Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
1
1
अस्मदित्यादौ चतुर्ध्या प्रयोगः । संकल्पत्वात् । विसर्जनमत्रमाह-- ' वाजेवा जेवतेति विसृज्यानुव्रज्यामात्राजस्येति प्रदक्षिणीकृत्य प्रविशेत्' ततो वाजेवाजेवत इत्यृचा कुशमूलैः पित्र्यविप्रान् पूर्वं पश्चाकुशायैर्देवद्विजान्विसृज्य ताननुव्रज्यामावाजस्येत्यनयच वहिर्यज्ञोपवीती तान्प्रदक्षिणीकृत्य नमस्कृत्य प्रविशेद्गृहमिति छोपः । अत्रैके कुशायैरेव सर्वान्विसर्जयन्ति । वाजेवाजेति मन्त्रेण कुशमूलेन तान्पितन् । देवांस्तेनैव मन्त्रेण कुशाग्रेण विसर्जयेदिति । मनुरपि -- आमावाजस्यमन्त्रेण कर्तव्यं हि प्रदक्षिणम् । नमस्कृत्य ततो विप्रानासनेपूपवेशयेत् । ताम्बूलं हि ततो दद्यात्पादप्रक्षालनं ततः । पादाभ्यङ्कं ततः कुर्यात्पादमर्दनमेव च । इति । अत्रैकै बिसर्जनं प्रदक्षिणां चापसव्येन कुर्वन्ति तदयुक्तम् — स्वागतं स्वस्तिवचनं दक्षिणा च प्रदक्षिणम् । इत्युक्तत्वात् । वृद्धयाज्ञवल्क्यः -- वाजे वाजे जपन्मन्त्रमामावाजस्य वै पुनः । वहिः प्रदक्षिणं कुर्यादच्छिन्नजलधारया । चन्धुवर्गेण सहितः सभार्यः सकुटुम्वकः । पुनराचम्य तत्रैव स्वादुपप्रजपेच्छुचिः । ब्राह्मणाः संपठेयुस्ते श्राद्धभोक्तृद्विजोत्तमाः । श्राद्धारम्भे पादगौचे विकिरे पिण्डदानके । ऊर्जे विसर्जने चैव पसु चाचमनं मतम् । अर्चेति पाठः । श्रद्धारम्भेऽवसाने च पादगौचे द्विजार्चने । विकिरे पिण्डदाने च पट्सु चाचमनं स्मृतम् । इति कात्यायनस्मृतेरेकमूलत्वात् । विसर्जयेत्ततो विप्रान्प्रणिपत्य पुनः पुनः । आद्वारमुपगच्छेयुः पुनराचमनं ततः । वेश्वदेवं ततः कुर्यात्स्वशाखोक्तविधानतः । इति । द्वारमा गमनासंभवे तु - वहिः प्रदक्षिणं कुर्यात्पदा - न्यष्टावनुव्रजेत् । वन्धुवर्गण सहितः पुत्रभार्यासमन्वितः । इति । अथोर्ध्वकृत्यम् — तत्रोच्छिष्टमार्जनतत्प्रतिपत्तिपिण्डविकिरप्रतिपत्तिवैश्वदेवनित्यश्राद्धशेपभोजननियमादीनि क्रमेणोच्यन्ते । तत्र पैठीनसिः -- न स्पृशन्ति यथा दुष्टास्तथैवोच्छिष्टमार्जनम् । तैस्तु स्पर्शे तदुच्छिष्टे - पितरो यान्त्यधोगतिम् । प्रचेताः – खनित्वा निक्षेपेद्भूमावन्यथा स्पर्शनं भवेत् । निषिद्धं स्पर्शनं तेषां तस्मात्खननमुत्तमम् । तत्रोच्छिष्टमार्जने विरुद्धानीव वाक्यानि दृश्यन्ते । तथा हि वसिष्ठः - श्राद्धे नोद्वासनीयानि उच्छि ष्टान्या दिनक्षयात् । च्योतन्ते वै स्वधाकारास्ते पिवन्त्यकृतोदकाः । ब्रह्मपुराणेऽपि — अस्तं याते ततः सूर्ये विप्रपात्राणि चाम्भसि । अधोमुखानि प्रयतो भूत्वा सर्वाणि निक्षिपेत् । याज्ञवल्क्यः -- निक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । श्राद्धदेशोपविष्टेषु विप्रेषु न मार्जयेदिति विज्ञानेश्वरः । अनैके व्यवस्थापयन्ति दैवपात्राणि तहिने मार्जयेन पित्र्याणीति । तथा च देवलः — एवं तृप्तेपु पानीयं दद्यादाचमनं तथा । उच्छिष्टं वाऽप्यनयेत्पितॄणां नापमार्जयेत् । इति । अन्येत्वाहुः - अस्तं यात इत्यनेन रात्रौ मार्जनविधानाद्रात्रावेवेति । तत्र नाद्यः -- पितृणामुच्छिष्टमपनयेन्नापमार्जयेद्वेत्यनया द्विकल्पोपपत्तेः । द्वितीयेऽहनि सर्वेषां भाण्डानां क्षालनं स्मृतम् इति ब्रह्मवचने सर्वपामेव मार्जनोपपत्तेश्च । द्वितीयोऽपि न सम्यगिव भाति । उच्छेषणं तु तत्तिष्ठेद्यावद्विप्रा विसर्जिताः । इति मनूक्तावधिवैयर्थ्यात् । तस्माद्यथासंभवं विकल्प इति युक्तम् । यत्तु ' द्वितीयेऽहनि ' इति ब्रह्मवचनं तद्यशुचिस्पर्शरहितगृहान्तरसंभवविषयम् । तथा च प्रचेताः -- भृत्यवर्गवृतो भुङ्गे कव्यशेषं स्वगोत्रजैः । अन्यस्यां श्राद्धशालायां द्विजोच्छिष्टं न मार्जयेदिति । तस्माद्गुप्तगृहान्तरे संभवति न मार्जनं तदसंभवे द्विजान्प्रेष्य पिण्डप्रतिपत्त्यनन्तरं मार्जनमिति व्यवस्थेति सिद्धम् । पिण्डप्रतिपत्तिमाह याज्ञवल्क्यः--- पिण्डांस्तु गोजविप्रभ्यो दद्यादनौ जलेऽपि वा । गोशब्दो गतवीर्यवृपभपरः । तथा च वायवीये-
४८४
वस्तु यो वोsवांश्चैव तथाविधः । तयोः पिण्डः प्रदातव्यो यतो वीर्य न रोहति । एतत्कामनाविशेषे व्यवस्थितम् । तथा च वायुपुराणम् - पिण्डमग्नौ सदा दद्याद्गोत्रार्थी संततं नरः । पत्न्यै प्रजार्थी दद्यात्तु मध्यमं मन्त्रपूर्वकम् । उत्तमां गतिमन्विच्छन्गोभ्यो नित्यं प्रयच्छति । आज्ञां प्रज्ञां यशः कीर्तिमप्सु नित्यं निधापयेत् । प्रार्थयन्दीर्घमायुस्तु वायसेभ्यः प्रयच्छति । आकाशं गमनेयन्सु स्थितो वा दक्षिणामुखः । पितॄणां स्थानमाकाशं दक्षिणादिक् तथैव च । यथागृह्यं पिण्डप्रतिपत्तिरि

Page Navigation
1 ... 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560