Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 412
________________ ४०६ पारस्करगृह्यसूत्रम् । [ वाप्यादिप्रतिष्ठा I अन्यैव । ' ततो ब्राह्मणभोजनम् ' कर्तव्यमिति सूत्रशेपः दशैकादश वाऽवश्यं भोजनीयाः । गर्भाधानादिभिर्यज्ञैर्ब्राह्मणान् भोजयेदशेति परिशिष्टकारोक्तः । ततः सहस्रं विप्राणामयवाऽष्टगतं तथा । भोजयेच्च यथाशक्त्या पञ्चाशद्वाऽय विंशतिमिति मत्स्यपुराणोक्तवचनं तु समर्थविषयम् । इति श्रीदीक्षितकामदेवकृतं गृह्यपरिशिष्टकण्डिकाया भाष्यं समाप्तम् । अथ प्रयोगः । तत्र कालविशेषो मदनरत्ने । अनधिकालुप्तसंवत्सरे असिंहमकरस्थगुरौ अगुर्वादित्ये अमलमासक्षयमासे अलुमदिनद्वये पक्षे अनत्रमदिनादौ भूकम्पाशन्युल्काद्यद्भुतदोपरहिते काले उत्तरायणे माघफाल्गुन चैत्रवैशाखज्येष्टापाढान्यतममासे रविशुद्धावयनद्वयविपुवद्व्यकन्यामीनधनुरन्यतमसंक्रान्तौ शुकपक्षे द्वितीया तृतीयापञ्चमीसप्तमी दशमीत्रयोदशी पौर्णमासीनामन्यतमतिथौ शनिमङ्गलान्यवारेषु भरणीकृत्तिकार्द्रापुनर्वस्त्राश्लेपामघापूर्वाफाल्गुनीविशाखाव्यतिरिक्तनक्षत्रेषु विष्कम्भातिगण्डव्या वातवञ्त्रव्यतीपातपरिघवैधृतिव्यतिरिक्तकरणेषु यजमानस्य चन्द्रताराविशुद्धा बुधशुक्र गुरुचन्द्रनिरीक्षिते लग्ने जलाशयोत्सर्गे कुर्यादिति । एवमुक्तकाले जलाशयस्योद्गैशान्यप्राक्पश्चिमान्यतमदिशि समीपे एव प्रागुदक्प्रवणे सुसमे भूभागे पूर्व दशहस्तादिमण्डपं विधायालंकृत्य तत्र स्वासने प्राङ्मुख उपकिय पवित्रपाणिः स्वाचान्तः प्राणानायम्य श्रीविष्णुस्मरणपूर्वकं देशकालादिसंकीर्तनान्ते श्रीपरमेश्वरप्रीत्यर्थं तडागप्रतिष्ठापन महं करिष्ये । एवमारामादिष्वप्यूहेन संकल्पं कृत्वा तदङ्गत्वेन गणपतिपूजानान्दीश्राद्धनवग्रहयज्ञांश्च करिष्ये इति पुनः संकल्पक्रमेणेतानि कुर्यात् ऋत्विग्वरणानन्तरं वा पुण्याहवाचनम् । ततो ग्रहमखानन्तरं प्रधानाङ्गत्वेन पुनराचार्यस्य ब्रह्मणश्च वरणं कुर्यात् । तत्र वाक्यम् । कर्तव्यामुक जलाशयप्रतिष्ठापनेऽमुकगोत्राकशर्मन त्वमाचार्यो भवेति । भवामीति प्रतिवचनम् । एवं ब्रह्मा भवेति । ततो यथाशक्ति तयोः पूजनं क्रमेण प्रार्थनश्च । आचार्यस्तु यथा स्वर्गे शक्रादीनां वृहस्पतिः । तथा त्वं मम यज्ञेऽस्मिन्नाचार्यो भव सुव्रत || यथा चतुर्मुखो ब्रह्मा सर्ववेदविशारदः । तथा त्वं मम यज्ञेऽस्मिन् ब्रह्मा भव द्विजोत्तमेति । सदस्यवरणं कृताकृतम् । पक्षे आचार्यवरणस्याप्यभावः । ततो वृतवेदाचार्य : अथवा यजमानः स्थण्डिले पञ्चभूसंस्कारपूर्वकमग्निं स्थापयित्वा वारुणं यवमयं चरुं यथाविधि श्रपयित्वा आज्यभागान्ते आज्येनैव त्वं नो अग्न इत्यादिभिर्दशभिर्मन्त्रैः प्रतिमन्त्रं दशाहुतीर्जुहुयात् । तद्यथा । ॐ प्रजापतये स्वाहा इदं प्रजापतये ० । १ । ॐ इन्द्राय स्वाहा इदमिन्द्राय० २ | ॐ अग्नये स्वाहा इदमन्नये० ३ | ॐ सोमाय स्वाहा इदं सोमाय० ४ । त्वं नो अग्न इति वामदेवऋषिः अग्नीवरुणौ देवते त्रिष्टुप्छन्द: आज्याहुतिहोमे वि० । ॐ त्वं नो अग्ने ० प्रमुमुग्ध्यस्मत्स्वाहा । इदमग्नीवरुणाभ्यां नमम । सत्वं इति वामदेवऋपिः अभीवरुणौ देवते त्रिष्टुप् - छन्दः आज्याहु॰ । ॐ सत्वं नो० एविस्वाहा इदमनीवरुणाभ्यां० २ । इमं म इति शुनः शेप० वरुणोदे० गायत्री० आज्या० । ॐ इमं मे० चके स्वाहा इदं वरुणाय० ३ | तत्वायामीति शुनःशेप० वरुणो दे० त्रिष्टुपू० आज्या० । ॐ तत्वायामि० प्रमोषीः स्वाहा इदं वरुणाय० ४ | येते शतमिति वामदेव० त्रिष्टुप्० वरुणः सविता विष्णुर्विश्वेदेवामरुतः स्त्रर्का देवताः भज्या० । ॐ येते शतं वरुण ये सहस्रं यज्ञियाः पाशा महान्तः । तेभिर्नो अद्य सवितोत विष्णुर्विश्वे मुञ्चन्तु मरुतः स्वः स्वाहा | इदंवरुणाय सवित्रे विष्णवे विश्वेभ्यो देवेभ्यो मरुद्रथः स्वभ्यश्च नमम ५ । अयाश्चाने इतिवामदेव • त्रिष्टुप् अग्निर्देवता आल्या० ॐ अयाश्चाग्नस्यनभिशस्तिपाञ्च सत्यमित्वमया असि । अयानो यज्ञं वहास्ययानो धेहि भेपजथं स्वाहा इदमग्नये० ६ अयसे इत्यधिकमिति केचित् । उदुत्त ममिति शुनःशेप० वरुणोदे० त्रिष्टुप्० आज्या० । ॐ उदुत्तमं स्याम स्वाहा । इदं वरुणाय नमम ७ | उरु- हिराजेति शुनःशेप० त्रिष्टुप० वरुणो दे० आज्या० । ॐ उरुह हि राजा०

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560