Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 82
________________ WEBAGAMANGRECORRECENG नैव व्यवच्छित्तिः केवलज्ञानस्य, ततः पुनरपि श्रेणिकेनोक्तम्-कथं तेजोलेश्या च्यवनकालेऽप्येवंभूता?, देवानां किल पम्मासावशेषे दीप्तिकान्त्यादयो भ्रस्यन्ते, भगवतोक्तं-पूर्वमनन्तगुणा आसीत् , श्रेणिकेनोक्तं-पूर्वभवे किं तपःकर्म कृतं ?, भगव- है तोक्तं, शृणु-अस्मिन्नेव मगधजनपदे सुग्रामपुरे आजवराष्ट्रकूटस्य रेवतीभाया भवदत्तभवदेवनामाना पुत्रा, तयोरेकः प्रथमो वाणिज्येन दिग्यात्रायां गतः, पश्चिमरात्रौ संसारखरूपं चिन्तयतो वैराग्यवासनोत्पन्ना, प्रभाते सुस्थिताचार्या दृष्टाः, पादयोः पतितः, धर्मश्रवणं कृत्ला आत्मीयाभिप्राय निवेद्य गृहीता दीक्षा, गुरुणा सह विहरति स्म, अन्यदा एकः साधुः सुस्थिताचार्य पृच्छति-स्वजनान् द्रष्टुमिच्छामि, मम भ्राता कनिष्ठो ममोपरि स्नेहवर्ती प्रत्रज्यां यदि गृह्णाति, ततः प्रेषितो, गतोऽधिष्ठाने यावत्तस्य दारिका लब्धा विवाहलग्नं च निरूपितमागतोऽसौ हसिता भवदत्तेन, तेनाप्युक्तं-तवापि कनिष्ठो भ्राता भवदेवोऽस्त्येव, तेनोक्तं-यदि भट्टारकाः मुग्रामपुरे यास्यति तत एतत् प्रयोजन सेत्स्थति नवेति ज्ञापयिष्यामि, कालेन सुग्रामपुरे प्राप्ता आचायाः, भवदत्तोऽपि भिक्षावेलायां गतो गृह, भवदेवेन नाइमो(गिनी)परिणीता अनुरक्तश्व, ततोऽन्यमु. पायमलभमानेन पात्रकव्यग्र आनीता यावदुधानं, पत्रज्यां दत्त्वा अन्यत्र प्रेषितः साधुसहायो, नाइणो(गिनी)गतचित्तोऽपि प्रव्रज्यां करोति भ्रातृस्नेहेन, स पश्चाद् भवदत्ते देवलोकं गते गृहीतवेष गतः सुग्रामपुरं यावद् दृष्टो नागिन्धा परिक्षातच, तेन सा न परिज्ञाता, ततो नागिनी जीवति न वेति पृष्टा सा ज्ञाताभिप्राया, तथा चोक्तं-गता सा, पुनरप्युक्तं- सा नाइणी (गिनी) ब्रह्मचारिणी, उन्मजननिमजने कच्छपदृष्टान्तः कथितः, तथा क्षुल्लकदृष्टान्तव, अस्मिञवावसरे एकस्या ब्राह्मण्याः पुत्रः | क्षीरानं भुक्त्वा आगतो, वमनं करोमि करोटकं धारय येनागतः पुनरपि भाक्ष्ये, तयोक्तं-पुत्र! केन वांतं भुज्यते?, तच्छृत्वा पति For Private & Personal Use Only Jain Education a l www.jainelibrary.org

Loading...

Page Navigation
1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138