Book Title: Navpada Prakaran
Author(s): Devguptasuri
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 80
________________ पायामवियत्नेनापवरकमध्ये निधाय आत्मना गोकरीषोपरि अनशनं प्रतिपय पादपोपगमनेन स्थितः, द्वितीयदिने राज्ञा वार्ता लब्धा यथा चाणक्योऽनशनं प्रतिपन्नः, ततः सुबन्धुना बिन्दुसारः उक्तो यथा पितुर्महत्तमस्य पूजा कतु युज्यते, ततश्चार्यसमीपं गत्वा क्षामितः पूजितश्च राज्ञा, सुबन्धुनापि पुष्पादिपूजां कृत्वा धूपं चोद्ग्राह्याङ्गारस्तत्रैव गोकरीषे प्रक्षिप्तस्तेन च दग्धो मृतश्च देवत्वेनोत्पन्नः। सुबन्धुनापि गृहं तस्य सम्बधी राजादेशेन गृहीतं, प्रविष्टो यावदपवरक उद्घाटितः मध्ये मंजूषायाः समुद्गको, यावद्वासान् मुगन्धीन् दृष्ट्वा नासिकाग्रे दत्त्वा पश्चाद् भूर्जितं वाचितं यावद् भूर्जार्थोऽवधारितः, वासगन्धमाघ्राय यः स्नानविलेपनताम्बूलपुष्पविषयादिकं करिष्यति यत्यनुष्ठानेन न स्थास्यति स शोधं पागाँस्यवति, ततेा मरणभयभीतेन आत्मीयः पुरुषा गन्धानाघ्राय स्त्रीसेवादिकारितः मृतः, ततश्चिन्तितं म्रियमाणेन मारिताऽह, प्राणभयभीतः शिरस्तुण्डमुण्डनादिकं कृत्वा स्नानगन्धगम्बूलादि परित्यज्य यतिवत् स्थित इति । " भावं विणा करतो मुणिचे? नेव पावर मोक्खं । अंगारमदगो विव अहवावि सुबंधुसचिवोव ॥१॥" भट्टिनीकथानकम्-एकस्मिन् ग्रामे प्रत्यन्तावस्थिते एका ब्राह्मणी, तया भर्ती अभिहितो यथा मम चूडायाभरणं कुरु, तेन च भार्यात्साहितेन सुवर्गकारं घेर्य शीघ्र सुवगोलंकारो निष्पादितो गृहमानीतो, लग्नं निरूप्य हस्तादिषु पिनद्धः, तेन चोक्तं ब्राह्मणेन-यथा मत्यन्ते देशो म्लेच्छायागमो विशिष्टतिथ्यादावस्य परिमोगः, शेषकाले गर्तादौ प्रक्षिप्य धरणीयः, तया चोक्तंतस्मिन्नेव क्षणे अपनेष्यामि शीघं, अकस्मात् म्लेच्छाः पतिताः, मांसोपचितहस्तयोरुत्तारयितुं न शक्यते, हस्तच्छेदं कृत्वा नीतानि तैः म्लेच्छैराभरणानि, अतः सुष्टुक्त-परिभोगे नित्यमंडिता ब्राह्मणो विनाश भालेति गाथार्थः॥ साम्पत गुणद्वार पंचम विवृण्वनाह Jain Education For Private Personal use only

Loading...

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138