Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
कण्डिका १]
परिशिष्टम् । पार्वणनिषेधस्य त्रिभागादिपक्षेष्वेव पर्यवसानमित्युक्तम् । तिथिविषयपक्षांतरमाह-'यदहः संपद्येत तदहब्राह्मणानामंत्र्य पूर्वेधुर्वा' यदहरिति विभक्त्यर्थाव्ययीभावे नपुंसकादन्यतरस्यामिति टजभावः । क्षत्रियादिप्रतिषेधार्थ ब्राह्मणानित्युक्तम् । पूर्वेद्युरिति निपातः । ततश्च यद्दिने मृताहसंज्ञकतिथिरपरपक्षे स्यात्तदहे पूर्वाहे ब्राह्मणानामन्य श्राद्धं कुर्यादिति शेपः । पूर्वेारसंभवे तदहनिमन्त्रयेदिति वाशब्दार्थः । तथा च कूर्मः-श्वो भविष्यति मे श्राद्धं पूर्वेारभिपूजयेत् । असंभवे परेशुर्वा यथोक्तैर्लक्षणैर्युतान् । देवलोऽपि-श्वः कर्तास्मीति निश्चित्य दाता विप्रानिमन्त्रयेत् । असंभवे परेधुर्वा ब्राह्मणांस्तान्निमन्त्रयेत् । इति । अथवा वाशब्दो व्यवस्थायां, योषित्प्रसंगिनः पूर्वेधुरितरांस्तदह इत्यर्थः । तथा च मार्कण्डेय:-निमन्त्रयेत पूर्वेयुः पूर्वोक्तांस्तु द्विजोत्तमान । अप्राप्तौ तद्दिने वाऽपि हित्वा योपित्प्रसंगिनम् । कात्यायनोऽपि-न विना ब्रह्मचर्येण ब्राह्मणः श्राद्धमर्हति । ब्रह्मचारियतींश्चैव तहिने वै निमन्त्रये(दि)ति । दिनद्वये निमन्त्रयेदिति समुच्चयार्थों वा । तथा च वृद्धयाज्ञवल्क्य:चरणक्षालनादूर्वं पुनर्विनिमन्त्रणम् । आसनार्चनसंयुक्तमधैं चप्रतिपाद्यते । इति । अत्रैक आहुर्यदहः संपद्यतेति संपत्त्यर्थवाचकत्वाद्यदहरेव यथोक्तद्विजद्रव्यादिलाभस्तदहरेव श्राद्धं न तु मृततिघाविति । तद्युक्तम्-तस्य लब्धेन नित्यत्वात् (१) मृततिथेचकत्वात्सदाचरितत्वाच । न च संपत्तिः पुरुष प्रयत्नसाध्यत्वादन्यतन्त्रा । तस्मान्मृततिथावेव सर्व संपाद्य श्राद्धं कर्तव्यमिति युक्तम् । अत एव गोमिलसूत्रे यदह उपपद्यते इत्युपपन्नार्थमुक्तम्(?) । तथा च पुराणसमुच्चये-या तिथिर्यस्य मासस्य मृताहे तु प्रवर्तते । सा तिथिः प्रेतपक्षस्य पूजनीया प्रयत्नतः । इति । तिथिच्छेदो न कर्तव्यो विनाशौचं यदृच्छया । पिण्डश्राद्धं च दातव्यं विच्छित्तिनैव कारयेत् । इति । मृताहविषयस्य ऋष्यशृद्धवचनस्यात्रापि सदाचारेण संगतत्वात्तिथिविषयत्वमप्यविरुद्धम् । एतच्चापुत्रभातृपत्न्यादिव्यतिरिक्तविपयम् । तेपामेकादशीद्वादश्योः श्राद्धवचनात् । तथा च वायुपुराणम्-संन्यासिनोऽप्यान्दिकादि पुनः कुर्याद्ययातिथि । महालये तु यच्छ्राद्धं द्वादश्यां पार्वणेन तु । इति पिण्डश्राद्धं च दातव्यमिति । निपिद्धदिनेऽपीत्यर्थः । तथा च कात्यायन:-अशक्तः पक्षमध्ये तु करोत्येकदिने यदि । निषिद्धेऽपि दिने कुर्यापिण्डदानं यथाविधीति । एवं तर्हि-पौर्णमास्यां मृतस्य कुत्र तिथाविति । तत्रामावास्यायामित्येके । तन्न, तिथ्याश्रयाभावात् दर्शमृतस्यैव तत्रोचितत्वाच । अतो भाद्रपद्यामेव युक्तम् । तथा च वृद्धयाज्ञवल्क्यः-पूर्णिमायाममायां वा सदा कन्यां गते रवौ । पूर्णिमादर्शयोः क्षयाहसंज्ञकत्वात्प्रौष्ठपद्यामपरपक्षदर्श च पार्वणं कर्तव्यमित्यर्थः। तथा च-प्रौष्ठपद्याममायां च कन्यां प्राप्ते रवौ सदा । सर्वस्वेनापि कर्तव्यं श्राद्धं वा इंदुलोचने ' इति । एकोद्दिष्टं तु मातुः स्यादित्यस्य विपयमुपरिष्टादक्ष्यामः [इत्युक्तम् ] । अत्रैके भणन्ति–दैवपूर्व निमन्त्रयेदिति । तद्युक्तम् । पितृपूर्वस्य विहितत्वात् । तथा च देवल:-श्वः कर्तास्मीति निश्चित्य दाता विप्रान्निमन्त्रयेत् । कृतापसव्यः पूर्वेयुः पितृपूर्व निमन्त्रयेत् । प्रचेता अपि-कृतापसव्यः पूर्वेयुः पितृ(तृन्पू)पूर्व निमन्त्रयेत् । इति । स्मृत्यन्तरेऽपिप्रार्थयीत प्रदोपांते प्रभुक्तानशयितान्द्विजान् । आयुष्मानपसव्येन पितृन्पूर्व निमन्त्रयेत् । इति । यत्तु वृहस्पतिवचनम् --उपवीती ततो भूत्वा देवतार्थान्द्विजोत्तमान् । अपसव्येन पित्र्ये च स्वयं शिष्योऽथ वा सुतः । इति । तत्पूर्वपश्चाद्भावयोरश्रवणादस्मिन्नेव क्रमे योज्यमित्यविरोधः । एतञ्च पूर्वेानिमन्त्रणं गृहलेपाङपलक्षणम् । तथा च वाराहपुराणे-वस्त्रशौचादि कर्तव्यं श्वः कर्तास्मीति जानता। स्थानोपलेपने भूमेः कृत्वा विप्रान्निमन्त्रयेदिति शेषः । तथा च यमः-विद्यातपोभयनाता ब्राह्मणाः पङ्गिपावनाः । इति अयं चापत्नीकनिमन्त्रणप्रतिषेधे प्रसवः । विभार्यों वृपलीपतिरित्यत्रिणा निषिद्धत्वात् । एके यतीनिमन्त्रयेयुर्न कात्यायनादय इति विकल्पः । तथा च वायवीये-गृहस्थानां सहस्रेण वानप्रस्थशतेन च । ब्रह्मचारिसहस्रेण एको योगी विशिष्यते । विष्णुरपि-अपि नः स कुले

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560