण्डीकरणमग्निमता कार्यम्, सपिण्डीकरणं विना पिण्डपितृयज्ञत्यासिद्धिः; साग्निकस्तु यदा कर्ता प्रेतो वाऽप्यग्निमान्भवेन् । द्वादशाहे तड़ा कार्य सपिण्डीकरणं पितुरिति वचनात् । निरनिकस्तु त्रिपक्षे वृद्धिप्राप्तौ संवत्सरे वा कुर्यात् । यदा प्राक्संवत्सरात्सपिण्डीकरणं तदा पोडश श्राद्धानि कृत्वा सपिण्डीकरणङ्कार्यम् उत सपिण्डीकरणं कृत्वा स्वकाले तानीति संशयः । उभयथा वचनदर्शनात् । श्राद्धानि पोडशादत्वा नतु कुर्यात्सपिण्डनम् । श्राद्धानि पोडशापाद्य विदधीत सपिण्डनमिति । पोडश श्राद्धानि च --- द्वादशाहे त्रिपक्षे च पण्मासे मासि चान्दिके । श्राद्धानि षोडशैतानि संस्मृतानि मनीपिभिरिति दर्शितानि । तथा, यस्यापि वत्सरादर्वाक् सपिण्डीकरणं भवेत् । मासिक श्चोदकुम्भश्च देयं तस्यापि वत्सरमिति । तत्र सपिण्डीकरणं कृत्वा स्वकाले तानि कर्तव्यानीति प्रथमः कल्पः । अप्राप्तकालत्वेन प्रागनधिकारात् । यदपि वचनं षोडशश्राद्धानि कृत्यैव सपण्डीकरणं संवत्सरात्प्रागपि कर्तव्यमिति सोऽयमापत्कल्पः । यदा त्वापत्कल्पेन प्राकू स चेत्सपिण्डीकरणात् प्रेतश्राद्धानि करोति तदैकोद्दिष्टविधानेन कुर्यान् । यदातु मुख्यकल्पेन स्वकाल एव तानि करोति तदाऽऽदिकं यो यथा करोति पार्वणमेकोद्दिष्टं वा तथा मासिकानि कुर्यात् । सपिण्डीकर- . णादर्वाक् कुर्वञ्च्छ्राद्धानि षोडश । एकोद्दिष्टविधानेन कुर्यात्सर्वाणि तानि तु । सपिण्डीकरणादूर्द्ध यदा कुर्यात्तदा पुनः । प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्चपि, इति स्मरणात् । चत्वारि पात्राणि पूरयित्वेति चतुर्ग्रहणात्रिभ्यः प्रेतस्य पितृपितामहप्रपितामहेभ्य एव दानम् । नच षड्भ्योऽपि । तत्र • च त्रीणि पात्राणि पितॄणाम् एकं प्रेतस्य भवति ।' प्रेतपात्रं पितृपात्रेष्वासिञ्चति ये समाना इति द्वाभ्याम् ' प्रेतसंवन्धि पात्रं गृहीत्वा पितृपितामहप्रपितामहपात्रेषु ये समाना इति द्वाभ्यां मन्त्रभ्यामासिश्चति प्रत्यासेकं मन्त्रौ भवतः । आसेकप्रकारो ब्रह्मपुराणे चतुर्थञ्चार्चपात्रेभ्य एकं वामेन पाणिना । गृहीत्वा दक्षिणेनैव पाणिना सतिलोदकम् । संसृजेच तथाऽन्येषु येसमाना इति स्मरन् । प्रेतं प्रेतस्य हस्तेषु चतुर्भागजलं क्षिपेत् । ततः पिताम्हादेस्तु तन्मन्त्रैश्च पृथक् पृथक् इति । वाजसने
1

Page Navigation
1 ... 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560