Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
किश्च प्रागुपदर्शितायाः
अन्यथा सम्यक्त्वातिचारेषु दैशिकेषु प्रायश्चित्ततप एव निरूपितं, सार्विकेषु तु मूलमिति ‘जारिसओ ' इत्यादिगाथायाः सामर्थ्यादेवातिचारभङ्गौ देश विरतिसम्यक्त्वयाः प्रतिपत्तव्याविति,” अनेन स्पोभू श्रावकाणामवश्यं आवश्यकं करणोयं, तन्मूलं चातिचाराणां सम्भवः, तस्य सिद्धिय मुख्यतया "जारिसआ जइओ' इत्या वश्यकचूर्णिगाथयाऽऽह, तत एव च सा तदानीं प्रसिद्धतराऽभूद् गाथा, एनामेव चाश्रित्य कृतोऽयं ग्रन्थः तथा च सम्पत्तया । दषु सर्वेषु श्रावकाणामतिचारसम्भवः इत्यस्य सिद्ध्यर्थमपि एष पूज्यपादानां प्रयासः ६ ।
पूज्यपादाश्च वैक्रिभोयेकादशशत्यां सत्तावन्त इत्यव तु प्रसुतग्रन्थनशस्तिगतं, " त्रिसप्ततौ सहत्रे " इति वाक्यं निर्णायकं । श्रीमद्भिश्व कृता ग्रन्थाः विशेषेण नोपलभ्यन्ते, तत्र कालदाषनव कारणतया मन्यामहे, श्रानतां तवां कृतेषु मूलमात्रं सवृत्तिकं चैतत् नवपदप्रकरणं इत्येतद् युग्नं उपलभ्यते, परं श्रामद्भि(वैहितः अनुत्रतवः भगिनावलल ग्रन्थे अतिदेशतया प्रतिपादितो, परं न काप्युपलभ्येते, एवं अज्ञाता अपि केचन भविष्यन्ति परं तत्र द्विद एव नमामिति शत्रु । श्रीमता पार्श्वनाथेन पूते सादरिनामनि । पुरे स्थितेन यत्नोऽयं चतुर्मासो कृतो मुदा ॥ १ ॥
* ३ वह्नि ८ वस्वङ्क ९ चन्द्राऽब्दे १, कर्जे मासि सिते शनौ । तृतीयायां लिखितवानाः । नन्दः पाइवे सेवकः ॥ २॥ इति
1919

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 138