Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४६०
पारस्करगृह्यसूत्रम् ।
[ श्राद्धसूत्र
विष्ठामनन्ति पितरस्ते च सर्वे द्विजोत्तमा इति । तदेतद्दानं परिवेषणमेव । " 'शक्त्या वा स्विष्टानाभावे यदन्नमेव शक्तया दातुं शक्यते तद्देयमित्यर्थः । अस्मिन्समये अन्नसंकल्पः कार्यः । तत्रैवं प्रयोगः । इदमन्नं यद्दत्तं यच्च दास्यमानं तृप्तिपर्यन्तं तत्सर्व विश्वेभ्यो देवेभ्यः स्वाहा । ततोऽमुकसगोन्त्रेभ्योऽस्मत्पितृपितामहप्रपितामहेभ्योऽमुकामुकशर्मभ्यो वसुरुद्रादित्यस्वरूपेभ्यः इदमन्नं यद्दत्तं यच्च दास्यमानं तृप्तिपर्यन्तं तत्सर्व तेभ्यः स्वधेति । मातामहानामप्येवं संकल्पं कुर्यात् । यद्यप्यत्र ब्राह्मणहस्तेषूदकदानमाम्नातं नास्ति, तथापि शाखान्तरसूत्रात्कर्तव्यम् । द्विजैश्च पर्युक्षणादिप्राणाहुत्यन्ताः सर्वेऽपि भोजननियमा विधेयाः । केवलं भूमौ चलिहरणमेव न कार्यम् । तत्र बलिहरणे महादोषश्रवणात् । ' अश्नत्सु’चित्राणि एकवारमिति सकृत्, वारन्त्रयमिति त्रिः । अत्र संख्याभ्यावृत्ति - गणनेऽर्थे द्वित्रिचतुर्भ्यः सुच् इति सूत्रेण कृत्वसुचोऽपवादत्वेन त्रीत्यस्यात्रे सुच् प्रत्ययः । एकस्य सकृश्चेति सूत्रेणैकस्य सकृदादेशः । सुच् प्रत्ययश्वोक्तार्थे । अनत्सु ब्राह्मणेषु व्याहृतिपूर्वी गायत्रीं सप्रणवां सकृत्रिर्वा जपेत् संहितास्वरेण पठेत् । तत्रायं क्रमः । प्रणवं प्राक् प्रयुञ्जीत व्याहृतीस्तदनन्तरम् । सावित्रीचानुपूर्व्येण ततो वर्णान्समुच्चरेत् राक्षोघ्नीः कृणुष्व पाज इत्याद्याः पञ्चर्चः । पित्र्यमन्त्रानुदीरतामवर इत्यादिकास्त्रयोदशर्चः । पुरुषसूक्तं सहस्रशीऽर्पेत्यादिकाः षोडशचेः । अप्रतिरथम् आशुः शिशान इत्याद्याः सप्तदशर्च: द्वादशच वा । अन्यानि रुद्रप्रभृतीनि । अग्नये कव्यवाहनाय स्वाहे - त्यादीन्पित्र्यमन्त्रान् जपेत् । अत्र च व्यपदेशस्तानस्वरवाधनार्थः । मनुः - स्वाध्यायं श्रावयेत्पित्र्ये धर्मशास्त्राणि चैवहीति । मत्स्यपुराणे विशेषः त्रह्मविष्ण्वर्करुद्राणा स्तोत्राणि विविधानि च । इन्द्रेशसोमसूक्तानि पावमानीश्च शक्तितः । वृहद्रथन्तरं तद्वज्येष्ठसाम सरौरवम् । मण्डलत्राह्मणं तद्वत्प्रीतिकारि च यत्पुनः । विप्राणामात्मनश्चैव तत्सर्व समुदीरयेत् । इन्द्रादिसूतानि च ऋग्वेदे प्रसि द्धानि । पुनन्तुमेत्याद्याः पावमान्यः । त्वामिद्धि हवामह इत्यस्यामृचि गीयते यत्तद् वृहत्साम । अभित्वाशूरनोनुम इति रथन्तरम् । मूर्द्धानन्दिव इति ज्येष्ठसाम । पुनानः सोमेति रौरवम् । ऋचं वाचमिति शान्तिकाण्यायः । यदेतन्मण्डलभित्यनिरहस्ये मण्डलत्राह्मणं प्रसिद्धम् । इयं पृथिवीति वृहदारण्यके मधुब्राह्मणम् । गरुडपुराणे - यो विष्णुहृहयं मन्त्रं श्राद्धेषु नियतः पठेत् । पितरस्तर्पितास्तेन पयसा च घृतेन च । चतुर्भिश्च चतुर्भिश्च द्वाभ्या पञ्चभिरेव च । हूयते च पुनर्द्वाभ्यां स मे विष्णुः प्रसीदतु । यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिपु । न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् इति विष्णुहृदयमन्त्रः । ओ श्रावयेति चत्वारि अक्षराणि, अस्तु श्रौषडिति चत्वारि, यजेति द्वे, ये यजामहे इति पञ्च, वौषडिति द्वे, एतैयों हूयते स यज्ञपुरुषो विष्णुर्मम प्रसीदत्वित्यर्थः । एतदनुसारि शतपथे वाक्यम् । तदेतदद्य ज्ञानस्यायातयामो श्रावयेत्यारभ्य श्रावयेति चतुरक्षरमस्तु श्रौषडिति चतुरक्षरं यजेति द्वयक्षरं ये यजामहे इति पञ्चाक्षरं द्वयक्षरो वषट्कार इति । उक्तजपासं1 भवे मत्स्यपुराणे । अभावे सर्वविद्यानां गायत्रीजपमाचरेदिति । ' तृप्तान् ध्विति च ' तृप्तान्त्राह्मणान् ज्ञात्वा ब्राह्मणानामग्रतोऽन्नं विकिरेदिति । मनुः - सार्ववर्णिकमन्नाद्यं सन्नीयाप्लाव्य वारिणा । परिक्षिपेद् भुक्तवतामग्रतो विकिरन् भुवि । वृहस्पतिः । सोदकं विकिरेदन्नं मन्त्रं चेमं समुञ्चरेत् । अग्निदग्धाञ्च ये जीवा येऽप्यदग्धाः कुले मम । भूमौ दत्तेन तृप्यन्तु तृप्ता यान्तु पराङ्गतिमिति । तत्रैवं सर्वमन्नमेकत्र पान्ने कृत्वोदकं निषिच्याचामेत् । ब्राह्मणानामग्रतोऽन्नं प्रकिरेदिति कर्काचार्याः । पङ्क्तिमूर्द्धन्यस्योत्तरदिग्भागे अरत्निमात्रे विकिरं दद्यादिति हेमाद्रिः । तीर्थश्राद्धे विकिराभावः । सकृत्सकृदिति वीप्सा ब्राह्मणापेक्षया, तेन वैश्वदेविकद्विजपूर्वकमेकैकस्य पाणौ तु उत्तरापोशनार्थे सकृत्सकृदुदकं दद्यात् । पूर्ववदिति प्रणवेन व्याहृतिभिश्च सर्वां गायत्री सकृत्रिर्वा जपेत् । मधुमती - रिति मधुवाता इति तिस्र ऋच उच्यन्ते, मधुमध्विति चेति च मधुमधुमध्वित्येवं त्रिरुच्चारणं कर्त -

Page Navigation
1 ... 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560