Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका ४] परिशिष्टम् ।
४९३ देशकालक.क्यात्तन्त्रेणानुष्ठानसिद्धिः । पृथगनुष्ठानपक्षे त्वादी स्वतन्त्रेणैकोद्दिष्टं ततो नवश्राद्धं ततो मासिकमिति स्मृत्यर्थसारे । तत्रैकादशाहे आद्यमासिकश्राद्धे एकादशब्राह्मणानामामन्त्रणम् । पूर्वेनः स्नात्वा विप्रेषु प्रेतनियोजनम् । गतोऽसि दिव्यलोके त्वं कृतान्तविहितात्पथः । मनसा वायुभूतेन विप्रे त्वाऽहनियोजये । पूजयिष्यामि भोगेन एवं विप्रे निवेदयेत् । अस्तमिते विप्रनिवेशनम् । पाद्यं दत्वा नमस्कृत्य तैलेन पादौ प्रक्षालयेत् । उदिते विप्रस्य केशश्मश्रुनखच्छेदं कारयित्वा स्नानाभ्यञ्जनं च दद्यात् । ततो भूमिभागग्रहणम् । महास्थण्डिलस्य करणम् । नद्यादौ सचैलं स्नात्रा तीर्थानि मनसा ध्यात्वा आत्मनोऽभ्युक्षणम् । एवं शुद्धिमृत्वा ब्राह्मणानामावाहनम् । आगतं दृष्ट्वा खागतकरणम् । अर्घ्यपाद्यदानम् । आसनोपकल्पनम् । आसने उपवेशनम् । छनोपानहदानम् । तिलोपचारकरणम् । नामगोत्रमुदाहृत्य प्रेताय तदनन्तरम् । शीव्रमावाहयेद्विप्रे दर्भहस्तोऽय भूतले। तत्र मन्त्रः- इहलोकं परित्यज्य गतोऽसि परमाङ्गतिम् । मनसा वायुरूपेण विप्रे त्वां योजयाम्यहम् । एत्रमावाह्य तं गन्धपुष्पधूपैः समर्चयेत् । ततो वस्त्राभरणदानम् । पक्वान्नदानम् । अष्टादशपदार्थवर्जितं सकलं श्राद्धम् । वासोहिरण्यदास्युपानच्छत्रोदकुम्भानां गुणवते ब्राह्मणाय दानम् । ततः स्नानम् । तत एकादशभिर्ब्राह्मणै रुद्रश्राद्धम् । ततः स्नानम् । विष्णुपूजनम् । प्रेतोद्देशेन त्रयोदशकुम्भदानम् । त्रयोदशपदानम् । भाजनानि सतिलानि त्रयोदश देयानि । मुद्रिकावस्त्रयुग्मच्छत्रोपानहदानम् । अश्वरथगजमहिषीशय्यादानम् । गोभूतिलहिरण्यादिदानम् । ताम्वूलपूगदानम् । एकादशाहादारभ्याव्दं यावत्सान्नघटदानम् । देवालये पाषाणे वा उपदानदानम् । ऋणधेनुदानम् । ततो वैश्वदेवः ॥ ॥ इति क्रियापद्धतिः ॥ ४॥ ॥ * ॥
इति नवकण्डिकागदाधरभाष्ये एकोद्दिष्टप्रकरणम् । . (श्राद्ध०)-उक्तं प्रकृतिश्राद्धमिदानी विकृतिश्राद्धमुपक्रमते ' अथैकोहिष्टम् ' अथशब्दः आनन्तर्ये । प्रकृतिश्राद्धानन्तरं विकृतिश्राद्धमेकोदिष्टमुच्यत इति शेषः । अथवा अथशब्दोऽधिकारार्थः । एकोहिष्टमिति विकृतिश्राद्धोपलक्षणम् । ततश्च प्रकृतिवद्विकृतिन्यायात्सर्वाङ्गप्राप्तौ विकृतिश्राद्धानि यथोपदेशं प्रधानाङ्गहीनानि भवन्तीत्यधिक्रियन्त इत्यर्थः । तानि च युगादिमन्वादिसंक्रान्तिमघाभरणीरविवारप्रेतषोडशकनवनित्यतीर्थविवाहोपनयोर्ध्वक्षयाहामहेमापिण्डकसंकल्पश्राद्धनि । तथा हि मत्स्यपुराणादिपु-अयनद्वितये श्राद्धं विपुवद्वितये तथा । संक्रान्तिपु च सर्वास पिण्डनिर्वपणाहते । पुलस्त्यः-युगादिपु च कुर्वीत पिण्डनिर्वपणाहते । तथा युगादौ पितृनक्षत्रे तथा मन्वन्तरादिपु । अर्थपिण्डं न कुर्वीत वैष्णवं श्राद्धमाचरेत् । वैशाखस्य तृतीयायां नवम्यां का. र्तिकस्य च । श्राद्धं संक्रान्तिवत्र्यापिण्डनिर्वपणं विना | मघायुगादौ भरण्यां संक्रान्तौ रविवासरे। पिण्डदानं न कुर्वीत यदीच्छेत्सुतजीवितम् । सूतः-मघायां पिण्डदानेन ज्येष्ठः पुत्रो विनश्यति । कनीयांस्तु त्रयोदश्यां क्षयादभ्युदयाहते । प्रेतश्राद्धेपु सुमन्तुः-विकिरं नैव दातव्यं न कुर्यादाशिर्ष जपम् । षडजलीन्न कुर्वीत एकोद्दिष्टेषु सर्वदा । आशिषो द्विगुणा दी जपाशी:स्वस्तिवाचनम् । पितृशब्दः ससंबन्धः शर्मशब्दस्तथैव च । पात्रारम्भोऽवगाहश्च उल्मुकोल्लेखनादिकम् । तृप्तप्रश्नश्च विकिरः शेपमन्नं तथैव च । प्रदक्षिणा विसर्गश्च सीमान्तानुत्रजस्तथा । अष्टादश पदार्थांश्च प्रेतश्राद्धे विवर्जयेन् । सत्यवतः-अनूदकमधूपं च गन्धमाल्यादिवर्जितम् । नवश्राद्धममन्त्रं तु पिण्डोदकविवर्जितम् । अनूदकमिति दीर्घ छान्दसम् । अवनेजनोदकरहितम् । अनूदकं पिण्डोदकविवर्जितम् । अत्रनेजनप्र. त्यवनेजनरहितमिति कश्चित् । तन्नोचितम् । स्मृत्यन्तरे तयोः सद्भावप्रतीतेः। तथा च-अनूदकमधूपं च गन्धमाल्यविवर्जितम्। निनयेदश्मनि पूर्व ततः श्राद्धं प्रकल्लयेन् । पञ्चाच निनयेत्पूर्व तस्मिन्नेव

Page Navigation
1 ... 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560