Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 113
________________ श्री नवपद प्रक० वृत्तौ. ॥ ५० ॥ Jain Education Inte दिविषयमिदं करिष्यामि, शरीरसत्कार विषये स्नानविलेपनादि चिन्तयति, व्यापारेऽपीदं व्यवहारादिकं करिष्याम्येवं ब्रह्मचर्येऽपीति गाथार्थः ॥ भङ्गद्वारमाह उवसग्गपरीसहदारुणेहिं कम्मोदएहिं नासिज्जा । रचणं व पोसहं खलु अइकमाईहिं दाह ॥ ११८ ॥ उपसर्गा दिव्यादयः षोडश, क्षुदादयो द्वाविशतिः परीषहाः, तैर्दारुणैः- रौद्रेः चुल्ल निपिता इव कमेदयैर्वा भ्रंशं कुर्यात् पौषधस्य, रत्नमिव, यथा प्रमत्तस्य रत्नं भ्रश्यति एवमिदमप्यतिक्रमादिभिदेषैिः भ्रंशसमन्वितं भवतीति गाथार्थः ॥ भावनाद्वारमाहउतप्पंति तवं सरीरसक्कारवजिया निचं । निव्वाबारा तह बंभयारि जइणो नम॑सामि ॥ ११९ ॥ उग्रं ' तपः ' मासोपवासादि ' तप्यंति ' कुवैति, तथा 'शरीरसत्कारविवर्जिता नित्यं ' शरीरसत्कारपरिहारिणः रागबुद्धया यावन्नित्यं यावज्जीवं ' निर्व्यापारा: ' सावद्यव्यापारपरिहारिणः, तथा ' ब्रह्मचारिणः ' अष्टादशभेदभिन्नस्य नवगुप्तिसनाथस्य ब्रह्मचर्यस्यानुष्ठायिना ' यतयः साधवो नमस्यामि इति गाथार्थः । उक्तं तृतीयं शिक्षाव्रतं, साम्प्रतं अतिfrसंविभागाख्यमाह, तत्रापि प्रथमद्वारम् - साहूणं जं दाणं नायागयकप्पमण्णपाणागं । सो अतिहिसंविभागो सदासक्कारकमसहिओ ॥ १२० ॥ ' साधूनां ' ज्ञानदर्शनचारित्रमोक्षसाधनानां तेषां यद्दानमनुग्रहबुद्धया यतो दशविधं दानं पठ्यते कचित् -" आदानगर्व संग्रहभयानुकंपाऽथ लज्जया दानम् । उपकृतमधर्म्मदानं धर्म्मार्थ चाभयार्थं च ॥ १ ॥ " तच्च न्यायागतं न्यायोपात्तं, न त्वपहृत्य दानं, 'कल्प्यंम्' आधाकर्म्मादिदोषरहितं " यत् स्वयमदुःखितं स्यात् न च परदुःखे निमित्तभूतमपि । केवलमुपग्रहकरं धर्मकृते For Private & Personal Use Only पौषध यतनाद्याः ॥ ५० ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138