Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 500
________________ ४९४ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र I तथा- यथाविधीति । अस्यार्थः --- पूर्व मश्मन्यवनेजनं निनयेत्ततस्तत्रापि पिण्डनिर्वपणाख्यं श्राद्धं कुर्यात्पञ्चाच तत्रैव पिण्डप्रत्यवनेजनं दद्यात् । पूर्वमिति प्रत्यवनेजनमुच्यते । पुर्वपूरण इतिधातोराप्यायनार्थत्वात् । एवं च सत्यनृदुकं पिण्डोदकविवर्जितं चेति पदद्वयं ऊर्जस्वथावाचनाभ्यां प्राप्तावुदकनिपेधकमित्युचितमित्यर्थः । रेणुरपि अन्नं न विकिरेद्भूमौ गृहीयान्नाशिपोऽत्र तु । पात्रालम्भो न चाक्षय्यमासनादिप्रयोगतः । नामगोत्रेण संबन्धरहितं प्रेतशब्दवत् । नवश्राद्धं गृहे कार्य भार्या यत्राग्नयोऽपि वै इति । :--- आसीमान्तं स्वस्तिवाच्यं पिण्डाना च नमस्कृतिः । न पुष्पं पिण्डमूर्धस्थं वन्देद्विप्रकरच्युतम् । सर्ववर्णेषु सर्वत्र प्रेप्यसाधारणो विधिरिति । मत्स्यपुराणे - नित्यं तावत्प्रवक्ष्येऽहमर्थावाहनवर्जितम् । दैवहीनं भवेत्तत्तु नियमादिविवर्जितम् | तीर्थश्राद्धं प्रकुर्वति पाकान्नेन विशेषतः । आमान्नेन हिरण्येन कन्दमूलफलैरपि । एषामभावे कुर्वीत श्रद्धया च जलेन च । तथा — प्राह्मणान्न परीक्षेत तीर्थे कालं न चिन्तयेत् । प्राप्ततीयों यदा विद्वांस्तदा श्राद्धं समाचरेत् । आवाहनं न तीर्थे स्यादर्घदानं न वा भवेत् । आहूताः पितरस्तीर्थं कृतार्थाः सन्ति वै द्विजाः । तथा आवाहनं न दिग्बन्धो न दोपो दृष्टिसभवः । सकारुण्यं च कर्तव्यं तीर्थश्राद्धं विचक्षणः । भविष्येऽपि देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः | आवाहनं विसृष्टिश्व तत्र तेषां न विद्यते । सकारुण्यमित्यनेन पितृव्यभ्रात्रादीनां पुत्रिणामपि तीर्ये श्राद्धं यथोपदेशं कर्तव्यमित्यर्थः । कायजिनः - मौजीबन्धाद्विवाहाच वर्षा वर्षमेव वा । पिण्डान्सपिण्डा नोदद्युः सपिण्डीकरणादृते । इति । सपिण्डीकरणं पोडशश्राद्धोपलक्षणम् । संग्रहकारोऽपि विवाहोपनयादूर्ध्वं वर्ष वर्षार्धमेव वा । न कुर्या - पिण्डनिर्वापं न दद्यात्कारणादि (?) वै । अत्रापवादस्तेनैवोक्तः । महालये गया श्राद्धे मातापित्रो - मृतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुतः । इति । क्षयाकोद्दिष्टं तूक्तं सूत्र - कृता नावानमित्यादि । आमश्राद्धं तु आचारतिलके । आमश्राद्धमनङ्गुष्ठमनौ करणवर्जितम् । तृप्त प्रश्नविहीनं तु कर्तव्यं मानवैर्युवम् । धर्मप्रदीपे - आवाहनानौकरणं विकिरं पात्रपूरणम् । तृप्तप्रश्नं न कुर्वीत आमहेशोः कदाचन । इति । एतद्विपयमुपरिष्टाद्वक्ष्यामः । अपिण्डके तु अग्नकरणमर्ध च आवाहनावनेजनम् । पिण्डश्राद्धेषु कुर्वीत पिण्डहीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं विधीयते । स्ववावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्यदक्षिणा स्वस्तिसौमनस्यं यथास्थितम् । धर्मप्रदीपेऽपि - आवाहनं तथाऽर्थं वै अग्नौकरणमेव च । अक्षय्यापोस्य त्रिकरं पिण्डहीने विवर्जयेदिति । इदं चाक्षय्यवर्जनमात्तत्या पिण्डाकरणविषयम् । शक्तौ तु यथास्थिति विहितत्वात् । स्मृतिसंग्रहे - अङ्गानि पितृयज्ञस्य यदा कर्तु न शक्नुयात् । संकल्पश्राद्धमेवासौ कुर्यादर्घादिवर्जितम् । आपस्तम्बोऽपि — संकल्प श्राद्धे अर्घावाहनानौकरणपिण्डस्वधावाचनानि वर्जयेदिति । व्याध्यादिना यथावद्विस्तृतं पार्वणं कर्तुमशक्तः संकल्पश्राद्धमेव कुर्यादित्यर्थः । विकिव्यवस्था च तदभाव एवोक्ता । हेमश्राद्धे तु चौधायनः - संक्रमेऽन्नद्विजाभावे प्रवासे पुत्रजन्मनि । हेमश्राद्धं संग्रहे (?) च द्विजः शूद्रः समाचरेत् । आर्तवेऽन्नद्विजाभावे ग्रहणे देशविप्लवे । आमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हीति । गालवः --- - तीर्थेऽनग्नावापदि च देशभ्रंशे रजस्यपि । हेमश्राद्धं द्विजः कुर्याच्छूद्रः कुर्यात्सदैव हीति । अन्यत्स्मृतिभ्यो ज्ञेयम् । अत्रैतञ्चिन्त्यते - किमामश्राद्धेऽनौकरणं स्यादुत नेति । अत्रैक आहुः - सिद्धान्नेन विधिर्यस्मादाम श्राद्धेऽप्यसौ विधिः । आवाहनादि सर्व स्यात्पण्डदानं च भारत । दद्याद्यद्यद्विजातिभ्यः नृतं वा यदि वाऽश्रुतम् । तेनाग्नौकरणं कुर्यात्पिण्डांस्तेनैव निर्वपेदित्यतिदेशेनाग्नौ करणं भवतीति । तदयुक्तम् — अतिदेशस्य ब्राह्मणविषयत्वात् । तथा च कल्पलतायां-आमश्राद्धं यदा कुर्याद्विधिज्ञः श्राद्धदस्तदा । हस्तेऽनौकरणं कुर्याद्राह्मणस्तु विशेषतः। इति । अतश्चामश्राद्धेऽग्नौकरणनिषेधः शूद्रविषयो भवितुमर्हति । कि च भविष्यत्पुराण धर्मसं 1 I

Loading...

Page Navigation
1 ... 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560