Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४८०
पारस्करगृह्यसूत्रम् ।
[श्राद्धसूत्रएतत्ते, पिण्डानमित्यलं प्रपञ्चेन । एतच्च पिण्डदानं प्रत्येकमेकश्वासेन कार्यम् । यावदेवोचरेन्मन्त्रास्तावप्राणान्निरोधयेदिति वचनात् । अत्रैतच्चिन्त्यते-किं पिण्डपतयः प्रागुपक्रमाः पश्चादपवर्गा उत पश्चादुपक्रमाः प्रागपगर्वा इति। अत्रैक आहुः-पूर्वभागे पित्रादिवर्गास्तरणं पश्चाद्भागे तुमात्रादिवर्गार्थमित्यास्तम्बगृह्यवचनात्स्त्रीभ्यश्च पिण्डा इह पश्चिमाः स्युरिति भाज्यार्थसंग्रहकारवचनाच्च पश्चादपवर्गा, इति । तथा पिण्डान्पश्चिमेन तत्पत्नीनां किंचिदन्तर्धायेति शासायनगृह्यादपीति । अन्ये वाहःपित्र्यकर्सत्वात्पतीनां प्राक् संस्थताया अनुपपत्तेः प्रत्यक्संस्थैवेति । अत्रोच्यते-यदुक्तं प्रागुपक्रमा इति तत्र तथा सति पिन्यकर्मणि प्रदक्षिणोपचारः स्यात् । पितृणामप्रदक्षिणमित्यादिवचनाना च वैयर्थ्यांपत्तेः । द्वितीयेऽपि स एव दोषः । न चैवमिष्टं 'प्रत्यगुपक्रमाः प्रागपवर्गाः पितृब्राह्मणसंस्था भवन्ति दक्षिणदिगुपक्रमा उद्गपवर्गा वैश्वदेवद्विजसंस्था भवन्ति' इति वौधायनेन ब्राह्मणोपवेशनस्मृत्या पसीनामपि तथैव ज्ञापितत्वात् । अन्यथा वैपन्यथाव्युत्क्रमोपपत्तेः। सदाचारादपि प्रासंस्थतैवेति । यत्त्वापस्तम्बादिगृह्यद्वयं यच्च अग्नेर्दक्षिणदेशे तु स्थानं कुर्वीत सैकतम् । मण्डलं चतुरखं वा दक्षिणावनतं, तथा । तत्र स्थाने ततो दर्भानेकमूलान्छिवान्वहून् । दक्षिणायानुदक्यान्द्विधा तांस्तृणुयात्समम् । पूर्वभागस्थदर्भपु पितृपिण्डान्विनिक्षिपेत् । पश्चात्स्तृतेपु दूर्भेषु मातृपिण्डान्विचक्षणः । इति वृद्धवसिष्ठवचनं तत्तच्छाखिनामेवेत्यविरोधा । पुनश्चिन्त्यते-किं पिण्डानां प्रमाणं नियतमुतानियतमिति । अत्रैक आहुः-कपित्थविल्वमात्रांश्च दद्यादामलकै समान् । कुकुटाण्डप्रमाणं वा वदरेण समानथ । नालिकेरसमान्वापि अधिकान्न प्रदापयेत् । प्रमाणमेतत्पिण्डानामशिरा मुनिरब्रवीत् । इत्यनेन विकल्पितत्वादनियतमिति । तद्युक्तम् । अस्य वचनस्य श्राद्धविशेपविषयत्वेन व्यवस्थितत्वात् । तथा च मरीचि:-आमलकमात्रांस्तु पिण्डान् कुर्वीत पार्वणे । एकोद्दिष्टे विल्वमानं पिण्डमेकं तु निर्वपेत् । नवश्राद्धे स्थूलतरं तस्मादपि तु निर्वपेत् । तस्मादपि स्थूलतरमाशीचे प्रतिवासरमिति । अत्रैक आक्षिपन्तिपिण्डदानं केवलपिण्डैरेव न भुग्नकुशैरिति । तद्युक्तम् । अंशभागिपत्नीनां कुशैरेव श्वशुरान्तर्धानोपपत्तेः । तथा-श्वशुरस्याग्रतो यस्माच्छिरःप्रच्छादनक्रिया। पुत्रैर्दभैण सा कार्या मातुरभ्युदयार्थिभिरिति । मत्स्यपुराणेऽपि-ततः कृत्वान्तरे दद्यात्तत्पत्नीभ्यः कुशान्बुधः । इति । 'आचान्तेष्वित्येके' एकग्रहणं स्वस्वशाखोक्तविधिज्ञापनार्थम् । मुनिभिभिन्नकालं तु पिण्डदाने तु यत्स्मृतम् । तत्स्वशाखागतं यत्र तत्तत्कुर्याद्विचक्षणः। इतिवचनात् । संग्रहकारोऽपि-यान्यत्र कालभेदेन कर्माणि मुनयो जगुः । स्वस्वगृह्यानुसारेण विकल्पं तेपु युज्यते । इति । ततश्चाचान्तेषु द्विजेषु पिण्डदानमित्येक मन्यन्ते । न कात्यायन इत्यर्थः । विकल्प एवायमिति कर्कादयः । अत्रैतत्संदिह्यते-कि लेपमुजां दर्भमूलेपु दद्यादुत दर्भाग्रेष्विति । अत्रैक आहुः-दर्भमूले लेपमुजः प्रीणयेल्लेपघर्षणैरित्यादिवचनादभमूलेष्विति । तद्युक्तम् । लेपभाजश्चतुर्थाद्या इति मात्स्यवचनेन चतुर्थपुरुषादीना लेपभागित्वेन दर्भमूले वैपम्योपपत्तेः । मार्कण्डेयोऽपि-लेपसंबन्धितश्चान्ये पितामहपितामहादिति । एवं तर्हि तदर्भमूले लेप भुञ्जत इत्यर्थकमिति चेत् । न । अतश्च कराववर्षणविषयत्वात् । तथा च विष्णुः-दर्भमूलेपु करावघर्पणमिति, । अतश्च दर्भाग्रेषु लेपभुजां दत्वा दर्भमूलेपु करप्रोञ्छनमित्यविरोधः । तथा च याज्ञवल्क्यः-दत्ते पिण्डे ततो हस्तं त्रिज्यालेपभागिनाम् । कुशाग्रे संप्रदातव्यं प्रीयन्तां लेपभागिनः इति । पठन्ति च-उत्तरे कुशमूलं तु पितृमूलं तु दक्षिणे । कुशमूलेपु यो दद्यानिराशाः पित. रो गताः । ददाति लेपभागेभ्यः पिण्डानामग्रतः सदा । प्रपितान्ते च यो दद्यात्तृप्तिः पञ्चदशाहिकीति । 'आचान्तेपूदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यात्। चकारः शास्त्रान्तरोक्तमन्त्रैरुदकादिदानार्थः । तथा च पुराणम्-- अपांमध्ये स्थिता देवाः सर्वमप्सु प्रतिष्ठितम् । ब्राह्मणस्य कर न्यस्ताः शिवा आपो भवन्तु मे । इत्युदकदानम् । लक्ष्मीसति पुष्येषु लक्ष्मीवसति पुष्करे ,लक्ष्मीवसति

Page Navigation
1 ... 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560