Book Title: Nyayavatara Author(s): P L Vaidya Publisher: Jain Shwetambar Conference Mumbai View full book textPage 6
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir टीका-टिप्पनसहितः तस्य चेदमादिवाक्यम् प्रमाणव्युत्पादनार्थमिदमारभ्यते। प्रमाणेत्यादि । अनेन च तादात्म्यतदुत्पत्तिलक्षणसंबन्धविकलतया ध्वहिरर्थ प्रति प्रामाण्यायोगादाभधेयादिसूचनद्वारोरपनार्थसंशयमुखेन श्रोतारः अवर्ण प्रति प्रोरसायन्ते इति धर्मोत्तरो मन्यते । तदयुम । यदि हि शब्दस्यार्थप्रकाशनं न्यायस्येति कर्मणि षष्ठी, ततो न्यायस्यावतारोन्यायावतार इति षष्ठीतत्पुरुषः । अयमभिप्रायः । यथा तीर्थापरनाम्नावतारेण नद्यादिरुत्तीर्यते, एवमनेनाप्यवतारकल्पेन शास्त्रण न्यायाम्भो. धिरुत्तीर्यत इति । तस्य विवृतिः विवरणं क्रियते इति संबन्धः । स्मृतेबाज-संस्कार: स्मरणाकुरोत्पादकत्वेन बीजमित्र बीजमिति लक्षणया वीजशब्देन संस्काराभिधानात, तस्य विवर्धनाय । अन्यत्र किल क्षेत्रादौ बीजस्य विशेषतो वृद्धये विशिष्ठा तिरावरणं विधीयत इति प्रतीयमानमर्थान्तरम् ॥ निरतिशयदेवतास्तवस्याभिप्रेतार्थसाधकत्वाभावादवियुतसामान्यविशेषदेशिनमित्यनेन भगवतो वचनातिशयमाह । वचनातिशयश्च ज्ञानातिशयमन्तरेण नोपपद्यत इति ज्ञानातिशयोऽप्यभिहितो द्रष्टव्यः । वर्धमानमित्यनेन तु अपायापगमातिशयः सचितः, सर्वानर्थहेतोरहंकारस्य भगवता निर्मूल काषं कषितत्वात् । एवमतिशयत्रयान्यथानुपपत्त्या पूजातिशयोऽप्यर्थीक्षिप्त एव । यद्वा वर्धत अशोकाद्यष्टमहाप्रातिहार्यसंपदा वृद्धिमान भवतीति वर्धमानः । अस्यां च व्युत्पत्तावनेनापि विशेषणेन पूजातिशयः प्रादुरभावि ॥ __ अनेन चेत्यादि । न तावच्छदार्थयोस्तादात्म्यलक्षणः संबन्धः, तथा प्रतीतेरभावात् । यदि चाप्रतीयमानमपि तयास्तादात्म्यं कल्प्येत, तदानिमोदकादिध्वनिश्वननानन्तरं वदनदहनपुरणादयः स्युःः न च दृश्यन्ते, तन्न तयोस्तादाम्यम् ! नापि तदुत्पत्तिलक्षण: संबन्धो विचारभारसहः, यतः शदनार्थोऽर्थेन वा शल्दो जन्यत इति विकल्पद्वयम् । तत्र न तावदाद्यः पक्षः, यतः शब्दान्या पत्यभ्युपगम न कश्चिदप्यसंपूर्णकामः स्यान्: मुवर्णकोटिम भयादित्यादिवनितान्यन्नदारियोपत्तस्यापि पुंसः सुवर्ण कोट्यादिलाभप्रसङ्गात । ना गर्थेन शब्दो जयन इनि द्वितीय पक्ष', अकृतसंवनस्यापि पुगः प्रथमपनसदर्शन तच्छब्दा. पनिप्रसङ्गात. तथा अगुल्यग्रे करिशमित्यादिश्वनीनामर्थाभावेऽयुत्पत्तेन । किं च । अर्थाद धनीनामुपाद अर्थेषु यथास्वं पुरुषवुद्धिनिरपेक्षाणां शब्दानां श्रवणं स्यात् । न चार्थमात्रात् पुरुष द्धिनिरपेक्षाद विनय समपद्यमाना विलोक्यन्ते घटन्ते वा। तथा हि-प्रथममर्थसनम, ततस्तत्प्रातगादभिपाय , तो विवक्षा, नतः स्थानकरणाभिघानः, ततः श-दान-पतिः नन्न जलानामर्थजन्यता । इत्थं संबन्ध यंवकल्यतो बहिग्य शब्दानां मायामय अभिधेयादिसूचनदि : गदाह धर्मकीतिविनिश्चये-वक्तुभिप्रेतं तु सूचयेयुः अनारम नन इनि । यदा अर्थसंशगोऽपि हि प्रायमिति दर्शयन म नाङ्गना पर यति । For Private And Personal Use OnlyPage Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 110