Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
भयवं पडिभणइ तुज्झ अइयारो । पच्छा गंतुं आणंदखामणं गायमा कुणइ ॥ १२ ॥ सव्वाउं पालिता वीस वासाईं असणं काउं । अरुणा चउपलिओ महाविदेहम्मि सिज्झिहि || १३ || कथानकं सविस्तरमुपासकदशांगे सप्तमे । तथा च- आनंद कामदेव चुलणिपिया तहय चउत्थ सुरदेवो । चुल्लसय कुण्डगोलिय सरालपुत्ते महासवर ॥ १ ॥ नंदिणी विय सालई पिया दस अज्झयणा उवासगदसाणं । तत्थ य सावयचरिया पडिमा य दसासुखंवे ॥ २ ॥ " अधुना यतनामाहजहससीए उ तवं करे पहाणाइ परिमियं चेव । दियभयार रत्तिं मियं च वावार संखेवे ॥ ११६ ॥
'ययाशक्त्या' शक्त्यनुल्लंघनेन नतु 'तपः' आचाम्लादिरूपं 'करोति' विदधाति, 'स्नानादि परिमितं च' स्नानविलेपनताबूलादि परिमितं- परिमितप्रमाणेन यतनया च भूमिनिरीक्षणपरिमितोदकेन च, तथा दिवा ब्रह्मचारी रात्रौ मितं च महरादिमानेन गण्डपीडापूति निष्कासनदृष्टान्तेन पौषधरहितोऽपि तथा व्यापारस्यापि संक्षेपं करोति, परिमितमिति गाथार्थः ॥ पौषधातिचारमाहसंथारे थंडिले चिय अप्पडिलेहाऽपमज्जिए दो दो । समं च अणणुपालणमझ्यारे पंच वज्जिज्जा ॥ ११७ ॥
' संथारे ' ति शय्यासंस्तारकौ गृहीतौ शय्या - वसतिः संस्तारको - यत्र सुप्यते अथवा शय्या - सर्वाङ्गिकी, संस्कारकोटतीयहस्तमात्र: ' थंडिले ' त्ति उच्चारश्रवणभूमिः, उपलक्षणमेतत् स्वाध्यायभूम्यादेः, तत्र प्रत्युपेक्षणं दृष्ट्याऽवलोकनं | प्रमार्जनं दण्डापुंछनवस्त्रान्तादिना तयोरकरणं न्यूनाधिककरणं वा तेनाप्यविचारः, एते चत्वारोऽतिचाराः, स्थण्डिलभूमीनां संख्या सहस्रं चतुर्विंशत्यधिकं, ततो “ बारस वारस तिन्नि य काइय उच्चारकालभूमीआ । अंतो बाहयं च अहियासि अणहियासी य पडिले || १ || " सम्म अणणुपालणं च पंचमोऽतिचारः, तत्र अननुपालनं कथं ?, पौषधिकश्चिन्तयति प्रभाते अशनपाना
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138