Book Title: Nyayavatara
Author(s): P L Vaidya
Publisher: Jain Shwetambar Conference Mumbai

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HTHHTHH का-टिपणसहितः स्वक्षणे पूर्व पवाद वा कार्य पर्यादिति त्रयी गतिः । तत्र म तापदाचा पक्ष कसीकरणीयः, समकालभाविनि व्यापाराभावात् , इतरथैकक्षणवर्तिनां समस्ताक्षजाना. मितरेतरं कार्यकारणभावः प्रसज्येत, तथा च तनयुको प्रासग्राहकमावत्य. समञ्जसमापनीपयेत । अथ स्वक्षणात्पूर्वम्, अचार एतदपि, स्वपमसतो भविष्य च्छङ्खचक्रवादेरिव पूर्वकालवर्तिनि कार्ये व्यापाराभावात् । भय स्वक्षणादूर्व कार्य विषप्त इति मन्येथाः, एतदप्यसाधीयः, विनष्टस्य कार्यकरणाक्षमत्वात्, अन्यथा मृतस्य शिखिनः केकायितं स्यात् ॥ तदाकारतापि किमर्याकारसंक्रान्स्या, अथ तत्सदृशतयोत्पत्तेानस्येति । यद्याद्यः कल्पः, तदयुक्तम्, ज्ञाने स्वाकारा. 4णादर्थस्य निराकारतानुषङ्गात्, स्वदेहे पृथुतरार्थदर्शनप्रसङ्गाव, शिरःस्फोटनप्लावनाद्यनर्थप्रसक्तेश्च । अथ द्वितीयः, तथा सति सादृश्यवशादर्थव्यवस्थेस्यायातम् । न च सादृश्यं भवतां दर्शने तात्त्विकमस्ति, विविक्तक्षणक्षयिपरमाणुलक्षणस्वलक्षणानां पारमार्थिकत्वाभ्युपगमात् । अनादिकालालीनवासनाप्रबोधसंपादित. सत्ताकनिर्विकल्पकविविक्तदर्शनोत्तरकालभाविविकल्पव्यवस्थापितसारश्यवशादर्थग्रहनियमे सत्येकनीलस्वलक्षणे क्षणे सकलकालकलापव्यापिकाककुवलयादिगतनीलताया व्यवस्थितिरविशेषेणानुपज्येत, तथा च प्रतिनियतो ग्राह्यग्राहकभावो न घटा. मटाट्येत । अमुल्य प्रनिर्दिश्यमानपुरोवर्तिनीलस्वलक्षणदर्शनवलायातत्वात् नैल्य. विकल्पस्य तदेवाध्यवस्यति न भूतं भावि काककुवलयादिगतं वा इति चेत्, तर्हि विकल्पः स्वलक्षणनिष्ठः प्राप्तः, नियतदेशदशावच्छिमार्थक्रियासमर्थार्थग्रहणात् । तथा हि-तदध्यवसायः किं तद्विकल्पनं उत तद्ग्रहणम् न तावत् तद्विकल्पनम्, विकल्पानां भवदभिप्रायेण स्वलक्षणान्तःप्रवेशाभावात् । तदुक्तम् तेनान्यापोहविषयाः प्रोक्ताः सामान्यगोचराः । शब्दाश्च बुद्धयश्चैव वस्तुन्येषामसंभवात् ॥१॥ इति । . तथापि शठः शाट्येन निर्लोठनीय इत्यभिप्रायवान् आचार्यस्तत्प्रसिद्धप्रत्यक्षद्वारेण शब्देऽपि प्रामाण्यमाह-प्रत्यक्षेऽपीत्यादि। त्रयीति । त्रयोऽवयवा रूपाणि यस्यां गतौ। गतिरिति प्रकारः । असाधीय इति । एतदनयोः प्रकर्षणासाधु, गुणागाद्वेष्ठेयसू (सि० हे. ७-३-९)। विविक्तेति । विविक्ताः परस्परमत्यन्तभिन्नाः, न पुनरवयव्यादिरूपेण कथंचिदेकरूपाः । अनादीत्यादि । अनादिकालादालीना संबद्धा या वासना तस्याः प्रबोधस्तेन संपादिता सत्ता यस्य स चासो, निर्विकल्पक व्यवसायशून्यं विविक्तं स्फुटं यद्दर्शनं प्रत्यक्षं तदुत्तरकालं भवनशीलो विकल्पश्च तेन व्यवस्थापितं यत्सादृशं तस्य वशः सामर्थ्यम् । यदुतं-आयत्ततायामायत्ते प्रभुत्वे च वशं विदुः । तस्मात् ।। तेनेत्यादि । यत एवं वस्तुनि शब्दार्थे दोषस्तेन कारणेन, अन्वापोहविषया विकल्प. ह° ७-३-९)। For Private And Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 110