Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका ३] परिशिष्टम् ।
४७१ पितृदेवमनुष्याणां स्त्री सहाये यतः स्मृतेति तदन्यापेक्षया स्वाशक्ती वा वेदितव्यम् । न विना कुशानिति केवलप्रतिषेधः, हस्त दत्तं तु यत्स्नेहव्यञ्जनं लवणादिकम् । दातारं नोपतिष्ठन्ते भोक्ता भुते तु किल्विषम् । घृतं वा यदि वा तैलं विप्रो दद्यान्नखच्युतम् । यमस्तदशुचिं पाह तुल्यं गोमांसभक्षणमिति वचनात् । कात्यायनोऽपि-चतुःस्रोतःसमायुक्तो हस्तेनोन्मार्जयेद्धतम् । उभावधो व्रजेयातां दाता भोक्ता न संशयः । उन्मायेच्छोधयेत् । क्वतन्नखैश्चतुर्भिश्च यो दद्यात्पाणिना घृतम् । दाता पुण्यं न चाप्नोति भोक्ता पापशतं ब्रजेदिति । अपहता इति मन्त्रः पित्र्य एव न वैश्वदेवे स्वत एव रक्षोन्नत्वादिति कर्कः । तूष्णी यवानित्यन्ये । अत्र यद्यप्यन्नादिकल्पनं नोक्तं तथा पीदमन्नमिमा आप इदमाज्यं इदं हव्यमित्यन्नादिकल्पनं कार्यम् । तथा च कात्यायन:-उभाभ्यामपि हस्ताभ्यां पात्रं कृत्वा तु तदृढम् । मोचयेद्दक्षिणं हस्तमन्ने तत्कल्पयेत्सदा । तथा-पर्शनान्ते स्पृशेदन्नं कल्पनान्ते बलिं हरेदिति । अत्र कश्चिदाह कव्यादि नोचरेदिति । तदयुक्तम् । विष्णो हव्यं च कव्यं च ब्रूयाद्रक्षेति वै क्रमादिति मनूक्तेः । पुराणसमुच्चये हन्यं दैवे समुच्चार्य पितृणां कन्यमेव च । कन्यस्योच्चारणादेव प्राप्नुयुस्तृप्तिमुत्तमाम् । कव्यादाः पितरः प्रोक्तास्तस्मात्कन्यं प्रकीर्तयेत् । इति । अनैतञ्चिन्त्यते-कि परिवेषणे सन्यापसव्यविधिरस्ति न वेति । अत्रैक आहुरस्तीति । तद्युक्तम् । उभयत्र सव्येन विहितत्वात् । तथा च कार्णाजिनिः-अपसव्येन कर्तव्यं पित्र्यं कृत्यं विशेपतः । अन्नदानाहते सव्यमेवं मातामहेष्वपि । भरद्वाजोऽपि-सर्व कर्मापसव्येन पितृकर्मणि कुर्वता । अन्नदानाहते कार्य तद्वद्विप्रविसर्जनमिति । तथा-एकपङ्कथुपविष्टानां विप्राणां श्राद्धकर्मणि । भक्ष्यं भोज्यं समं दद्याद्विपरीतं तु निष्फलम् । तथा न पश्यां विषमं दद्यादिति । 'उष्णस्विष्टमन्नं दद्यात् । उष्णमिति पर्युषितापूपादिव्युदासार्थम् । तेन स्मृत्युक्तमपि पर्युषितमपूपादि श्राद्धेपु न दद्यादित्यर्थः । तद्विधिश्व-यवगोधूमजं सर्व पयसश्चैव विक्रिया । तत्पर्युपितमप्याचं स्नेहाक्तं चैव यद्भवेदित्यादि । अत्रैके पर्युपितमशुक्तं देयमित्याहुः । तथा च यमः-अपूपाश्च करम्भाश्च धानावटकसक्तवः । शाकं मांसमपूपं च घृतं केशरमेव च । यवागूः पायसं चैव यच्चान्यत्स्नेहसंयुम् । सर्वं पर्युषितं भोज्यं शुक्तं चेल्परिवर्जयेत् । देवलोऽपि-अभोज्यं प्राहुराहारं शुक्तं पर्युषितं च यत् । अन्न ब्रीह्या(दिपि)प्टापूपभक्षणार्थ पुनरपूपोक्तिः । शङ्खोऽपि-धि भक्ष्यं च शुक्केषु सबै च दधिसंभवम् । ऋजीवपक्वं भक्ष्यं स्यात्सर्पिर्युक्तमिति स्थितिः इति । तन्नातीव शोभते । अशक्तपर्युपितस्य दृष्टयादिदोषोपहतत्वेन नित्यभोजनविषयत्वात् । तेषामप्युष्णानामेव श्राद्धोपयुक्तत्वाच्च । तथा चादित्यपुराणे-विविधं पायसं दद्याद्रक्ष्याणि सुवहूनि च । स्निग्धोष्गानि च यो दद्यादग्निष्टोमफलं लभेदिति । करम्मो दधियुक्तसक्तवः इटका कासारखण्डः कृशरस्तिलकल्कमिश्रितोदनः। सुबहूनीति सुशव्देन नैर्मल्यं विविधत्वं च दर्शयति । तथा च यमः-ततो विशदमन्नाद्यं भोजयेत्पयतो द्विजान् । अन्नं सूपं घृतं शाकं मांसं दधि पयो मधु । धानांश्च मधुसंयुक्तानिहूंश्चैव सगोरसान् । शर्कराफलमूलं च सर्व दद्यादमत्सरीति । मनुरपिभक्ष्यं भोज्यं च विवियं मूलानि च फलानि च । हृद्यानि चैव मांसानि पानानि सुरभीणि च । विविधमित्येकान्ननिषेधः । तथा च-ततोऽन्नं वहुसंस्कारं नैकव्यञ्जनभक्ष्यवत् । चोष्यपेयसमृद्धं तु यथाशक्त्युपकल्पयेदिति वचनात् । अन्नमित्यदनीयम् । अथवान्नमिति पक्वस्य संज्ञा । सत्यं क्षेत्रगतं प्राहुः सतुपं धान्यमुच्यते । आमान्नं वितुषं ज्ञेयं पक्वमन्नमुदाहृतम् । इति वचनात् । तेन संभवे सत्यामानादिकं न देयमित्यर्थः । दद्यादिति यथोक्तसंकल्पवाक्यं दर्शयति । अत्रैके अर्धेश्य्योदके चैवेति कात्यायनेनान्नदाने तन्त्रस्य दर्शितत्वादस्मत्पितृपितामहप्रपितामहा अमुकामुकशर्माण इत्याद्युच्चार्य तृतीयांशस्तेभ्यः स्वधेति तन्त्रेण दद्यादित्याहुः । अन्ये तु अन्नमसावेतत्त इत्युद्दिश्य भोजयेदिति शाङ्खायनोक्तरमुकामुकगोत्रैतत्तुभ्यमन्नं स्वधा नम इति ब्रह्मपुराणोक्तत्वाञ्च

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560