Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 472
________________ ४६६ पारस्करगृह्यसूत्रम् । [ श्राद्धसूत्र नपात्राणि चालयित्वा संचराभ्युक्षणम् । कालज्ञानं कृत्वा अमुकपितॄणां कृतस्य श्राद्धविधेर्येन्यूना• तिरिक्तं तत्परिपूर्णमस्तु । अस्तु परिपूर्णमिति ब्राह्मणोक्तिः । वाजे वाजे इति पितृपूर्वं विसर्जनम् । आमावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्य नमस्कृत्य गृहप्रवेश: 11 11 1 अथ साग्निकनिरनिकादीनां दर्शाष्टकादिश्राद्धे निमित्ततः पिण्डाभाव उच्यते । तदाह काजिनिः । भौजीबन्धाद्विवाहाच्च वर्षो वर्षमेव वा । पिण्डान्सपिण्डा नो दधुः सपिण्डीकरणादृते । अत्र सपिण्डीकरणे पिण्डविधानात्तत्पूर्वेषामुत्कान्तप्रभृतीनां श्राद्धानामर्थात्पिण्डदानमनुज्ञातमिति । उद्वाहे कृतेऽपि महालयगया श्राद्धमृताहेषु पिण्डान्दद्युः । तदुक्तं - महालये गया श्राद्धे मातापित्रोर्मृतेऽहनि । कृतोद्वाहोऽपि कुर्वीत पिण्डनिर्वपणं सुत इति । गयाशब्देन तीर्थान्युपलक्ष्यन्ते । मृतेऽहनीति मातापित्रोस्तद्व्यतिरिक्तानामपि च मृताहेऽनुमासिकेषु च । संग्रहेऽपि विवाहो - पनयादूर्ध्वं वर्षार्द्ध वर्षमेव वा । न कुर्यात्पिण्डनिर्वापं न दद्यात्करणानि च । करणान्यावाहनार्घादीनि । विवाहादिनिमित्तेनोक्तकालपर्यन्तममावास्याष्टकासु सांकल्पिकं श्राद्धं कुर्यात् । श्रुतिबलात्पण्डपितृयज्ञस्तु भवत्येव । अथ सांवत्सरिके विशेषः । तत्र विभक्ताश्चेत्सर्वे नो चेज्ज्येष्ठपुत्र एव । मासांवत्सरिके यथोचित ऊहः कार्यः । यत्र च मात्रा स्वामिचित्यारोहणं कृतं तत्रैकमेव पाकं कृत्वा पितृश्राद्धं पृथक् कृत्वैकबर्हिषि षट् पिण्डान्दद्यात् । विप्रपङ्का, सुवासिनीं चाधिकां भोजयेदिति श्राद्धभास्करे । एकदिनेऽनेकश्राद्धप्रसक्तौ पूर्व पितुः पश्चात्पितृव्यादीनां श्राद्धं कार्यम् । मृताहे ग्रहणं चेदामेन हेन्ना वा आदिकं कार्यम् । क्षयाहे आशौचादिप्रतिबन्धे तद्न्ते कर्तव्यम् । मातृपितृझयाहे श्राद्धकर्तुः स्त्री स्त्रीकर्तृके वा श्राद्धे सा रजस्वला चेत्पञ्चमेऽहनि श्राद्धं कुर्यात् । अथ महालये विशेषः -- तत्रोद्देश्या उच्यन्ते । पितृव्यभ्रातृपुत्र पितृपुत्र पितृष्वसृमातुलमातृष्वसृभार्यां पितृव्यपुत्रभ्रातृपुत्रभगिनीदुहितृभागिनेयाचार्यश्वशुरश्वश्रूपाध्यायगुरुस खिद्रव्यदशिष्यादय इति । संन्यासविपये वायुपुराणे विशेषो दर्शितः । संन्यासिनोऽप्यादिकादि पुत्रः कुर्याद्यथाविधि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु । अथ भाद्रपदापरपक्षभरणी श्राद्धे विशेषः । तदुक्तं मात्स्ये - भरणी पितृपक्षे तु महती परिकीर्तिता । तस्यां श्राद्धं कृतं येन स गया श्राद्धकृद्भवेत् । तत्र सपत्नीक पितृपितामहमपितामहान्सपत्नीकमातामहादीश्वोद्दिश्य सांकल्पिकं श्राद्धं कुर्यात् । भविष्यपुराणे । अग्नौकरणम चावाहनं चावनेजनम् । पिण्डश्राद्धे प्रकुर्वीत पिण्डहीने निवर्तते । पिण्डनिर्वापरहितं यत्र श्राद्धं 'विधीयते । स्वधावाचनलोपोऽस्ति विकिरस्तु न लुप्यते । अक्षय्प्रदक्षिणा स्वस्तिसौमनस्यं यथा स्थितमिति । चतुर्दश्यां पित्रादित्रयमध्ये एकस्य द्वयोर्वा विपशखायुपधातैर्मृतयोः पितृव्यादेर्वा तथात्रिधस्यैकोद्दिष्टविधिना श्राद्धं कुर्यात् । इदं चैकोद्दिष्टं सदैवम् । तथाच संग्रहे । चतुर्दश्यामे कोहिष्टवि॥ अथ तीर्थश्राद्धे विशेषः । तच्च पद्दधानतः । दैवयुक्तं तु यच्छ्राद्धं पितॄणामक्षयं भवेदिति ॥ पुरुपोद्देशेन । तत्र दिग्बन्धनावाहनार्धद्विजाङ्गुष्ठनिवेश नतृप्तिप्रश्नविकिरा न कर्तव्याः । ब्राह्मणपरीक्षा 'च न कार्या । न च दृष्टिदोपादिविचारः । षट्पुरुषपिण्डदानानन्तरं किंचिद्दूरे हविःशेपेण मातृपितामहप्रपितामहीभ्यः पिण्डदानमात्रम् । तदनन्तरं मात्रादिपिण्डपूर्वतः कुशेषु ज्ञातिवर्गमुद्दिश्यैको ॥ अथ नित्यश्राद्धे विशेषः । संकल्पः । वृहत्पिण्डो दातव्यः । पिण्डानां तीर्थसलिले प्रक्षेपः ॥ पुष्पाक्षतादिभिरासनादिदीपान्तोपचारैर्ब्राह्मणपूजनम् । मण्डलं कृत्वा भाजनानि निधाय परिवेपणम् । पात्रालम्भादिब्राह्मणभोजनान्तं कृत्वा किंचिद्दद्यात् । नात्र कर्तृभोक्तृनियमाः । भोज्याद्यशक्कावन्नमुद्धृत्य स्त्रशक्तितः पोढा विभज्य वितनुद्दिश्य त्यजेदिति नित्यश्राद्धम् । इति पार्वणश्राद्धविधिः ॥ ( श्राद्धका० ) ' उद्धृत्य घृताक्तमन्नं पृच्छत्यभौ करिष्य इति ' घृतग्रहणं शाकादिव्यञ्जन 1

Loading...

Page Navigation
1 ... 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560