Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्री नवपद प्रक० वृत्तौ.
॥ २३ ॥
Jain Education
न आगतो विदिग्यात्रायाः सार्थवाहः आगतच मथुरायां जामातृकगृहे वर्षाकाले भाण्डशाला संजाता दुहित्रा च सह सम्बन्धः संजातो, वर्षाकालार्इन गृहमागतः, पृष्टं च प्रस्तावे - किं तदा तवोत्पन्नं ? दारिकेति क विवाहिता?, मथुरायां ततः आनायिता, ततश्च सा पितरं दृष्टा विलक्षीभूता उद्बन्धनं कृत्वा प्राणत्यागं कृतवती, पिता पत्रजित इत्यनिर्वृत्तानां दोषाः । अथवाऽन्यदुदाहरणं गाथायामनुक्तं - एकस्मिन् ग्रामे नन्दकुलपुत्रस्य सुंदरी नाम माता, सा च दुष्टशीला, स च नन्दः स्वकीयभार्यया भण्यते, तत्र माता असती, स च तस्या वचनं न श्रद्धत्ते, अन्यदा सा सुंदरी देवकुलिकायां रजन्यामन्धकारे दुष्टशीलैः पुरुषैरुपभुज्य पचान्नन्दः तस्याः पुत्रः प्रेषितः, तेनाप्यासेविता, वस्त्रपरिवर्तनं चान्धकारे संजातं, प्रभातसमये च तया वस्त्रं श्वश्रसम्बन्धि दृष्ट्वोक्तं-हा दुष्टशील ! किमेतत्रं मातृसंबंधि त्वया गृहीतं ? ततस्तस्य प्रतीतिरुत्पन्ना, संवेगं गतो, अथ विषया विडम्बनाहेतवः, ततस्तथाविधाचार्यान्तिके प्रत्रजितः- “ सवाविय पवज्जा पायच्छितं भवंतरकडाणं । पावाणं कम्माणं ता एत्थं नत्थि दोसोत्ति ॥ १ ॥ " परलोके नपुंसकादयो दोषाः, उक्तं च- " यत्र यत्र भवोत्पन्नस्तत्र ( भवे भ्रान्तिः तत्र ) तत्र नपुंसकाः । जायंते नित्यदुःखार्त्ताः, परदाररतिप्रियाः ।। १ ।।” कपिलक्षुल्लकस्येवैकस्मिन् भवे वेदत्रयं, तथा दुर्भगत्वादयो दोषाः स्युः, उक्त च " मेहुणत्रयभंगंमी आसे पोसे तहेव करकम्मे । विहवा वंझा निंदू जोणीमूलं रुहिरवाहो ॥ १॥ त्ति, तदेव संस्पर्शसुख, सैव चान्ते विडम्बना । तासु च अन्यासु च स्त्रीषु, अथ वेश्यासु को गुणः ॥ १ ॥ इत्यादि भावयित्वा अल्पमाहैर्भाव्यमिति गाथार्थः ॥ गुणद्वारमाह
परपुरिसवजगाओ इह परलोए य लहइ कल्लाणं । एत्थ सुभद्दा सीया महासई दोन्नि दिता ॥ ५२ ॥
For Private & Personal Use Only
अणुव्रतेषु मैथुन विरतिः
॥ २३ ॥
w.jainelibrary.org

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138