Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 476
________________ ४७० पारस्करगृह्यसूत्रम्। [श्राद्धसूत्रम्भने । इति । अत्रैके विवदन्ते-हुतशेषं दैवपात्रेषु न देयमिति । तथा च यमः-अग्नौकरणशेषं तु पिन्येऽपि प्रतिपादयेत् । पितृपाद्य पितॄणां तु न दद्याद्वैश्वदेविके इति । हुत्वाग्नौ परिशिष्टं त्रिति प्रागुक्तम् । वायुपुराणेऽपि हुत्वा दैवकरे साग्निः शेषं पित्र्ये निवेदयेत् । नहि स्मृताः शेषभाजो विश्वेदेवाः पुराणगैरिति । अन्ये वाहुरविशेपात्सर्वेभ्यो देयमिति । तथा च याज्ञवल्क्यःहुतशेषं प्रदद्यात्तु भाजनेषु समाहित इत्यादि(र)विशेषः । देवलोऽपि यत्र यत्क्रियते कर्म पैतृके ब्राह्मणान्प्रति । तत्सर्वं तत्र कर्तव्यं वैश्वदेवत्वपूर्वकम् । इति । सूत्रकारोऽपि दैवपूर्व श्राद्ध. मिति । अत्रोच्यते-आये यदुक्तं न देयमिति तयुक्तम्, वचनार्थानवबोधात् । तथाहिअग्नौकरणशेषं तु पित्र्येऽपि प्रतिपादयेदित्यपिशब्दाईवेऽपि शेषदानोपपत्तेः । किं च पितृणां प्रतिपाद्य वैश्वदेवे न दद्यादपि तु पूर्व देवे तदनु पित्र्य इत्यथोंपलब्धेः । यत्तूक्तम्-हुत्वाग्नाविति वचनं तत्साग्निविषयम् । यच्चाभिहितं हुत्वा दैवकरे साग्निरिति तत्र देवकरे हुत्वा शेषं पित्र्ये दद्यान्न तु पित्र्ये हुत्वा शेषं देवेषु दद्यादित्यर्थः । अतोऽर्थानवबोधादयुक्तमित्युक्तम् । द्वितीयोऽपि नातीव शोभते । उक्तहेतुत्वात्साग्निनिरग्न्योर्विशेषावगतेः । न चोभयोर्वचनव्यक्तौ सत्यामविशेषो युक्तः [कुत्रचिद्विषथान्तरस्य दृश्यमानत्वात् ?] । ततश्चायमर्थः साग्नेरग्निहोमाद्देवतृप्तेर्तुतशेषदानं पितृपात्रेष्वेव । निरग्निर्देवकरहोमे पितृपात्रेष्वेव पिन्यकरहोमे तु निरग्नेर्देवादिसर्वपात्रेपु हुतशेषदानमिति । तथा च शाट्यायनः । हुतशेषं पूर्व देवे दत्त्वा पश्चापित्र्ये दद्यादिति । कात्यायनोऽपि-विप्रपाणौ ततो हुवा दद्याच्छेषं पृथक् पृथक् । देवानामादितः कृत्वा पितृपात्रेषु च क्रमात् । वृद्धमनु:-दैवपूर्व यतः श्राद्धं तस्माद्दद्यात्प्रयत्नतः । अग्नौकरणशेषं च देवानामादितः क्रमात् । वैश्वदेवादितः सर्वे विकिरं पिण्डवजितम् । अग्नौकरणशेषं यत्प्रयाद्वैश्वदेविके । धर्मप्रदीपेऽपि-कुशेषत्तानपाणिस्तु जुहुयाद्वै घृतप्लुतम् । शेष देवाय दातव्यं पितृभ्यस्तदनन्तरम् । इति । साग्निदैवपूर्व दद्यान्निरग्निर्नेत्यविरोध इति कश्चित् । एवं दत्त्वा पिण्डार्थमवशेषयत् । तथा च हारीतः-हुतोच्छिष्टं ब्राह्मणेभ्यः प्रदाय पिण्डार्थमवशेषयेत्। धर्मप्रदीपेऽपि-अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे । शेषयेपितृविप्रार्थ पिण्डाथै शेषयेत्तथेति । 'वैष्णव्यर्चा यजुषा वाङ्गुष्ठमन्नेवगाह्यापहता इति तिलानवकीयेति' वाशब्दः समुच्चयनिवृत्तौ। वैष्णवी ऋगिदंविष्णुरित्यादिका, यजुश्च विष्णो हव्यं रक्षेति तयोरेकतरमन्त्रेणानखं द्विजाङ्गुष्ठमन्ने निवेश्यापहता इति मन्त्रेण तिलानां समन्तात्प्रदक्षिणादि यथोपदेशं विकिरेदित्यर्थः । निरड्गुष्ठं प्रदत्तं हि पितॄणां नोपतिष्ठते इति वचनात् । नोपतिष्ठत इत्यासुरं भवतीत्यर्थः । तथा च यमः-निरगुष्ठं तु यच्छ्राद्धं बहिर्जानु च यद्धृतम्। बहिर्जानु च यद्भुक्तं सर्वमेवासुरं भवेदिति । अत्रैके तिलानन्नपात्रेध्वप्यवकिरन्ति । तन्न। तिलान्सर्वत्र निक्षिप्य पितृपात्रेषु वर्जयेत्। पितृपात्रे तिलान्दद्यान्निराशाः पितरो गताः इति वचनात् । पाराशरोऽपि-सर्वदा च तिला पाह्याः श्राद्धकाले विशेषतः । पात्रेषु पतितान्दृष्ट्वा निराशाः पितरो गताः इति । यत्तु ततो मधुघृताक्तं तु सोष्णमन्नं तिलान्वितम् । गृहीत्वा देवतीर्थेन प्रणवेनैव तत्पुनः । एतद्वोअन्नमित्युक्त्वा विश्वेदेवांस्तु भोजयेदित्यत्र तिलान्वितत्वमन्नस्योक्तं तद्वैश्वदेवविषयम् । परिवेषणे तिलाक्षेपविषयं वा । तथा च मत्स्यपुराणे-उभाभ्यामपि हस्ताभ्यामाहत्य परिवेषयेत् । प्रशान्तचित्तः सतिलं दर्भपाणिरशेषतः, इति सतिलमन्नमुभाभ्यां हस्ताभ्यां परिवेषयेन्नैकहस्तेनेत्यर्थः । तथा च-एकेन पाणिना दत्तं शूद्रादन्नं न भक्षयेत् । पुराणेऽपि नापवित्रेण हस्तेन नैकेन न विना कुशान् । नायसे नायसेनैव श्राद्धे तु परिवर्जयेदिति । एकायसशब्दे सप्तमी । तत्पात्रेऽन्नं न धार्यमित्यर्थः । सौवर्णरजताभ्यां च खड्डेनौदुम्बरेण वा । दत्तमक्षय्यतां याति फल्गुपात्रेण चान्यथेति वचनात् । फल्गु उदुम्वरः । नापवित्रेणेति सपवित्रकरः स्वयं परिवेषयेदित्यथः । फलस्यानन्तता 'प्रोक्ता स्वयं तु परिवेषण इति वायुपुराणवचनात् । यत्त-परिवेषणं प्रशस्तं हि भार्यया पितृतृप्तये ।

Loading...

Page Navigation
1 ... 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560