Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 19
________________ अधुना द्वितीयकथानकम् क्षितिप्रतिष्ठितनगरे त्रिविक्रमाभिधानो भट्टः, स चान्यदा महातडाग कारितवान् , जलभृततडागे च छगलकयागं उपयाचितकं दत्तवान् , वर्षे वर्ष प्रति त्रिविक्रमाभिधानभट्टः, अथार्त्तध्यानपरस्तस्मिँस्तडागे मूछितोऽध्युपपन्नो मृत्वा छगलकः संवृत्तः, ततस्तत्पुत्रैः स एव छगलका यागाथै गृहीतो, गृहे आनीतः, तस्य च गृहपरिच्छदं पुत्रादिकुटुंबं च दृष्ट्वा मयैतद् दृष्टपूर्वमितीहापोहमार्गणादिकं पर्यालोचयतो जातिस्मरणं समुत्पन्नं, स चान्यदोदकभृततडागे नीयमानः शब्दं करोति, तं च शब्दायमानं अवधिज्ञानी दृष्ट्वा उक्तवान्-" सयमेव य लुक्ख लोविया अप्पणियाविय खड्डु खाणिया । सयमेवोवाइलद्धये किं छगला ! बेब्बे त्ति भाससे? ॥ १॥" इत्यादि, स च तत् श्रुत्वा तूष्णींभावमुपगतः, ततस्तेषां कुतूहलमुत्पन्न, पृष्टोऽवधिज्ञानी, तेन च संसारविलसितं पूर्वभवादिकं सप्रत्ययं कथित, सच हस्तान्मुक्तः गृहं गतो निधानं दर्शितवान् , प्रतीतिरुत्पन्ना अस्माकं पितेति संक्षेपार्थः॥ मिथ्याखस्य ह्यदये जीवो विपरीतदर्शनो भवति, न च तस्मै सद्धर्मः स्वदते, पित्तोदये घृतवत् । विस्तरार्थस्तूत्तराध्ययनादवसेय इति ॥ गुणद्वारमधुनामिच्छत्तस्स गुणोऽयं अणभिनिवेसेण लहइ सम्मत्तं । जह इंदनागमुणिणा गोयमपडियोहिएणति ॥७॥ मिथ्यात्वस्य-अतत्त्वाभिनिवेशरूपस्य गुणः अनभिनिवेशाद्-अनाग्रहात् लभते-माप्नोति सम्यक्त्वं-सम्यग्दर्शनमईच्छासनमार्ग, दृशन्तमाह-यथा इन्दनागमुनिना लौकिकेन गौतमप्रतियोधितेन श्रीमन्महावीरवर्द्धमानस्वामिप्रथमगणधरपतिबोधितेन, लब्धमिति शेषः ॥ विस्तरार्थः कथानकगम्यः, तवेदम् -$*06*USHUGHULISHOISIS Jain Education Intel For Private Personel Use Only K ainelibrary.org

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138