Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
काण्डका ४]
परिशिष्टम् । वादे-धर्मज्ञा यदि शूद्राः प्रकुर्वते । अग्नौकरणमन्त्रोऽस्य नमस्कारो विधीयते इत्यग्नौकरणनिषेधान्नमस्कारविधानात् । अथवा विहितप्रतिपिद्धत्वात् सपिण्डकापिण्डकविषयौ विधिनिषेधौ । प्रकृतमधुनोच्यते । अत्रैक उद्दिष्टो यत्र तदिति व्युत्पत्तेर्नवं नवमिश्र पुराणं चेति त्रिधैकोद्दिष्टम् । तत्रैकोद्दिष्टमित्यनेन किमुच्यते । तथा चाभिराः-प्रथमेऽह्नि तृतीयेऽह्नि पञ्चमे सप्तमे तथा । नवमैकादशे चैव नवश्राद्धानि षटू तथा । इति। आश्वलायनगृह्यपरिशिष्टम्-नवश्राद्धं दशाहानि नवमिश्र तुषड्तु । अतः परं पुराणं वै त्रिविधं श्राद्धमुच्यते । हारीतोऽपि प्रायश्चित्तेष्वाह-चान्द्रायणं नवश्राद्धे प्राजापत्यं तु मासिके । एकाहस्तु पुराणेषु प्रायश्चित्तं विधीयत इति । तत्रैक आहुःक्षयाहे पार्वणस्यैवोक्तत्वात्तैकोद्दिष्टमेवैतदिति । तदयुक्तम् । स्वदितमिति तृप्तप्रश्न इत्याद्यनस्य प्रेतश्राद्धेषु निरस्तत्वात् । न चैतन्मासिकादि नवश्राद्धं भवितुमर्हति । पित्रादिशब्दप्रयोगाभावात् । तस्मात्पुराणैकोद्दिष्टमेवैतदिति युक्तम् । अतश्चावाहनादिनिषेधविशेषवजे सर्वाङ्गमत्र भवतीति विशेषविधिनिषेधयोः शेषाभ्यनुज्ञाफलकत्वादिति न्यायात् । 'एकोऽर्घ एकं पवित्रमेकः पिण्डः, कर्तव्य इति यथालिङ्गं वाक्यशेषः । पवित्रविशेषणत्वाल्लिङ्गव्यत्ययः । पूजाविधिर्वा प्रकृतितस्त्वनेकप्रसक्तौ विकृतित्वात्प्रतिषेधः । तदुक्तम्-प्रसज्यमानः प्रतिषिध्यत इति । भट्टोऽपि-इष्टा सर्वत्र शास्त्रेषु निवृत्तिः प्राप्तिपूर्विका । तदभाव(?)विशेषोऽत्र नहि दृष्टो द्वयोरपि । इति । पवित्रं प्रादेशमानं कुशैकदलम् । अत्र केचित्प्रत्यवतिष्ठन्ते-दर्भः पवित्रमित्युक्तमिति वचनात् । त्रिशाखस्तु भवेदर्भश्चतुःशाखः कुशः स्मृतः । पञ्चशाखस्तु निधिपः षट्शाखं तु पवित्रकमिति । पारिभापिकत्वाच्च पवित्रं पशाखैककुशमिति । तदयुक्तम्-पार्वणेपु च सर्वेषु पवित्रं द्विदलं स्मृतम् । एकोद्दिष्टे तु तत्प्रोक्तं पवित्रं द्विदलं नृप। एकोद्दिष्टे शलाकैकेति भगवतश्चतुर्विंशतिमतवचनाभ्यामुल्लेखोपपत्तेः। एकशब्दपौनरुत्त्यं विस्पष्टार्थम् । ननु चैकोद्दिष्टमित्यनेनैव पिण्डैकोपलव्धेः एकग्रहणं किमर्थम् । उच्यते-- पिण्डविच्छित्तिनिषेधार्थमष्टाइपिण्डविध्यर्थं चेत्यदोषः । तदुक्तम्-तिथिच्छेदेन कर्तव्यं विनाश्राद्धं यदृच्छया । पिण्डश्राद्धं च दातव्यं विच्छिन्नं नैव कारयेत् । निषिद्धदिनेऽपीति शेषः । श्राद्धशब्देन ब्राह्मणभोजनम् , पिण्डशब्दस्य पृथगुपादानात् । चकारोऽग्नौकरणार्थः । तेन सति संभवे ब्राह्मणभोजनं पिण्डदानं च क्षयाहे कार्यम् । भोजनाभावे तु पिण्डमात्रमपि कार्यमिति विच्छित्तिशब्दार्थ इति माधवीये । आहिताग्नेः पित्रर्चनं पिण्डैरेव ब्राह्मणानपि वा भोजयेदिति निगमस्मृतौ वाशब्दस्य संभवासंभवेन व्यवस्थितत्वात् । एवं च सत्याब्दिकमन्नेनैव कर्तव्यं नामान्नेनेत्युक्तं भवति । तथा च मरीचिः-अनग्निकः प्रवासी च यस्य भार्या रजस्वला । आमश्राद्धं प्रकुर्वीत न तत्कुर्यान्मृताहनीति । लौगाक्षिरपि-पुष्पवत्स्वपि दारेषु विदेशस्थोऽप्यनग्निकः । अन्नेनैवाब्दिकं कुर्याद्धम्ना वामेन वा कचित् । क्वचिदिति दर्शे रविग्रहे क्षयाहे सतीत्यर्थः । तथा च गोमिल:-दर्श रविग्रहे पित्रोः प्रत्याब्दिकमुपस्थितम् । अन्नेनासंभवे हेन्ना कुर्यादामेन वा सुतः । इति । अत्राप्यसंभव इति विशेषणात्संभवे अन्नेनैवेत्युक्तम् । श्राद्धविन्ने द्विजातीनामामश्राद्धं प्रकीर्तितम् । अमावास्यादिनि यतं माससंवत्सराहत । इति हारीतोक्तेः । अष्टाङ्गत्वमाह वृद्धयाज्ञल्क्यः-मधुवातं गव्यघृतं पानीयं पायसं तथा । कुतपतिलसंयुक्तं ज्योतिश्चैवाष्टमी तथा । कपित्थश्रीफलाकारः पिण्डोष्टाङ्गः स उच्यते । तिलैरुत्पाद्यते मूर्धा क्षीरैर्वाहू घृतेन हृत् । मधुना चैव नासा च तोहस्तौ तथा परौ । ज्योतिश्चैवारुजीव:)स्यापिण्डनिर्वपणं स्मृतम् । यत्तु-मधु चाज्यं जलं चाय पुष्पधूपविलेपनम् । बलिं दत्त्वा तु विधिवत्पिण्डोऽष्टाङ्गो भवेद्यथेति ब्राह्मवचनं तत्पार्वणविपयम् । पूर्ववचनस्य क्षयाहप्रकरणोक्तत्वात् । नावाहनाग्नौकरणं नात्र विश्वेदेवाः। अत्रैकोद्दिष्टे विकृतित्वादावाहनाद्यङ्गं न भवतीत्यर्थः । नन्वयं विशेषनिषेधार्थम् । अत्राह पद्धतिकृयज्ञदत्तः-एकोद्दिष्टे स्वधावाचनं न भवतीति । तन्न । पिण्ड

Page Navigation
1 ... 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560