Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 131
________________ श्री नवपद् लघु, संले खना. ॥ ५९ ॥ Jain Education इहो दायच्यु तण्हछेयद्वा । सञ्चस्स चरिमका ले अईव तरहा समुप्पजे ॥ १॥ तव्हाछेयंमि कए न तस्स अहियं पचत्तर तहा । चरिमं च एस इ सद्भाजगगं दुक्खेऽवि ॥ २ ॥ " ' धीरावण सामग्रीमशंसां च गीतार्थः संविग्नश्व करोति “ नासेइ अगtreat arरंग सोसारंग । नट्टम्मि उ चउरंगे नहु सुलहं होइ चउरंगं || १|| श्रद्धावृद्ध पर्थमिति गाथार्थः ॥ अतिचारमाहइहपरलोया संसापओग लरगं च जीविद्यासंसा | कामे भोगेसु तहा मरणंते पंच अइयारा ॥ १३५ ॥ इहलोकाशंसाप्रयोगः इहलौकिक चक्राची ऋद्धिं प्रार्थपति परलोकाशं सामयोगः देवेन्द्रादिसमृद्धिमनशनस्थोऽभिलषति, भरणाशंसा व्याध्यभिभूतः पूजादिकं महिमानमपश्यनालनः ततो मरणं प्रार्थयते, यदि शीघ्रं प्रियेऽहं, तथा जीविताशंसा अनशनी पूजादिकां महिमां लोकैः क्रियमाणां दृष्ट्वा चिंतयति-यदि कंचित् कालं जीवाम्यहं यस्येदृशी प्रतिपन्नानशनस्यापि मे महिमेति यथा विनयवत्यार्विकायाः कौशाम्ब्यां, “इच्छंतस्सऽवि पूजा न होइ जह धम्मघोसे" त्यादि, 'कामे भोगे य तह' त्ति कामभोगाशंसाप्रयोगः कामान् भोगांश्चाश्रित्येहपरलोकगतान् भोगान् प्रार्थयति, पंचातिचारान्मरणकालभाविनो वर्जयंतीति संटंक इति गाथार्थः || भंगद्वारमाह पडवणं पुणरवि आहारमाइ पत्येइ । आउहियाइगा जइ सो भंगो जागए तस्स ॥ १३६ ॥ 'प्रतिपद्यानशनं कृत्वा चतुर्विधाहारपरित्यागं पुनरपि कश्चिद् गुरुकर्मा अशुभाध्यवसायः निरुपक्रमबद्धायुकः आहारादि प्रार्थयति, 'आकुट्टिकादिना उपेत्यकरणादिना यदि ततो 'भङ्ग' सर्वनाशो जायते ' तस्य' संलेखनारूपनिय मस्येति गाथार्थः ॥ भावनाद्वारं चरममाह For Private & Personal Use Only यतनातिचार भंगाः गा १३४-६ ।। ५९ ।। y.jainelibrary.org

Loading...

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138