Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 122
________________ Jain Education श्रेणिकेनाप्यादरेणोत्संगे स्थापितः, ततो ग्लानवदनं दृष्ट्वा भद्रयोक्तं-देव ! प्रेष्यतां, गन्धं न सहिता युष्मदीयं देवगन्धवासितत्वात्, ततः प्रेषितः, श्रेणिकं च भोजनाय निमंत्रितवती, यावद्वाप्यां स्नानं कुर्वतो मुद्रारत्नं पतितमुदके, निष्कासिते अंगारसदृशं दृष्टं, किमेतत् ? कथितं देव ! निर्माल्यं वधूसंबंधि, श्रेणिकेन चिंतितं - नास्त्यसाध्यं पुण्यानां गतो राजा, ते नैव कालेन च धर्मघोषाचार्यान्तिके धर्मं श्रुत्वा प्रव्रज्यापरिणामोऽभूत् ततो वर्द्धमानस्वामी विहरन्नागतो, महाविभूत्या शालिभद्रः प्रत्रजितो, भगवता सह विजहार | अन्यदा पुनरप्यागतो भगवान्, मासलपणपारण के प्रविशन् भगवता उक्तो - माता पारविष्यति, भद्रागृहं गतः, न किंचित् परिज्ञातः, ततो निर्गच्छन् पूर्वभवमाता धन्याभिधाना, तथा दध्ना प्रतिलाभितः आगतो भगवत्समीपम् उक्तवान्-न केनचिदहं परिज्ञातः, भगवतोक्तं- पूर्वभवजनन्या प्रतिलाभितः, ततः स्मरणमुत्पन्नं, तदेव दधि पारयित्वा अनशनं पादपोपगमनं कृत्वा पंचनमस्कारपूर्वकं कालं कृत्वा सर्वार्थसिद्धे महाविमाने त्रयस्त्रिंशत्सागरोपमस्थितिको देवो भूत्वा तस्माच्च्युत्वा महाविदेहे सेत्स्यतीति । यतनाद्वारमाह जं सोहूण न दिनं कचि तं सावया न भुंजंति । पत्ते भोयणसमए दाररसवलोयण कुज्जा ।। १२५ ।। यत् कल्पनीयं साधूनां न दत्तं तच्छ्राविका यथावस्थितनामानः - श्रवंति यस्य पापानि, पूर्ववद्धान्यनेकशः । भवतश्च व्रतैर्नित्यं, श्रावकः सोः भिधीयते ॥ १ ॥ ' न भुंजंति नाभ्यवहरन्ति, उक्तंच - "पढमं जईण दाऊण अप्पणा पणमिऊण पारे । असई य सुविदियाणं मुंजय कवदिसालोओ ||१|| साहू कप्पणिजं जं नवि दिव्यं कर्हिपि किंचि तर्हि । श्रीरा जहुतकारो मुसावगा तं न भुंजंति ॥ २ ॥ प्राते भाजनकाले सामावे द्वारदेशस्वावलोकनं कुर्यात् मायां भोजन एतवितयति-यदि केचन For Private & Personal Use Only w.jainelibrary.org

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138