Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 115
________________ श्री नवपद लघु.अतिथि सं. | भेदादीनि | १२१-२ कुरंगजीर्ण श्रेष्ठयुदा. CONOCOCONUSRECOREGAMC0AMOLECURI भावं ॥१॥" इति विरुध्येत । अनुकम्पादानं च न कदाचित् प्रतिषिद्धं, भेदा अथैवमादिका इति गाथार्थः॥ तृतीयद्वारमाह| सोऊण अदिन्नेविहु कुरंगवरजुन्नसेडिमाईणं । फलमिह निरंतरायस्स दाणबुद्धी सुहा होइ ॥ १२२ ॥ श्रुत्वा, किं ?-अदत्तेऽप्याहारजात फलं-स्वर्गापवर्गादिलक्षणं, केषां ?-कुरंगो-हरिणः वरजीणश्रेष्ठयादीनामिह आगामिनि 'निरन्तरायस्य' निर्विघ्नस्य दानस्य फलमिह लोके परलोके च दानबुद्धिः 'शुभा' शोभना भवतीति गाथार्थः ॥ कुरङ्गकथानकम् वासुदेवमृतकशरीरे परित्यक्ते बलदेवेन व्रतग्रहणे च कृते सति भिक्षामटति सत्येका वरतरुणी स्त्री उदकार्थमागता, बालरूपं रुदंत घटभ्रान्त्या रज्जु गलके दत्त्वा कूपके प्रक्षेप्तुमारब्धा बलदेवरूपाक्षिप्ता सती, तञ्च बलदेवेन दृष्ट्वा अहो मदीयं रूपं | स्त्रीणां मोहहेतुरितिकृत्वा निवृत्तः अभिग्रहं गृहोतवान्-नगरे न प्रवेष्टव्यमाहारार्थ, सार्थादिभ्यो गृह्णाति, तत्र चाटव्यां तिष्ठतो हैं बहवो जीवास्तदर्शनात् प्रतिबुद्धा यावदेको विस्मरः हरिणः सर्वे कालं तत्पार्श्व न मुंचति, अन्यदा राजादेशेनाटव्यां रथकारो गंत्रीलोकादिसमन्वितः गृहीतशम्बलकः प्रासादनिमित्तं काष्ठानां प्रविष्टः, बलदेवोऽपि मासपारणके वसंतं देशं दृष्ट्वा भिक्षायै उपस्थितस्तेषां, तेन च रथकारेण बहुमानबुद्धया प्रतिलाभयितुमारब्धः, मृगेण चिंतितं-पुण्यभागऽयं मनुष्यजात्योऽहं तु तिर्यग्योनिकोऽस्येशी सामग्री मासपारणके माता, एवंविधाध्यवसायस्याईच्छिन्नवाताहतवृक्षपतनात् त्रयोऽपि लोका नान्तरीभूता ब्रह्मलोके पंचमकल्पे बलदेवरथकारमृगा उत्पन्ना दानपात्राध्यवसायादिति ॥ वरजीर्णश्रेष्ठिकथानकम् वैशाली नाम नगरी, चेटकः परमश्रावको राजा, तस्मिन्नेव काले भगवान् चातुर्मासकाभिग्रहेण वर्षासमये चतुष्पये कायो KAALCANCHAGARAIGANKUSHKANGRAGAR Jain Education For Private Personel Use Only Ifwww.jainelibrary.org

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138