Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
'अष्टादशधा ब्रह्म' अष्टादशभेदभिन्न प्रौदारिकादि ब्रह्मचर्य ये 'श्रमणा' यतपो 'धारयन्ति' अनुपालयंति |'गुप्सियुक्तं ' नवब्रह्मचर्यगुप्तिसमन्वितं 'बहुसावयं ज्ञात्वा' प्रभूतपाप विज्ञाय 'तेषां प्रणमाम्यहं' तेषां मुनीनां
नमस्कारं करोमि 'नित्यं ' सदा-सबकालमिति गाथार्थः । उक्त मैथुनाल चतुर्ववते, साम्मा परिग्रहायचा नासेमार, तत्रापि प्रथमं द्वारंमुच्छा परिग्गहो इइ अइरित्त असुद्ध तह ममत्ते य । एयस्स उ जा विरई सरूवमेयं तु नाय ॥ २७॥
'मूर्छा' गाद्धये-अतीव प्रतिबन्धः परिग्रहो भवतीति सम्बन्धः, अतिरिक्तः प्रमाणात् परिग्रहः, तथा ममत्वेन च | धनधान्यादिपरिग्रहः, एवंभूतस्य तु परिग्रहस्य या ' विरतिः ' निवृत्तिः, स्वरूप नेतत् परिग्रहस्पति गाथार्थः ॥ भेदद्वारमाहखेतं वत्थु हिरन्नं सुवन्नधणधन्नकुवियपरिमाणं । दुपयं चउपयपि य नवहा उ इमं वयं भणियं ।। ५८ ॥
क्षेत्रं-सेतुकेतादिलक्षणं, गृहादि वास्तु खातादिरूपं धवलगृहादि, हिरण्य-घटिताघटितरूप द्रम्मादि, मुवर्ग-कनकं, धनं-गणिमधरिममेयपारिच्छेद्यरूपं चतुर्विध धान्-शालिगोधमादिरूप, कुपितं-सोपस्कर पात्री करोटस्वादिलक्षगं, द्विपदं दासीकलत्रादि, चतुष्पदं-गवाश्वादिरूप, चशब्दः स्वगतानेकभेदसंमूचनाथः । नवधातु' लवभेदं लिद त्र-परिग्रहपरिमाणलक्षणं 'भणितम् ' उक्तं गणधरादिभिरिति गाथार्थः ॥ तृतीयद्वारमाहअत्थं अणथविसयं संतोसविवज्जियं कुगइमूलं । तप्परिमाणं नाउं कुणंति संसारभयभीया ॥ ५९॥
____ अर्थ ' हिरण्यादि अनर्थविषय अपायकारित्वात्, ब्राह्मणदारकयोरिख, उदाहरणं, कथमेतत् ? कौशवर्द्धने
Jain Education
For Private Personel Use Only
jainelibrary.org

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138