Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 465
________________ कण्डिका ३] परिशिष्टम्। ४५९ पिण्डपितृयज्ञवदुपचार इत्यनेन पिण्डपितृयज्ञातिदेशश्चोक्तः, पुनः पिण्डपितृयज्ञग्रहणं परिस्तरणादिपदार्थनिवृत्त्यर्थ द्रष्टव्यम् । होममात्रस्यात्रातिदेशः । स चायमग्नौकरणहोमः साग्निनाऽऽवसथ्येऽग्नौ कर्तव्यः । तथा च याज्ञवल्क्यः-कर्म स्मात विवाहाग्नौ कुर्वीत प्रत्यहं गृही । दायकालाहृते वाऽपि औतं वैतानिकाग्निध्विति । स्मार्तमत्र श्राद्धं तदङ्गभूतः अग्नौकरणहोम आवसथ्येऽनौ भवति । न च प्रकृतिविकृतिभावेनास्य श्रौतत्वम् । कार्यातिदेशात् । स्वरूपातिदेशे तु अवहननफलीकरणपूर्वक चादिप्रवृत्तिरपि स्यात् । कार्यातिदेशे तु पुनरितिकर्तव्यतामात्रमेव प्राप्नुयात् । अतः स्मार्तत्वादावसथ्याग्नावेव होमः । आहिताग्निस्तु जुहुयाद्दक्षिणाग्नौ समाहितः, इति यन्मार्कण्डेयेनोक्तंतत्सर्वाधानपक्षे ज्ञातव्यम् । आहृत्य दक्षिणाग्निं तु होमार्थ वै प्रयत्नतः । अन्यथै लौकिकं वापि जुहुयात्कर्मसिद्धये, इति वायुपुराणीयमपि औपवसथ्याहरणपक्षे वेदितव्यम् । अग्न्यभावे मनुराह । अग्न्यभावे तु विप्रस्य पाणावेवोपपादयेत् । यो ह्यग्निः स द्विजो विप्रेमन्त्रदर्शिभिरुच्यत इति । कात्यायन:-पित्र्ये यः पङ्खिमूर्द्धन्यस्तस्य पाणावनग्निकः । कृत्वा मन्त्रवदन्येषां तूष्णी पात्रेषु निक्षिपेदिति । द्विजाभावे मत्स्यपुराणे । अग्न्यभावे तु विप्रस्य पाणी वाऽथ जलेऽपि वा । अजकर्णेऽश्वकर्णे वा गोप्टे वाऽथ शिवान्तिके इति । पाणिहोमपक्षे अनुज्ञावचने न स्तः प्रतिकृतित्वात् । हुतशेषदाने विप्रतिपत्तिः । हुतशेपानुल्लेखात्साधारण्याईवे पित्र्ये च देयमिति कर्मचार्यमतम् । कल्पतरुहेमाद्रिमिताक्षराकाराणां मते पित्र्य एव । एतदुभयं समूलम् । शाट्यायनिः । हुतशेपं पूर्व देवे दत्वा पश्चापित्र्ये दद्यादिति । यमः । अग्नौकरणशेपं तु पित्र्ये तु प्रतिपादयेत् । प्रतिपाद्य पितॄणां तु न दद्याद्वैश्वदेविके इति । धर्मप्रदीपके-अग्न्यभावे तु विप्रस्य हस्ते हुत्वा तु दक्षिणे । शेपयेपितृविप्राथै पिण्डाथै शेपयेत्तत इति । पानमालभ्य जपतीत्यत्र पात्रस्थान्नालम्भ इति केचित् । तदतीवमन्दम् । यथा 'गार्हपत्यमुत्तरेणोदपात्रं निधायालभते' इत्यत्र कर्काचायः पात्रालम्भ उक्तस्तथाऽत्रापि पात्रालम्भ एव । ब्रह्मपुराणे विशेपः । दक्षिणं तु करं कृत्वा वामोपरि निधापयेत् । दैवं पात्रमथालभ्य पृथिवी ते पात्रमुच्चरन् । दक्षिणोपरि वामं च कृत्वा पिव्यपात्रस्यालम्भनमिति । पृथिवी ते पात्रमित्यस्यार्थः । हे अग्नौकरणशेप ते तव पात्रम् आधारः पृथिवी विश्वाधारभूता अपिधानं द्यौः आकाशं त्वाममृतं हुतशेषं ब्राह्मणस्य मुखे जुहोमि । किंलक्षणे अमृते अभक्ष्यभक्षणादिभिरदूपित इत्यर्थः । ब्राह्मणस्य मुखे अग्निसदृशे त्वाममृतजुहोमीति वाक्यार्थः । ब्राह्मणस्याग्निसदृशत्वमाहापस्तम्बः । पितरोऽत्र देवता ब्राह्मणस्त्वाहवनीयार्थ इति । 'वैष्ण"न्विकीर्य' वाशब्दो विकल्पार्थः । नियताक्षरपादावसाना ऋक् । अनियताक्षरपादावसानं यजुरुच्यते । अत्र ऋग् इदं विष्णुः । विष्णो हव्यं रक्षस्वेति यजुः । इदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेदिति वचनात् तयोरन्यतरेण ब्राह्मणभाजनस्थिते अन्ने द्विजाडष्ठमधोमुखं निवेश्यापहता इति मन्त्रेण ब्राह्मणानामग्रतो भूमावेव तिलान्प्रकिरेत् । रक्षोन्नत्वाददड्मुखानामिति कर्कः । अविशेपादितरेषामपीति केचित् । तन्न । स्वत एव रक्षोन्नत्वात्तेपाम् । परिवेपणमाह-'उणर्छस्विष्टमन्नं दद्यात् ' यावदुष्णं भवेदन्नं तावद्देयम् । स्विष्टं यद् ब्राह्मणाय प्रेताय कर्ने वा रोचते । अन्नं भक्ष्यभोज्यलेह्यचोष्यपेयात्मकं पञ्चविधम् । यद्यप्यत्र सूत्रकृता सामान्येनोक्तमन्नं दद्यादिति, तथापि स्मृत्यन्तराद्धविष्यं, व्रीहिशालियबगोधूममुद्मापमुन्यन्नकालशाकशुण्ठीमरिचहिङ्गागुडशर्कराकर्पूरसैन्धवसंभारपनसनारिकेलकदलीवदरगव्यपयोदधिघृतपायसमधुमांसप्रभृतीनि दद्यात् । सस्य क्षेत्रगतं प्राहुः सतुपं धान्यमुच्यते । आमान्नं वितुपं ज्ञेयं पक्कमन्नमुदाहृतमिति परिभाषणात्केचिदन्न पक्मेवानमित्याहुः । परिवेषणं तूभाभ्यामपि हस्ताभ्यामादाय कुर्यात् । तदुक्तं मनुना-उभाभ्यामुपसंगृह्य स्वयमन्नस्य वर्द्धितमिति । विशेषमाह-कार्णाजिनिः-अपसव्येन कर्तव्यं पित्र्यं कृत्यमशेषतः । अन्नदानादृते सर्वमेवं मातामहेष्वपीति । अपसव्येन यस्त्वन्नं ब्राह्मणेभ्यः प्रयच्छति ।

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560