Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
*
.0
RRORDCREASEGAORESUS
पणमामि अहं निचे अगलगविहिणा निरइयारेहि । जेहि कप चिय मरणं दिईतो खंदएणेत्थ ॥१३७ ॥
यैरुपात्तपुण्यप्राग्भारैः शुभाध्यवसायेन सुदेवत्वादिवधायुष्करनशननमस्कारादिसामग्रीयुक्तैर्मरण कृ लोकचमत्कृतिरूपं निरतिचारैः सद्भिस्तेषां सतगुरुवाणां प्राण नौमि-सौमि प्रगौमि इति भावना, त्रिकालस्मरणरूपा, बहुमानबुद्धया बासितान्ताकरणेन गुगामोदर पुग्यहेतुत्वाद्, एतबातीव दुष्करं सुकाजुमोदनं परगां गुरुकर्मभिः पाणिभिः, दृष्टान्तोत्र निरविचारानशने स्कन्दकः भगवच्छिन्न इति गाथार्थः ॥ कथान : च
श्रावस्त्यां स्कन्दः परिवाना पिंगलश्रावकेग लोकादिशापादिकसंसारनिवानि हेतुमरममने श्रीवीरपानुपागत्य जीनसियासपियन च ज्वलनासादिदि लामीलारदिपंडितमी भक्तारितादिभिः संसारहानिः, ताः प्रतियुद्धः सरन्दापरिवाना केवलिाज्ञांधी पृटवान, इच्छामि भान् ! सोब प्रधाजवितुमित्यादि, ततो भगवान् ! स्वयमेव वाजपति, एवं देवानुषिष! तमित्या उपदेशाति, नता प्रति सन्दक श्रम सम्पन्नः ईसासमन्वित इत्यादि, गावदेकादशागधारी, अन्पदा पविगरात्रो चिन्ता गुला-गापरतं हननादिसामग्री भगवत्समिधानं च तावद् युक्तं गुणरत्न वारं तपाकर्म कमिति, प्रभाते च भगवत्तीपागतो, भाव चाजुज्ञातः तुगालसंवत्सां कृत्वा अस्थित्वगवशेषः संजातः, ततः पुनरपिकालान्तरेमचिन्तिावान् इदानों सम गुरुतः प्रत्यक्षं आलोचनातामणापूर पंचमहावतोचार कृत्वा अनशनं प्रतिपय संविगीताधी साधुभिः साद विपुल पतिसगाल्य सिद्धशिलातलं मन्युपेश समच कालाननाणेर पाइपोषगमनं युक्तं कर्तुमिति विचिन्त्य भाते भगवतमीपमागतः भगवता-नु कैनैवानुबातः, सासी यानिनि तौल कुत्रा पाइपोपगमने स्थितः,
3364545456-19-5-56-1995
Jain Education 11
For Private Personel Use Only
T
w
.jainelibrary.org

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138