Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डका ३]
परिशिष्टम् ।
४८१
गोष्ठेषु सौमनस्यं सदाऽस्तु मे । इत्यादिना पुष्पादिदानम् | अक्षतं चास्तु मे पुण्यं शान्तिः पुष्टिर्धृतिर्मम | यद्यच्छ्रेयस्करं लोके तत्तदस्तु सदा ममेत्यक्षतदानम् । एतच यज्ञोपवीतिना वोध्यम् । आशीरूपत्वात् । तथा सुप्रोक्षितादि यत्कर्म तत्कर्तव्यं यवादिना । सव्येनेत्यर्थः तथा विसर्जनं सौमनस्यमाशिषां प्रार्थनं विना । पित्र्यमन्यत्प्रकर्तव्यं प्राचीनावीतिना सदेत्युक्तम् । अत्राचान्तेष्वित्यवृत्तौ पुनस्तद्ग्रहणं वेत्या संकल्पान्तं पिण्डोपयुक्तं कर्माचमनात्पूर्वमेवेति ज्ञापनार्थम् । अतश्च अनाचान्तेषु तत्सर्वं कृत्वाचान्तेषु उदकादिकं दत्त्वाऽक्षय्योदकं दद्यादित्यर्थः । तत्रोक्तं पिण्डयज्ञसूत्रे --तथा च पिण्डान्ददातीत्युपक्रम्यात्र पितर इत्युक्तवोदास्त आतमनादमीमदन्त इति अवनेज्य पूर्ववत्रीवीं विस्रस्य नमो व इत्यञ्जलिं करोत्येतद् इत्युपास्यति सूत्राणि प्रतिपिण्डमूर्णादृशां वा वयवस्युत्तरे यजमानलोमानि वोर्जमित्यपो निश्चित्यवधायावजिनति यजमान उल्मुकथं सकृदाच्छिन्नान्यग्नावाधत्त इति मध्यमं पिण्डं पत्नी प्राश्नाति पुत्रकामेति । अस्यार्थः -- पिण्डान्दत्त्वाऽऽचम्य यवानादायात्र पितर इत्यादि वृषायध्वमित्यन्तं मन्त्रं जपित्वाऽप्रदक्षिणं वामेनावृत्योदङ्मुखो यथाशक्ति श्वासमनुरुन्धञ्छुभं ध्यायेत् । तथा च परिशिष्टम् - वामेनावर्तनं केचिदुद्गन्तं प्रचक्षते । स्कन्दसंवादेऽपि --- प्रक्षाल्य हस्तावाचम्य शुभं ध्यायेदुदङ्मुख इति । अत्रैके शुभध्यानं सत्र्येनेत्याहुः । तन्न, प्रमाणाभावात् । आवृत्य तेनैव प्रदक्षिणमावृत्यामीमदन्तेत्यादिमन्त्रं जपित्वाक्षतान् भुवि पिण्डमूले क्षिपेदित्यर्थः । प्रदक्षिणमथावृत्य पूजयेदक्षतैर्यवैरिति वचनात् । पिण्डांश्च मनसा ध्यात्वा अक्षतानिक्षिपेडुवीति वृद्धयाज्ञवल्क्योक्तेश्च । अवनेज्य पूर्ववदिति गोत्राचारविधिनेत्यर्थः । तथा च श्रुतिः - अथोदपात्र - मादायावनेजयत्यसाववनेनिक्ष्वेत्येव यजमानस्य पितर इत्यादि । यत्तु तत्पात्रक्षालनेनाथ पुनरप्यवनेजयेदिति वचनं यच्च हस्तान्न वारिणा कार्ये पुनः प्रत्यवनेजनमिति स्कन्दसंवादवचनं तदन्यशाखित्रिपयम् । इह तु पूर्ववदवने ज्येत्यतिदेशात्, अतिदेशविधेरनित्यत्वादत्रापि प्रक्षालनजलेनैवेति वा । aat विस्रस्य नमो व इति मन्त्रेण षडञ्जलीन्करोतीत्यर्थः । नन्त्रञ्जलिमित्येकत्वात्कथं पडञ्जलीनिति । पहृतुनमस्काररूपत्वादश्ञ्जले रित्यदोषः । तथा च श्रुतिः - प्रकृत्वो नमस्करोति षड्वा ऋतवः पितर इत्यादि । एतद्व इत्यनेन मन्त्रेण प्रतिपिण्डं सूत्राण्युपास्यति ददातीत्यर्थः । ननु च प्रतिपिण्ड - मिति पृथग्विधेरेतद् इति कथं तन्त्रविधिः । एकग्रहणेनैव त्रिषु दानेन सकृन्मन्त्रविधानार्थमित्यदोषः । एकद्रव्ये कर्मावृत्तौ इति परिभाषित्वात् । केचित्प्रतिपिण्डमित्युक्तत्वान्मन्त्रावृत्त्यैव सूत्रदानमित्याहुः ।
1
शांति सूत्राभावइत्यर्थः । यत्तु दशांतु वर्जयेत्प्राज्ञो यद्यप्यहतवस्त्रजामिति तत्सूत्रसंभवे द्रष्टव्यम् । दशाया अभावविपयत्वात् । तथा च शौनकः — सूत्राभावे दशासूर्णा वेति । यत्तु नमो वः पितरो मन्त्रं जपन्सूत्रं प्रदापयेदिति सूत्रे मन्त्रान्तरमुक्तं तदन्यशाखिविषयम् । वाजसनेयिनां त्वेतद् इति, कात्यायनोक्तत्वात् । तथा च व्यानोऽपि - एतद्वः पितरो वासो दशां दद्यात्पृथक्पृथगिति । दशाद्यभावे सूतवाक्यम् - ततः सूत्रं प्रदातव्यं कार्पासमथवाननम् (?) । दुकूलपट्ट्चत्रं वा तदभावे कुशान्यसेदिति । स्कंदसंवादेऽपि ---- कुशानभावे वयसि तूत्तरे लोम वा स्वकमिति । उत्तरे वयसि, पंचाशदू हृल्लोमेति विशिष्टविधिः । ऊर्जमित्यपो निषिंचतीत्यत्र गोत्राद्युच्चारपूर्वकं तिलोदकदानमित्येके । ऊर्जदाने तिलादिद्रव्यस्य गोत्राद्युच्चारस्य चानुक्तत्वात् केवल जलेनेत्यन्ये । तथा च वृहस्पतिः - अन्ययों - दपात्रं (?)तु तेषामुपरि निक्षिपेत् । पठन्ति च । सर्वत्रैव पवित्राणि पयो मधु तिलास्तथा । ऊर्जकाले न दातव्याः केवलं चोदकं क्षिपेदिति । अत्रभवतो भूदेवाः प्रमाणम् । अवधायेत्यत्र यजमानग्रहणं ऋत्विव्युदासार्थम् । अवधायेति पात्र इति शेनः । पात्रे पिण्डान्समुद्धृत्य आत्राय पितृपिण्डवदिति वृद्धयाज्ञवल्क्योक्ते: । उल्मुकं सकृदाच्छिन्नान्यग्नावाधत्त इति क्षिपतीत्यर्थः । सकृद्वाच्छिन्नानीति साग्निपरमिति प्रागुक्तम् । एवं पिण्डोपयुक्तं पूजनांतं कृत्वा चतुर्थ्यन्तसंकल्पेन धूपादिकं निवेदयेत् । तथा च
૬
/

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560