Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai
View full book text
________________
४५०
पारस्करगृह्यसूत्रम्
[ श्रद्धसूत्र
स्मीति वदेद्विप्रैर्वाच्यं कुरुष्व च । देवताभ्यः पितृभ्यश्चेत्यादि । देवताभ्य इत्यस्यादिमध्यावसानेषु जपः आदिमध्यावसानेषु त्रिरावृत्तं जपेद्बुधः इति वचनात् । एवं परिभाष्य 'कर्मोपक्रमे आसनेषु दर्भानास्तीर्च' पादासनदीपोपलक्षणं चैतत् । तथा च कात्यायनः — विष्टरार्थ कुशान्दद्याद्विप्राणा पादमूलतः । ब्राह्म च — पृथक् पृथग् वासनेषु तिलतैलेन दीपकाः । अविच्छिन्नार्चिषो देयास्ते तु रक्ष्या द्विजोत्तमैः ॥ इति । आसनान्याह स्मृतिः । शमीकाप्मर्यशल्लाश्च कवो वरणस्तथा । पश्चासनानि शस्तानि श्राद्धे देवार्चने तथा । श्रीपर्णीवरणक्षीरिजम्बूकाम्रकदम्वजम् । सप्तमं वाकुलं पीठं पितॄणां दत्तमक्षयमिति । ततश्च सदीपेष्वासनेषु पादासनं दत्वाऽसनेषु दर्भान्दद्यादित्यर्थः । द्वितीयमेतदास्तरणम् अतोऽस्मात्पूर्वमपि दर्भानास्तीर्योपवेशयेदिति । तथा च देवीपुराणम् -कुशोत्तरे तिलास्तीर्ण आसने लोहवर्जिते । दाता च स्वासने पूते विप्रानावेशयेत्सुधीरिति । नन्वास्तृतेषु पुनरास्तरणं किमर्थम् । तत्रैके पूर्वास्तरणस्य धर्ममान्त्रत्वादित्याहुः । अपरे पुनरन्त्र नासिकां संकोचयन्तो विप्रानुत्थाप्य कर्तव्यमित्यास्थिपत । तदहद्यम् । उपवेशितानामुत्थापनापत्तेः । तस्मात्पूर्वमास्तरणमात्रमिह तु तद्दानमित्यपौनरुक्त्यम् । अतश्चास्तीर्य दन्त्वेत्यर्थः । संकल्पपरत्वात् । तथा च शांवपुराणम् -- कृत्वाद्भिः शौचमाचम्य सूपविष्टान्यथाविधि । दद्याद्दर्भासनं तेभ्यो वैश्वदेवत्यपूर्वकम् । आसनेष्विति हस्ते कुशान्न दद्यादिति सप्तम्यर्थः । दर्भाचैवासने दद्यान्न तु पाणौ कदाचनेत्युक्तेः । एते च वैश्वदेवे दक्षिणतः पित्र्ये वामतो द्रष्टव्याः । पितॄणामासनं दद्याद्वामपार्श्वे कुशान्सुधीः । दक्षिणे चैव देवानां सर्वदा श्राद्धकर्मणि । इति वचनात् । अथैक आसनदाने स्वधां प्रयुञ्जते स्वधाशब्दस्य प्रवर्तकत्वात् । तदयुक्तम् । तस्यासनादौ निषिद्धत्वात् तथा च हेमाद्रिपद्धतौ । पितृभ्यो निखिलं दद्यात्स्वथाकारेण धर्मवित् । अक्षय्यमासनं चैव वर्जयित्वा - र्धमेव च । धर्मप्रदीपेऽपि — आसनाह्वानयोरर्थे तथाक्षय्येवनेजने । क्षणे स्वाहास्वधावाणी न कुर्यादनवीन्मनुः । तेनास्मत्पितुर मुकशर्मणोऽमुकसगोत्रस्य वसुरूपस्येदमासनमस्त्विति प्रयोगः । अत्रैके सकारवर्जे गोत्रमुच्चरन्ते । तदयुक्तम्-तत्सहितस्यैवोक्तत्वात् । तथा च - सकारेण हि वक्तव्यं गोत्रं सर्वत्र धीमता । सकारः कुतपो ज्ञेयस्तस्माद्यत्नेन संवदेदिति ।' विश्वान्देवानावाहविष्य इति पृच्छति' स्पृष्टमेतत् । एतच्च यवानादायोङ्कृत्य निरडुष्टं द्विजहस्तं गृहीत्वा कर्तव्यम् । तथा च यमः --- यवहस्तं ततो देवाविज्ञाप्यावाहनं प्रति । शाट्यायनोऽपि - आवाहनं द्विजेचोंकारपूर्वकम् । गोभिलोऽपि यवानादायोंकारं कृत्वेति । अत्रैकेङ्गुष्ठं गृहीत्वाऽऽवाहयन्ति । तदयुक्तम् । निरङ्गुष्टं गृहीत्वा तु विश्वान् देवान् समाह्वयेदिति ब्रह्माण्डोक्तः । ततश्च सन्योदड्मुखो दक्षिणं जान्वाच्य ऋजुकुशानादायोमित्युक्त्वा पुरु रवार्द्रवादिविप्रयोगं कुर्यादित्यर्थः । अत्रैतत्संदिह्यते । किमर्घान्पूरयित्वावाहयेदुतावाह्य पूरयेदिति । उभयथा वचनदर्शनात् । तथा हि उमामहेश्वरसंवादे - कुशाम्बुनाभ्युदय गृहं दत्त्वासनमनुक्रमात् । निवेश्य तत्र विप्रान्वै कुर्यादर्घाभिपूरणम् । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवानपि । गन्धपुष्पं च तूष्णी स्यादथ देवान्समाह्वयेदिति पुराणसमुच्चयेऽप्यर्धपूरणं कृत्वाऽऽवाहनमुक्तम् । याज्ञवल्क्यस्त्वावाह्यार्घान्पूरयति । पाणिप्रक्षालनं दत्त्वा विष्टरार्थान्कुशानपि । आवाहयेदनुज्ञातो विश्वेदेवास इत्यृचा । यवैरन्त्रत्रकीर्याथ भाजने सपवित्रके । शन्नोदेव्या पयः क्षिप्त्वा यवोऽसीति यवांस्तथेति । या दिव्या इति मन्त्रेण हस्तेष्वर्षं विनिक्षिपेत् । अपसव्यं ततः कृत्वेत्यादि । सूत्रकारोऽयावाह्यार्घ पूयति । अत्र विरोधः स्मृतिपुराणयोः । स्मृतेः प्राबल्यात्सूत्रोक्तत्वाच्चावाह्यार्धपूरणमित्येके । तदपरे न क्षमन्ते । स्मृतावेवार्थपूरणस्य पूर्वमुक्तत्वान् । तथा च क्रमपरा वृद्धयाज्ञवल्क्यस्मृतिः । पृच्छाद्यासनमर्घपूरणमतश्चावाहनायें क्रमादिति । एवं च सति दर्भानास्तीयं विश्वान्देवानावाहयिष्य इति सूत्रयता याज्ञवल्क्यवचकवाक्यतां सूचयता मुनिनासनार्घदानानन्तरं याज्ञवल्क्योक्तकाण्डानुसमय. स्त्रीकृतोऽन्यत्र पदार्थानुसमय इति ज्ञापितम् । अन्यथा वाजसनेयिपरया वृद्धयाज्ञवल्क्यस्मृत्या सूत्रं विरुद्धयेत । तथा
1
I

Page Navigation
1 ... 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560