Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 36
________________ श्रीनवपद मकरणे. सम्यक्त्वोपयोगि व्रत संबन्धश्च विमाणे बत्तासाए विमाणावाससयसहस्साणं अन्नेसिं च बहूगं देवाण य देवीण य अहिवई दोसागरोवमटिइए उववन्ने, परिव्वायगोवि आभियोगियकम्मवसेण इंदस्स वाहणत्ताए देवे उववन्ने । तए णं से परिव्वायगे देवे विभंगनाणेणं जाणइ २ ता दो हत्थिरूबाई (तो सक्कोऽवि दो रूवाई) करेइ, एवं जत्तियाइ सो सीसा ( रूवा ) ई करेइ तत्तियाई सक्कोवि, जा बज्जेण हओ ओवट्टिउमाढत्तोत्ति ॥ __ मूलपादस्थिरत्वेन,पासादो नान्यथा स्थिरः। दर्शनस्थैव संस्थैर्ये,ज्ञानचारित्रसंस्थितिः॥१॥ द्वारं मूल प्रतिष्ठानमाधारो भाजनं निधिः । हेतुधर्मचतुष्कस्य, सम्यग्दर्शनमिष्यते ॥२॥ मूलमास्था निधिर्दीपो, द्वारं ज्योतिर्गमोऽवनिः । प्रातष्ठा भाजनं हेतुः, सम्यक्त्वं श्रेयसां परम् ॥३॥ गुणतो दोषतश्चैव,लक्षगर्भेदतोऽपि च । पृथक पंचविधं ज्ञेयं,सम्यक्त्वं दशधा त्रिधा॥४॥ स्थैर्यमायतनासेवा,कौशलं जिनशासने । भक्तिः प्रभावना चेति, गुणाः सम्यक्त्वदीपकाः ॥५॥ शङ्का कांक्षा जुगुप्सा च, कुतीर्थिकपरिस्तवः । कुतीथिकोपासनेति, दोषाः सम्यक्त्वनाशकाः ॥ ६॥ मुक्तः शंकादिभिदेषिः, स्थैर्यादिगुणदीपनम् । सम्यक्त्वं धारयेच्छुद्धमिमान् हेतून विचिंतयेत् ॥७॥ शमः संवेगनिर्वदौ, तथा सत्चानु कम्पता । अस्तिबुद्धिः पदार्थेषु, दर्शनव्यक्तिलक्षणम् ॥ ८॥ औपशमं | सास्वादं क्षयोपमशमं च वेदनम् । क्षयजं सम्यक्त्वं ज्ञेयं, पंचधा तत् समासतः ॥९॥ नैसगिकमुपदेशिकमाज्ञारुचिमूत्रबीजभेदेन । अभिगमविस्ताररुचिः क्रिया च संक्षेपवर्मरुचिः ॥ १०॥ जीवाजीवावधा, मोक्षः संवरनिजरे । एतानि सप्त तत्त्वानि, भाव्यानीह महात्मभिः ॥ ११ ॥ धर्मस्य साधनोपायाः, सम्यग्दर्शनपूर्वकाः । शीलं तपः सुदानं च, यत्र शुद्धा च भावना ॥१२॥ नयाभिप्रायेण किंचिाल्लख्यते-समुत्यानेन गृहाद् सम्यग्दर्शनश्रवणार्थ, तथा वाचनया पठनलक्षणया, तथा लब्ध्या तदावरण EGADGAGANGACASSAGARMANGALSCRENCE Join Education in For Private Personel Use Only rainelibrary.org

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138