Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 126
________________ Jain Education I A हवेज्जति ॥ २ ॥ तत् पूर्वं तथा विकटना-आलोचना, तथा व्रतानामुच्चारणं, पूर्वमनशनं त्रिविधं चतुर्विधं वा प्रतिपद्य आहार व्युत्सृजेत् सर्व, तथा सूर्यापराह्नसमये कृत्वा अनशनक्रियां ततः पश्चात् गत्वा जिनायतनसाधुसमीपे अथवा स्वगृहे, ततः भावनाराधनानमस्कारनियमकादिसामग्रीयुक्तस्तिष्ठति इति गाथार्थः ॥ दोषद्वारमाह बालमरणा हि जीवो सनियाणो दुक्खसागरमपारं । पावह जह संभूई पंडरअज्जा व दितो ॥ १३२ ॥ ' बालमरणैः ' जलज्वलनप्रवेशादिभिः द्वादशभिः ' जीवः ' प्राणी 'सनिदानः' कृतनिदानः जन्मान्तरे कोणिकवत् दुःखसागरमपारं प्राप्नोति, दुक्खानुगतं संसारं लभत इति वाच्यं, शेषदृष्टान्तमाह-यथा संभूतिः पंडरार्या वेति गाथासंक्षेपार्थः ॥ व्यासार्थः कथानकगम्यस्तच्चेदम् साकेतनगरश्वामिचन्द्रावतंसक पुत्रः मुनिचन्द्रनामा सागराचार्यसमीपे मत्रजितः संजातसंवेगः, अन्यदा मुनिचन्द्रसाधुः सार्थभ्रष्टोऽव्यां चतुर्भिर्गोपालदारकैः क्षुत्तृडादिबाधितो दृष्टः, प्रतिलाभितो, मार्गे प्रापितः सम्यक्त्वलाभः द्वौ जुगुप्सां कृत्वा देवलोकाच्चयुतौ दशार्णपुरे दासभावेनोत्पन्नौ, तत्र च वज्राग्निना दग्धौ मृतौ मृगभावेन कालिंजरे नगे उत्पन्नौ, लुब्धेन मारितौ, ततो हंसौ गंगायां तत्रापि लुब्धकमारितौ वाणारस्यां भूतदिनमातंगगृहे चित्रसंभूतिनामानौ दारकौ, तत्रैव शंखराज्ञः मंत्री नमुचीनामा ब्राह्मणः कथंचित् विनष्टः स्त्रीविषये राज्ञा मारणाय समर्पितोऽभूत् दिन्नमातंगस्य, तेन चोक्तं-मदीयपुत्रौ यदि कलां ग्राहयसि ततः रक्षामि तेन च मृत्युभयभीतेन प्रतिपन्नं, कलां ग्राहितौ स च नमुचिर्ब्राह्मणः भूतदिन्नभार्यायामासक्तो, ज्ञात्रा मातङ्गेन विनाशितुमारब्धः, तत्तु पुत्रैस्तु गुरुरिति कृत्वा जानापितो, नष्टो हस्तिनागपुरं गतः, तत्र च सनत्कुमारचक्रवत्तिमंत्रित्वेन For Private & Personal Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138