Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४९०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
श्रद्धं कुर्यात् । ततस्तूष्णीं पूर्ववत्कर्म । युग्मा विप्राः । तूष्णीं निमन्त्रणादि । पादप्रक्षालनम् । आचमनम् । उपवेशनम् । तूष्णी प्राणायामः । द्विराचमनम् । देशकालौं स्मृत्वाऽमुकसगोत्रस्यामुकप्रेतस्य प्रेतत्वनिवृत्त्यर्थमेको द्दिष्ट विधिना प्रथमदिवसानिमित्तं नवश्राद्धमहं करिष्ये । उपहारप्रोक्षणम् । तिलदुर्भविकिरणम् । आचमनम् । आमान्नसङ्कल्पः । इदमामान्नं ते उपतिष्ठतु । तिलविकिरणम् । दक्षिणाग्रदर्भास्तरणम् | अमुकसगोत्रामुकप्रेतैप ते पिण्ड इति पिण्डद्वयं दद्यात् । अवनेजनप्रत्यवनेजने न रतः । प्रत्येकं गोत्रोच्चारणादि सूत्रदानम् । न पूजनम् । आचम० । आमान्नसं० | अक्षय्योदकदानम् । अमुकसगोत्रस्यामुकप्रेतस्य दत्तमुपतिष्ठताम् । दक्षिणादानम् । पिण्डोद्धरणम् । कृतस्य नवश्राद्धविधेर्यन्यूनं यदतिरिक्तं तत्सर्वमित्यादि । पिण्डयोरुद के प्रक्षेप: । एत एव पदार्था अत्र भवन्ति नान्ये । पूर्वन्नवश्राद्धं वा पश्चात्पिण्डदानम् । गर्ते तैलकल्कोष्णोदकानां प्रेतोदेशेन प्रक्षेपः । अमुकसगोत्रामुकप्रेतान जलेन नाहीत्यादि । अथ यस्मिन्नहोरात्रे स मृतो भवति [ तस्य वा ] तस्मिन्नेकस्मिन्मृन्मये पात्रे उदकं द्वितीये क्षीरं कृत्वा यष्ट्यादिकमवलम्ब्याकाशे धारयेत् । अमुकसगोत्रामुकप्रेतात्र स्नाहि पिवेदमिति मन्त्रेण । इति प्रथमदिनकृत्यम् । अथ द्वितीयदिने प्रेतस्य कर्णाक्षिनासिका निष्पत्त्यर्थे पिण्डदानम् । कुम्भभोजनदानम् । द्वाञ्जली द्वे तोयपात्रे । त्रय उदकाञ्जलय एव वा देया न पात्रे । इति द्वितीयदिनकृत्यम् । तृतीये गलांस जवक्षो निष्पत्त्यर्थं पिण्डदानम् । त्रयोऽञ्जलयः । त्रीणि तोयपान्नाणि । अथ वा पञ्चोदकाश्ञ्जलय एव । प्रथमदिवसवन्नवश्राद्धम् । इति तृतीय दिनकृत्यम् ॥ ॥ अथ चतुर्थेऽहनि सञ्चयननिमित्तमेकोद्दिष्टश्राद्धम् । तच्च प्रथमदिनवत् । अनैक एव पिण्डः । श्मशानवासिदेवतानां वलिहरणम् । पुष्पधूपदीपनैवेद्यानि संभृत्य ॐ क्रव्यादमुखेभ्यो देवेभ्यो नम इति मन्त्रेणार्घादिना पूजां कुर्यात् । ततः क्रव्यादमुखेभ्यो देवेभ्यो बलिदानम् । तत्र मन्त्रः । देवा येऽस्मिन् श्मशाने स्युर्भगवन्तः सनातनाः । तेSस्मत्सकाशाद् गृह्णन्तु बलिमष्टाङ्गमक्षयम् । प्रेतस्यास्य शुभांलोकान्प्रयच्छन्त्वपि शाश्वतान् । अस्माकमायुरारोग्यं सुखच श्रियमुत्तमामिति । एवं वलिं दत्वा विसर्जयेत् । पलाशवृन्तेनास्थीनि प्रकटानि कृत्वा अङ्गुष्ठकनिष्ठिकाभ्यामादाय पलाशपुटे प्रासनम् । तत्र शमीशैवालकर्दमानां च प्रासनम् । ततो घृतेनाभ्यज्य सर्वसुरभिभिश्चन्दनागुरुकर्पूर केसर कस्तूरिका भिर्मिश्रणम् । दक्षिणपूर्वायतां कर्पू खात्वा तत्र कुशास्तरणम् । हरिद्रालापितवस्त्रखण्डमास्सृत्य तस्मिन्वस्त्रे वाङ्निवपामि इत्यनेन मन्त्रेणास्थि - क्षेपः । ॐ आत्वा मनसानार्तेन वाचा ब्रह्मणा त्रय्या विद्यया पृथिव्यामक्षिकायामपार्थं रसे निवपाम्यसावित्यनेन मन्त्रेण वा । असौस्थाने प्रेतनामोद्देशः । पितृमेधं चिकीर्षतः कुम्भे अस्थिसञ्चयनं कर्तव्यम् । अस्मिन्पक्षे कुशास्तरणं हरिद्रालापितवस्त्रास्तरणं कुम्भे एव कर्तव्यमस्थिसंस्कारत्वात् । क्वचिद्भूप्रदेशे कुम्भनिधानं तूष्णीम् । कुम्भमध्येऽस्थिप्रक्षेपे मन्त्रो भवत्येव । इत्यस्थिसञ्चयनम् ॥ चिताभूमिङ्गोमयेनोपलिप्य तत्र तेनैव पूर्वोक्तवलिमन्त्रेण बलि दद्यात् । ततश्चतुर्थ दिवस संबन्धिपिण्डदानम् | नाभिलिङ्गगुद निष्पत्त्यर्थे कुम्भभोजनदानम् । जलाञ्जलयश्चत्वारः चत्वारि जलपात्राणि च । अथ वा सप्ताञ्जलय एव । इति चतुर्थीदिनकृत्यम् । पञ्चमेऽह्नि जानुजङ्घापादनिष्पत्त्यर्थं पिण्डदानम् । कुम्भो जलपूरितः, पश्च जलाञ्जलयः पञ्च पात्राणिच, नवाञ्जलय एव वा । ततो नवश्राद्धं प्रथमदिनवत् । इति पञ्चमदिनकृत्यम् । पष्ठे सर्वमर्म निष्पत्त्यर्थे पिण्डदानम् । कुम्भदानम्, पट् जलाञ्जलयः पद् तोयपात्राणि । अथ एकादशा जलय एव वा । इति पष्ठदिनकृत्यम् । सप्तमेऽहनि नाडिका निष्पत्त्यर्थं पिण्डदानम् । कुम्भभोजनदानम् । सप्ताश्ञ्जलयः सप्त पात्राणि, त्रयोदशालय एव वा । प्रथमदिनवन्नवश्राद्धम् । इति सप्तमदिनकृत्यम् । अष्टमेऽहनि लोमदन्तनिष्पत्त्यर्थे पिण्डदानम् । कुम्भभोजनदानम् । अप्राञ्जलयः अष्टौ पात्राणि । पञ्चदशाञ्जलय एव वा । इत्यष्टमदिनकृत्यम् । नवमेऽहनि वीर्यनिष्पत्त्यर्थं पिण्डदानम् । कुम्भभोजनदानम् । नवा खलयो नवपात्राणि, सप्तदशालय एव वा । ततो

Page Navigation
1 ... 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560