Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४८३
afuser ३ ]
परिशिष्टम् ।
स्तिवाचनकं कुर्यात्पिण्डानुद्धृत्य भक्तितः । इति वचनात् । सूत्रे यद्यपि दक्षिणामिति सामान्येनोक्तं तथापि पित्र्ये रजतं दैवे स्वर्णमिति द्रष्टव्यम् । कनकं निर्जराणां तु पितॄणां रजतं स्मृतमिति वचनात् । | अत्रैक 'आहु:-- :--समं स्यादश्रुतत्वादिति न्यायादक्षिणादानं सर्वेषां समानमिति । अन्ये त्वाहु: दैव पूर्व श्राद्धमित्युक्तत्वात्पूर्वे दैवे दक्षिणादानं पश्चात्पत्य इति । अपरे त्वाहु: - पित्रुद्देशपक्षे दक्षिणादानमपसव्येन दैवपूर्व ब्राह्मणोद्देशे तु सव्येनेति । अपसव्यं तु तत्रापि । मत्स्यो हि भगवान्ये न इत्यादिस्मृतेः । इतरे पुनरन्यथाऽऽहुः – उभयशास्त्रत्वात्संकल्पादिकमपसव्येन त्यागमांत्रं तु सव्येनेति । अत्रोच्यते यदुक्तं सर्वेषां समानमेव दक्षिणादानमिति । तदहृद्यम् । पात्रानुसारेण दक्षिणावैषम्यस्योतत्वात् । तथा च-- एकपङ्कयुपविष्टानां विप्राणां श्राद्धकर्मणि । भक्ष्यं भोज्यं समं देयं दक्षिणा त्वनुसारतः इति । अनुसारतः पात्रविशेषानुसारेणेत्यर्थः । यच्चोक्तं -- दैवपूर्व दक्षिणादानमिति । तदप्यसारम् । पित्रुद्देश एव दैवपूर्वमित्यस्य पूर्ववाचित्वात्, न ब्राह्मणोदेश इति । तथा च देवल:- दक्षिणां पितृविप्रेभ्यो दद्याद्विप्रं ततो द्वयोरिति । यदप्यभिहितं - पिनुद्देशे अपसव्येन ब्राह्मणोद्देशे सव्येनेति तदप्ययुक्तम् । पित्रुदेशेऽपि पितृपूर्वकं सम्येनैवोक्तत्वात् । तथा च देवल एव सर्व कर्मापसव्येन दक्षिणादानवर्जितमिति । न च दक्षिणादानं दैवे पूर्वमुचितम् । तस्य विसर्गरूपत्वात् । तथा च वृद्धयाज्ञवल्क्यः पूर्वं पितृभ्यो दद्यात्तु देवेभ्यस्तदनन्तरम् | असुराः पितृरूपेण दत्तं हिंसन्ति दानवाः । तेषां वै रक्षणार्थाय पश्चाद्दैवे विसर्जयेत् । याज्ञवल्क्योऽपि - पितृपात्रे तदुत्तानं कृत्वा विप्रान्विसर्जयेदिति । यत्त्वपसव्यं तु तत्रापीत्युक्तं तदन्यशाखिविषयत्वेन यथागृह्यं व्यवस्थापनीयम् । यच्चान्नातं संकल्पादिकमपसव्येन त्यागमात्रं सव्येनेति । तन्न शोभनम् । प्रमाणाभावात् । तस्मादुभयपक्षेऽपि कात्यायनमतानुसारिणां दक्षिणादानं पितृपूर्वकं सव्येनैवेति सिद्धम् । तथा च हेमाद्रिपद्धती -- सूक्तस्तोत्रजपं त्यक्त्वा पिण्डाघ्राणं च दक्षिणाम् । आह्वानं स्वागतानं (?) च विनाच परिवेषणम् । विसर्जनं सौमनस्यमाशिषां प्रार्थनं तथा । विप्रप्रदक्षिणां चैव स्वस्तिवाचनकं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेति । स्मृतिरन्यापि -उपवीती पितृप्रीत्यै वित्तशाठ्यविवर्जितः । दक्षिणां पितृविप्रेभ्यो पूर्व दैविकयोस्ततः । पठन्ति च - स्वागतं स्वस्तिवाचनं दक्षिणा च प्रदक्षिणम् । गोत्रवादनमर्धे च षडेते उपवीतिनः । इति । गोत्रवादनं गोत्रं नो वर्धतामित्यादि । विधानमाकलय्याह संग्रहकारोऽपि — याज्ञवल्क्यो विसर्गात्प्राक्पात्रमुत्तानमिच्छति । यतो विसर्जनं कृत्वा गृह्यकर्ताऽपि शौनकः । प्रीतिः पञ्चात्तु देवानामिति कात्यायनादयः । सर्वेषामपि पक्षाणां स्वगृह्येोक्तं विधीयते । स्वगृह्येोक्तस्य चाभावे ग्रहणं स्वेच्छया भवेदिति । अत्रान्यदपि विसर्गरूपं प्रतिज्ञापात्रचालनं ऋतुपूजनदेवद्विजवचनादिकं (न) कुर्यात् । दक्षिणाया उपलक्षणार्थत्वात् । तथा च-मन्त्रहीनं क्रियाहीनं भक्तिहीनं द्विजोत्तमाः । श्राद्धं संपूर्णतां यातु प्रसादाद्भवतामिति । गोभिलोऽपि दैवे वाचयित्वा पिण्डपात्राणि चालयित्वा दक्षिणां दद्यादिति । पिण्डांश्च पात्राणि चेति विग्रहः । नित्यत्वात् । अचालयित्वा तत्पात्रं स्वस्तिकुर्वन्ति ये द्विजाः । निराशाः पितरस्तेषां शस्त्वा यान्ति यथागतम् । अत्रैके ऋतुपूजनं सव्येनेत्याहु: । तन्न | आचम्योदक्परावृत्य नियम्य च शनैरसून् । पहृतून्नमस्कुर्यात्पितृनिव च मन्त्रवदिति वचनात् । जातूकर्ण्य:- पात्राणि चालयेच्छ्राद्धे स्वयं शिष्योऽथवा सुतः । न स्त्रीभिर्नच वालेन नासजात्या कथंचनेति । वृहस्पतिरपि भाजनेषु च तिष्ठत्सु स्वस्तिकुर्वन्ति ये द्विजाः । तद्दत्तमसुरैर्मुक्तं निराशैः पितृभिर्गतम् । भाजनानि भोजनपात्राणि । स्वस्तीति भगवन्नूहि इति वचनमिति पारस्करः । अपरं स्मृत्युक्तमुपलब्धव्यम् । अत्र च ब्राह्मणेभ्यो दद्यादिति सूत्रयता चतुर्थ्यां गोत्राचारो ब्राह्मणानां सूचितः । ततश्चैवं प्रयोगः । अस्मत्पितुरमुकशर्मणोऽमुकगोत्रस्य वसुरूपस्य श्र तिष्ठार्थममुकगोत्रायामुकशर्मण इत्यादि तुभ्यमहं संप्रदद इति । तत्रपक्षे पष्ठीबहुवचनेन । पित्रुहे

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560