Book Title: Paraskar Gruhyasutram
Author(s): Mahadev Gangadhar Bakre
Publisher: Manilal Iccharam Desai

View full book text
Previous | Next

Page 407
________________ कण्डिका] तृतीयकाण्डम् । नीत्यष्टौ । कण्ठे भवाः कण्ठ्याः अवर्णकेवलहकारकवर्गविसर्गाः । उरसि भवा औरसाः सहकारवर्गपञ्चमान्तस्थाः, दन्तेपु भवाः दन्त्याः लवर्णतवर्गसकाराः, ओप्टे भवा औष्ठ्याः उवर्णपवर्गोपध्मानीयाः । स्वराश्च करणानि च कण्ठ्याश्च औरसाश्च दन्त्याश्च औष्ट्याश्च स्वरकरणकण्ठ्यौरसदन्त्यौष्ठयाः एतेषां ग्रहणम् उपादानम् धारणं स्थिरीकरणमुच्चारणं प्रयोगः, ग्रहणं च धारणं च उच्चारणं च ग्रहणधारणोचारणानि तेपु शक्तिः स्वरादीनां धारणादिसामर्थ्य मय्यस्तु । मे मम अङ्गानि गात्राणि आप्यायन्तु वर्द्धन्ताम् । न केवलमहानि किन्तु वाक् गी: प्राणः प्राणवायुः सूत्रामेति यावत्, चक्षुर्नयनेन्द्रियं श्रोत्रं श्रवणेन्द्रियं यशः कीर्तिः वलं शारीरमोजः । एतान्यपि वागादीनि आप्यायन्त्वित्यनुपङ्गः । यन्मे मया श्रुतं मीमांसादि अधीतं ऋगादि तत्सर्वे मे मनसि तिष्ठतु सुस्थिरमस्तु । वीप्सानार्थभूयस्त्वप्रतिपादनपरा अन्यसमाप्तिज्ञापनार्था वा । इति सूत्रार्थः ।। ___अथ परिशिष्टोक्तं पृष्ठोदिविविधानं लिख्यते । केशान्तादूर्ध्वमपत्नीक उत्सन्नाग्निरनग्निको वा प्रवासी ब्रह्मचारी वा मातृपूजापूर्वकमाभ्युदयिकं श्राद्धं कृत्वा अन्वग्निरित्यनयर्चाऽग्निमाहृत्य पञ्चभूसंस्कारान्कृत्वा पृष्टोदिविपृष्टो अग्निः पृथिव्यामित्यनयर्चाऽग्नेः स्थापनम् । तत्सवितुः ताई सवितुः विश्वानिदेवसवितरित्येताभिस्तिमृभिः सावित्रीभिः प्रचालनमग्नेः । अथ तस्मिन्नग्नौ सायंप्रातहोमपञ्चमहायज्ञपिण्डपितृयज्ञपक्षाद्याग्रयणादि कुर्यात् । मणिकावधानादिसर्वमावसथ्याधानादिवत् । अनुदिते च होमः । एवं कृते न वृथा पाको भवति । न वृथा पार्क पचेन्न वृथा पाकमनीयान वृथा पाकमश्नीयादिति ॥ १५ ॥ ॥ * ॥ ___ इत्यग्निहोत्रिश्रीहरिहरविरचिताया पारस्करगृह्यसूत्रव्याख्यानपूर्विकप्रयोगपद्धतौ तृतीयः काण्डः समाप्तः ॥ शुभ भवतु ॥ * ॥ (विश्व०)–'अथातो हत्यारोहणं' हस्त्यारोहणेच्छायां दत्ते वा हस्तिनि विधिरुच्यते । स्वेच्छायां प्रात्यहिकं परेच्छायां कदाचित्कम् । एवमुत्तरत्रापि यथासंभवमूह्यम् । अधिकृतस्य क्षत्रियस्य खेच्छया । आप्तहस्तिनो ब्राह्मणस्येत्यतो हेतोरारोहणविधानम् । एत्य हस्तिनमभिमृशति हस्तियशसमसि हस्तिवर्चसमसीति । एत्य स्वस्थानात् हस्तिसमीपमागत्य हस्तिनमभिमृशति हस्तेन हस्तियशसमिति मन्त्रेण । 'अथारोहतींद्रस्यत्वा वज्रेणाभितिष्ठामि स्वस्ति मा संपारयेति । अथ अभिमन्त्रणानन्तरं हस्तिनमारोहति इन्द्रस्यत्वेतिमन्त्रेण यात्वाध्वानं विमुच्य यवसोदकदानं पूर्वोक्तमवाप्युत्तरत्रापि च ज्ञेयं वाहनशब्दसाम्यात् । ' एतेनैवाश्वारोहणं व्याख्यातं ' तत्र मन्त्रे हस्तिपदस्थाने अश्वपदं प्रयोज्यम् । अभिमर्शने अश्वयशसमस्यश्ववर्चसमसीति । तत इन्द्रस्यत्वेत्यारोहणम् । 'उष्ट्रमारोक्ष्यन्नभिमन्त्रयते त्याष्ट्रोसि त्वष्टदेवत्यः स्वस्ति मा संपारयेति' वरागमनेच्छोरन्ययोः प्रतिग्रहे ब्राह्मणस्यापि आरोहणात्पूर्व वाष्ट्रोसीति पठित्वा अभिमन्त्र्य आरोहेत् । 'रासभमारोक्ष्यन्नभिमन्त्रयते शूद्रोसि शूद्रजन्मानेयो वै द्विरेताः स्वस्ति मा संपारयेति रासभो गर्दभः, तमारोदुमिच्छन् अभिमन्त्रयते शुद्रोसीति मन्त्रेण द्विरेता इति मंत्रगतविशेपस्तेनाश्वतरो गम्यते । सोऽत्यन्तं सुखगामी त्वरगतिश्च भवतीति । ' पन्थानमभिमत्रयते नमो रुद्राय पथिपदे स्वस्ति मा संपारयेति । ग्रामान्तरेगन्तुमिच्छन् ग्रामावहिनिःसृत्य मार्गमभिमन्त्रयते नमोरुद्राय पथिषदेति मन्त्रेण । एवं मार्गे यदा चतुष्पथस्तदा विशेपः ' चतुष्यथमभिमन्त्रयते नमोरुद्राय चतुष्पथसदे स्वस्ति मा संपारयेति' चत्वारः पन्थानो यस्मिन् स चतुष्पथः नमोरुद्राये मन्त्र जपेत् । 'नदीमुत्तरिष्यन्नमिमन्त्रयते नमो रुद्रायाप्सुपदे स्वन्ति मा संपारयेति । नदी वहंतीमुदकवी परपारं गन्तुमिच्छन्नमोरुद्रायेत्यभिमन्त्रयते । स्नानं विनवोत्तरिष्यन्नभिमन्ध्य परपारं गत्वा स्नानादि कर्तव्यम् । सरस्वत्यां स्नात्वा नित्यं विधायाभिमंत्र्य परपारे गन्तव्यमिति विशेपः ॥ 'नावमारोक्ष्यन्नभिमन्त्रयते सुनावमिति' नावं ५१

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560