Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 133
________________ श्री नवपद लघु संले. खना. भादनायां ५ गा. १३७ अभिगुहादयश्च. SRRIANGRECCANCILOCA-NCREACHERS आयुष्कपरिमाणसमाप्त्या अच्युते उत्पन्नः,साधवोऽ(धुभिर)पि कायोत्सर्ग कृत्वा पुनरपिभगवत्समीपमागत्य पात्रसमर्पगं कृत्वाकन्धतपस्विमरणं निवेदितं यथा तत्र महावतोच्चारणं कृत्वा नमस्कारपरायणः कालगतः,तस्माच्च्युतो महाविदेहे सेत्स्थतीति भावनात।। अभिग्रहाश्च अवश्यं चतुर्मासादौ ग्राह्याः, ते चतुर्विधाः-द्रव्याभिग्रहाः क्षेत्रविषयाः कालरूपा भावप्रधानाच, तत्र द्रवपतः वर्षमध्ये धर्मव्यये द्रव्यं साधूनां मुखवत्रिकादि ग्लानाद्यौषधदान प्रतिजागरणा साधूनां धार्मिकवात्सल्यकरणं लोचकृते दान पुस्तकादेः पूजा अष्टमङ्गलकादिना, क्षेत्रतः चैत्यगृहे प्रमाजनादि सुकृतदुष्कृतादेश्चिन्तन, कालतोऽष्टम्यादिषु घृतस्नानदर्शनं एकभक्तादि विकाले साधुविश्रामणादिभोजनकाले चैत्यवन्दननैवेद्यादि.भावतः भावना अनित्यत्वादयः कायोत्सर्गाभ्यसनं पठनं गुणनाभिग्रहः स्वगतपरगतसुकृतानुमोदन धर्मजागरिकात्रय स्वपरोदीर्णानां कपायाणामुपशमः कारयितव्यः॥ उदायनपुत्रः अभीचिः अभिनिवेशेन अनालोनने दृष्टान्तः, तेन हि मरणकाले अनशनादिक्रिया श्रावकधर्म योग्या कृता तथापि भवनपतिषु उत्पन्नः सम्यक्त्वाभावेन ॥ " सुत्तविउद्धस्स पुणो सुहमपयत्थेसु चित्तविनासो । तथा 'भूतेषु जंगमत्व' द्वितीयजागरिकार्या तथा 'नवकारेण विबोहो' प्रभातजागरिकायां आत्मस्वरूपचिंतको वागुक्तमित्यादि भावना प्रत्युपेक्षणे, सूक्ष्मपदार्थचिन्तन सुप्तविसुद्धेन कथं विधेयं, यथा एको धर्मास्तिकायः अद्धासमजघन्यत उत्कृष्टतश्चेत्यादि, सर्वमेतद् व्रतादि सूत्राज्ञातव्यं, तथा च-"सुत्तादुवायरक्खणगहणपयत्तविसया मुणेयव्वा ।" इत्यादि, “ सावयाणं सामायारी विहारकालम्मि" इत्यादि, " तम्हा निच्चसईए बहुमाणं च अहिंगयगुणमि । नित्थंकरभत्तीए सुसाहुजणसेवणाए य (गाहा)" सर्वथा कालज्ञेन भवितव्यं, यद्यस्मिन् काले तत्तस्मिन्नेव काले कर्तव्यमन्योऽन्यावाधया अहोरात्रकर्मस्मारणेन, इतरथा अतिचारः-"अहरत्त सकियस्स य पइ ॥ ६०॥ Jain Education in For Private & Personel Use Only B jainelibrary.org

Loading...

Page Navigation
1 ... 131 132 133 134 135 136 137 138