Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 414
________________ ४०८ पारस्करगृह्यसूत्रम् । [ वाप्यादिप्रतिष्ठा लताश्च ये । यातनासु च घोरासु जातीषु विविधासु च । ते० । नरकेषु च घोरेषु पतिताः स्वेन कर्मणा । देवत्वं मानुषत्वं वा तिर्यक्प्रेतपिशाचताम् । कृमिकीटपतङ्गत्वं याता ये च स्वकर्मभिः । ते० । पितृवंशे० ज्ञाता २ कुले मम । ते पिवन्तु मया दत्तं गोपुच्छस्य तिलोदकम् । ये चान्धवा २ वा येऽन्यजन्मनि वान्धवाः । ते० गोपुच्छस्य तिलोदकैः । मत्रहास्तं इदमस्तु तिलोदकम् ॥ गोप्रार्थना । पञ्चगावः समुत्पन्ना मध्यमाने महोदधौ । तासां मन्ये तु या नन्दा तस्यै देव्यै नमो नमः । १ । चन्दनपुष्पैः पूजयेत् । यथा । पृष्ठे ब्रह्मणे नमः १ गले विष्णवे नमः २ मुखे रुद्राय नमः ३ मध्ये देवगणेभ्यो नमः ४ रोमकूपे महर्षिभ्यो नमः ५ पुच्छे नागेभ्यो नमः ६ खुराने कुटपर्वतेभ्यो नमः ७ मूत्रे गड्ङ्गादिनदीभ्यो नमः ८ नेत्रयोः शशिभास्कराभ्यां नमः ९ एते यस्याः स्तनौ देवाः सा धेनुर्वरदाऽस्तु मे । २ । अथ दानम् । केचिदीशान कोणमार्गेण तां निष्कास्य ब्राह्मणाय दद्यादित्याहुः, तत्र वचनमन्वेषणीयम् || आज्यपात्रं करे कृत्वा कनकेन समन्वितम् । निक्षिप्य पुच्छं तस्मिंस्तु घृतदिग्धं प्रगृह्य च । सतिलं विप्रपाणौ तु प्रागग्रं तन्निधाय च । सतिलं सक्कु चापि गृहीला दानमाचरेन् ॥ ततो गोपुच्छं हस्ते गृहीत्वा कुशयवजलान्यादाय अद्येत्यादि दशपूर्वरापरात्मीयपुरुपसहितात्मनः संभावितनरकोद्धरणपूर्वकं ऐहिकसकलसमृद्धिप्राप्तिपूर्वकस वत्सगोरोमसमसङ्ख्यवर्षस्वर्गप्राप्तिकामः इमां गां रुद्रदैवतां सुवर्णशृङ्गीं रौप्यखुरां ताम्रपृष्ठीं कांस्यदोहां मुक्तादामघण्टाचामरविभूषितां रत्नपुच्छीं सुवखाच्छादितां कृतैतदुत्सर्गसाङ्गतासिद्ध्यर्थममुकगोत्रायामुकशाखाच्यायिनेऽमुकशर्मणे ब्राह्मणाय तुभ्यमहं संप्रददे नमम इति प्रागमं पुच्छं विप्रहस्ते दद्यात् । ॐ स्वस्ति इति विप्रः । ततः कामस्तुति पठेन् कोढ़ादिति मन्त्रः । गोदानसाङ्गतासिद्धयर्थं दक्षिणां दद्यात् । कूपत्राप्योस्तूपरि गोस्त्रिर्भ्रामणमिति निबन्धकाराः ॥ ॥ अधात्र सूत्रानुक्तमपि पौराणिकमुत्सर्गादिकं फलाधिक्यात्कर्तन्यम् । तद्यथा । यजमानः कुशाक्षतजलान्यादाय प्राङ्मुखः सन् पठेन् । सामान्य सर्वभूतेभ्यो मया दत्तमिदं जलम् । रमन्तु सर्वभूतानि स्नानपानावगाहनैः । १ । इति जलमध्ये जलप्रक्षेपेणोत्सर्ग कुर्यात् । यद्वा देवपितृमनुष्याः प्रीयन्तामित्युत्सर्गमन्त्रः । ततो जलाशये गङ्गोदकादितीर्थोदकानि । जलाशयं स्पृष्ट्वा पञ्चमन्त्रान् पठेन् । कुरुक्षेत्रं गया गड्डा प्रभासः पुष्कराणि च । एतानि पञ्चतीर्थानि तडागे निवसन्तु मे । १ । वितस्ता कौशिकी सिन्धुः सरयूच सरस्वती । एतानि पञ्च० । २ । दशार्णा मुरला सिन्धुरयावर्त्तदृषद्वती । एतानि पश्व तीर्थानि० । ३ । यमुना नर्मदा रेवा चन्द्रभागा च वेदिका । एतानि पञ्च० । ४ । गोमती वाङ्मती शोणो गण्डकी सागरस्तथा । एतानि पञ्च० । ५। कूपोत्सर्गपक्षे निपाने निवसन्तु मे इत्यूहः । प्रवाभ्यां निवसन्विति च वाप्यामूह. । ततो जलमातृपूजा चन्दनपुष्पादिना । सा यथा । ॐ हियै नमः १ ॐ त्रियै नमः २। ॐ शच्यै नमः ३ ॐ मेधायै नमः ४ ॐ विश्वायै नमः ५ ॐ लक्ष्म्यै नमः ६ इत्येतैर्मन्त्रैर्जलमातृभ्यो नम इत्यनेन वा जलमातृपूजनं कृत्वा, तोष्याः कर्मकराः सर्वे कुदालानि च पूजयेत् इति । ततो मण्डपमागत्य वस्त्रयुग्मं धेनुं च दक्षिणामाचार्याय दद्यात् । अत्र पाराशरस्मृतौ विशेष. 1 अर्द्ध शतं शतं वाऽपि विशमष्टोत्तरं शतम् । गोसहस्रं शतं वाऽपि शतार्द्ध वा प्रदीयते । अलाभे चैत्र गा दद्यादेकामपि पयस्विनीम् । अरोगां वत्ससंयुक्तां सुरूपां भूषणान्वितामिति । पाठक्रमादर्थक्रमो बलीयान् तथासत्येवं ११०० वा १५० वा १०८ वा १०० वा ५० वा २० वा १ १ कृतस्यामुकजलाशयस्य प्रतिष्ठाकर्मणः साङ्गतासिद्धयर्थं इदं वार्हस्पत्यं वासोयुग्मं रुद्रदैवतां धेनुं च दक्षिणामाचार्याय तुभ्यमहं संप्रददे नमम तेन श्री कर्माङ्गदेवताः प्रीयन्तामिति । ततः शरण्यं सर्वलोकानां लज्जाया रक्षणं परम् । सुवेपधारि त्वं यस्माद्वासः शान्ति प्रयच्छ मे । १। घेनो त्वं पृथिवी सर्वा यस्मात् सन्निभा । सर्वपापहरा नित्यमतः शान्ति प्रयच्छ मे । २ । इति दानमन्त्रौ पठन् ।

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560