Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 120
________________ A A SACRECR-SCREACT कश्चित् पुरुषः पुत्रार्थमानयनीयो, न च दोषः तस्यामवस्थायां, युधिष्ठिरादिदृष्टान्ताद् , यतः कुन्त्या धर्मेण युधिष्ठिरः वायुना भीम उत्पादितः इन्द्रेणार्जुन इति लोके श्रुतिः, प्रतिपन्नं ताभिः, निर्गता गृहात् यावत् सार्थासन्ने दृष्टः कृतपुण्यको, नीतो गृहं, रुदितं च, प्रासादे आरोपितो, द्वादश वर्षाणि गतानि, पुत्रभाण्डानि संजातानि, ततस्तया पुनरप्युक्तम्-निष्कास्यतां, ततस्ताभिः सा उक्ता-शंवलं किंचित् क्रियता, प्रतिपन्नं तया, मोदकादोनां मध्ये चन्द्रकान्तादीनि रत्नानि प्रक्षिप्तानि, रजन्यां निष्कासितः, तस्मिन्नेव स्थाने मुक्तः, सार्थोऽपि तस्मिन्नेव दिने समायातः, कान्तिमता प्रभाते गता, यावद् दृष्टः, शोभनवस्त्रादिसामग्रीयुक्तः गृ गतः, कृतं वपिनकम्, अत्रान्तरे लेखशालायाः पुत्रः समायातः, पतितः पादयोः, तेन च भोजनं याचितं, कान्तिमत्या च शम्बलमध्यान्मोदका दत्तः, यावन्मणि पश्यति, कुल्लरिकापणे दत्तः, सेचनकहस्ती तंतुकेन जलमध्ये गृहोतः, पटहको दत्तः, कुलूरकेन जलकान्तमणिना मोचितः, राज्ञा पृष्टः-कयं तव एषः?, तेन कथितं-कृतपुण्यकपुत्रहस्तात्, कृतपुण्यकमाहूय दुहिता दत्ता राज्येन सह, अन्यदा अभयकुमारेण पृष्टः-क देशान्तरे गतः ?, ततः कथितः सर्वोऽपि वृत्तान्तः, न च निर्गमप्रवेशं जानामि, ततोऽभयकुमारेण चिन्तितं-बुद्धया वयमपि जिताः, ततो देवकुलं कारापितं, कृतपुण्यकातिमा च, प्रतिष्ठाऽनन्तरं पटहको दत्तःस्वाभिः सह पुत्रादिभिर्देवपूजनं कर्तव्यमित्यादेशः, प्रभाते सा चतसृभिर्वधूमिः सह पुत्रादिभिः समागता,दृष्ट्वा कथितं कृतपुण्यकेन यथा एतास्ताः,ते च डिम्भका उत्संगे कृतपुण्यकलेप्यास्यारूढाः, ततोऽभयकुमारेगाहायिताः,कारागृहादिभयं दर्शयित्वाचतस्रोऽपि वध्वो दत्ताः, सप्तभिर्भार्याभिः समन्विता भुनक्ति भोगान् । अन्यदा भगवानागतो गुणशोलचैत्येऽभयकुमारकृतपुण्यकाभ्यां पृष्टः| कस्य पुण्यस्य फलं, ? ततः कथितं भगवता क्षोरानदानपात्रिकामागादिकलं, व्यवच्छिन्नाभ्यवसायस्य व्यवच्छिन्नं फमित्यादि। an Education1 For Private Personal use only Hw.jainelibrary.org

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138